Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 375

[English text for this chapter is available]

agniruvāca |
vāraṇā manaso dhyeye saṃsthitirdhyānavad dvidhā |
mūrttāmūrtaharidhyānamanodhāraṇato hariḥ || 1 ||
[Analyze grammar]

yadvāhyāvasthitaṃ lakṣaayaṃ tasmānna calate manaḥ |
tāvat kālaṃ pradeśeṣu dhāraṇā manasi sthitiḥ || 2 ||
[Analyze grammar]

kālāvadhi paricchinnaṃ dehe saṃsthāpitaṃ manaḥ |
na pracyavati yallakṣyāddhāraṇā sā'bhidhīyate || 3 ||
[Analyze grammar]

dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ |
dhyānaṃ dvādaśakaṃ yāvatsamādhirabhidhīyate || 4 ||
[Analyze grammar]

dhāraṇābhyāsayuktātmā yadi prāṇairvimucyate |
kulaikaviṃśamuttāryya svaryyāti paramaṃ padaṃ || 5 ||
[Analyze grammar]

yasmin yasmin bhavedaṅge yogināṃ vyādhisambhavaḥ |
tattadaṅgaṃ dhiyā vyāpya dārayettattvadhāraṇaṃ || 6 ||
[Analyze grammar]

āgneyī vāruṇī caiva aiśānī cāmṛtātmikā |
sāgniḥ śikhā phaḍantā ca viṣṇoḥ kāryyā dvijottama || 7 ||
[Analyze grammar]

nāḍa़ीbhirvikaṭaṃ divyaṃ śūlāgraṃ vedhayecchubham |
pādāṅguṣṭhāt kapālāntaṃ raśmimaṇḍalamāvṛtaṃ || 8 ||
[Analyze grammar]

tiryyakcādhodrdhvabhāgebhyaḥ prayāntyo'tīva tejasā |
cintayet sādhkendrastaṃ yāvatsarvaṃ mahāmune || 9 ||
[Analyze grammar]

bhasmībhūtaṃ śarīraṃ svantataścaivopasaṃharet |
śītaśleṣmādayaḥ pāpaṃ vinaśyanti dvijātayaḥ || 10 ||
[Analyze grammar]

śiro dhīrañca kārañca kaṇṭhaṃ cādhomukhe smaret |
dhyāyedacchinnacittātmā bhūyo bhūtena cātmanā || 11 ||
[Analyze grammar]

sphuracchīkarasaṃsparśaprabhūte himagāmibhiḥ |
dhārābhirakhilaṃ viśvamāpūryya bhuvi cintayet || 12 ||
[Analyze grammar]

brahmarandhrācca saṃkṣobhādyāvadādhāramaṇḍalam |
suṣumnāntargato būtvā saṃpūrṇendukṛtālayaṃ || 13 ||
[Analyze grammar]

saṃplāvya himasaṃsparśa toyenāmṛtamūrttinā |
kṣut pipāsākramaprāyasantāpaparipīḍa़िtaḥ || 14 ||
[Analyze grammar]

dhārayedvāruṇīṃ mantrī tuṣṭyarthaṃ cāpyatantritaḥ |
vāruṇī dhāraṇā proktā aiśānīdhāraṇāṃ śrṛṣu || 15 ||
[Analyze grammar]

vyogni brahmamaye padme prāṇāpaṇe kṣayaṅgate |
prasādaṃ cintayed viṣṇoryāvaccintā kṣayaṃ gatā || 16 ||
[Analyze grammar]

mahābhāvañcapet sarvvaṃ tato vyāpaka īśvaraḥ |
arddhenduṃ paramaṃ śāntaṃ nirābhāsannirañjanaṃ || 17 ||
[Analyze grammar]

asatyaṃ satyamābhāti tāvatsarvaṃ carācaraṃ |
yāvat svasyandarūpantu na dṛṣṭaṃ guruvaktrataḥ || 18 ||
[Analyze grammar]

dṛṣṭe tasmin pare tattve ābrahma sacarācaraṃ |
pramātṛmānameyañca dhyānahṛtpadmakalpanaṃ || 19 ||
[Analyze grammar]

mātṛmodakavatsarvaṃ japahomārcanādikaṃ |
viṣṇumantreṇa vā kuryyādamṛtāṃ dhāraṇāṃ vade || 20 ||
[Analyze grammar]

saṃpūrṇendunibhaṃ dhyāyet kamalaṃ tantrimuṣṭigaṃ |
śiraḥsthaṃ cintayet yatnācchaśāṅgāyutavarcasaṃ || 21 ||
[Analyze grammar]

sampūrṇamaṇḍalaṃ vyomni śivakallolapūrṇitaṃ |
tathā hṛtkamale dhyāyettanmadhye svatanuṃ smaret |
sādhako vigatakleśo jāyate dāraṇādibhiḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 375

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: