Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 358

[English text for this chapter is available]

kumāra uvāca |
tiṅvibhaktiṃ pravakṣyāmi tathādeśaṃ samāsataḥ |
tiṅastriṣvapi varttante bhāve karmmaṇi karttari || 1 ||
[Analyze grammar]

sakarmmakākarmmakācca karttari dvipade smṛtāḥ |
sakarmmakākarmmaṇi ca tadādeśastatheritaḥ || 2 ||
[Analyze grammar]

varttamāne laḍākhyāto vidhyādyarthe liṅīritaḥ |
vidhyādau loḍāśiṣi ca bhūtānadyatane ca laṅ || 3 ||
[Analyze grammar]

bhūte luṅ liṭ parokṣe'tha bhāvinyadyatane ca luṭ |
liṅāśiṣi ca śeṣe'rthe lṛḍ bhaviṣyati lṛṅbhavet || 4 ||
[Analyze grammar]

liṅnimitte kriyātipattau pare navātmanepadam |
pūrvvaṃ na parasmaipadantiptasantīti prathamaḥ pumān || 5 ||
[Analyze grammar]

sipthastha madhyamanaro mipvasmascottamaḥ pumān |
ta ātāṃ antātmane mukhyaḥ thāsāthāṃ dhvañca madhyamaḥ || 6 ||
[Analyze grammar]

uttama i vahi mahi bhūvādyā dhātavaḥ smṛtāḥ |
bhuviredhiḥ pacirnandirdhvaṃsiḥ śraṃsiḥ padistvadiḥ || 7 ||
[Analyze grammar]

śīṅaḥ krīḍa़ो juhotiśca jahātiśca dadhātyapi |
dīvyatiḥ svapitirnahiḥ sunotirvasireca ca || 8 ||
[Analyze grammar]

tudirmṛśatirmuñcatiḥ rudhirbhujistyajistaniḥ |
śavādike vikaraṇe maniścaiva karotyapi || 9 ||
[Analyze grammar]

krīḍa़tirvṛṅo grahiścoriḥ pā nīracciśca nāyakāḥ |
bhuvi syāt tiṅ bhavati saḥ bhavatastau bhavanti te || 10 ||
[Analyze grammar]

bhavasi tvaṃ yuvāṃ bhavatho yūyaṃ bhavatha cāpyahaṃ |
bhavāmyāvāṃ bhavāvaśca bhavāmo hyedhate kulaṃ || 11 ||
[Analyze grammar]

edhete dve tathaidhante edhase tvaṃ hi medhayā |
edhethe ca samedhadhve edhe hyedhāvahe dhiyā || 12 ||
[Analyze grammar]

edhāmahe harerbhaktyā pacatītyādi pūrvvavat |
bhūyate'nubhūyate'sau bhāve karmmaṇi vai yaki || 13 ||
[Analyze grammar]

vubhūṣati sanītyevaṃ ṇici bācavayatīśvaraṃ |
yaṅi vobhūyate vādyaṃ vobhoti syācca yaṅluki || 14 ||
[Analyze grammar]

putrīyati putrakāmyatyevaṃ paṭapaṭāyate |
ghaṭayatya'tha sani ṇici bubhūṣayati rūpakaṃ || 15 ||
[Analyze grammar]

bhavedbhavetāñca liṅi bhaveyuśca bhaveḥ pare |
bhavetañca bhavetaivaṃ bhaveyañca bhaveva ca bhavema ca || 16 ||
[Analyze grammar]

edheta edheyātāmedheran manasā śriyā |
edhethāśca edheyāthāmedhedhvamedheya edhevāhi edhemahi || 17 ||
[Analyze grammar]

astu tāvadbhavatāṃ loṭi bhavantu bhavatādbhava |
bhavataṃ bhavat bhavāni bhavāva ca bhavām ca || 18 ||
[Analyze grammar]

edhatāmedhetā medhantāmedhai paṭāvahai pacāmahai |
abhyanandadapacatāmapacannapacastathā || 19 ||
[Analyze grammar]

abhavatamabhavatāpacamapacāvāpacāma ca |
aidhataidhetāmaidhadhvaṃ aidhe caidhāmahīritaṃ || 20 ||
[Analyze grammar]

abhūdabhūtāmabhūvanabhūścabhūvameva luṅ |
aidhiṣṭaidhiṣātāṃ narāvaidhiṣṭhā aidhiṣīdṛśaṃ || 21 ||
[Analyze grammar]

liṭi babhūva babhūvatuḥ babhūvuśca babhūvitha |
babhūvathurbabhūva ca babhūviva vabhūvima || 22 ||
[Analyze grammar]

pece pecāte pecire tvamedhāñcakṛṣe tathā |
edhāñcakrāthe pecidhve pece pecimahe tathā || 23 ||
[Analyze grammar]

luṭi bhavitā bhacavitārau bhavitāro harādayaḥ |
bhavitāsi bhavitāstho bhavitāsmastathā vayaṃ || 24 ||
[Analyze grammar]

paktā paktārau paktāraḥ paktāse tvaṃ śubhaudanaṃ |
paktādhve paktāhe cāhaṃ paktāsmahe hareścaruṃ || 25 ||
[Analyze grammar]

liṅāśiṣi sukhaṃ bhūyāt bhūyāstāṃ hariśaṅkarau |
bhūyāsuste ca bhūyāstvaṃ yuvāṃ bhūyāstamīśvarau || 26 ||
[Analyze grammar]

bhūyāsta yūyaṃ bhūyāsamahaṃ bhūyāsma sarvvadā |
yakṣīṣṭa hyedhiṣīyāstāṃ yakṣīrannedhiṣīya ca || 27 ||
[Analyze grammar]

yakṣīvahyedhiṣīmahi liṅi cāyakṣyateti lṛṅ |
ayakṣyetāmayakṣyantāyakṣye'yakṣyethāṃ yuvāṃ || 28 ||
[Analyze grammar]

ayakṣaayadhvamaidhiṣyāvahyaidhiṣyāmahyarervayam |
lṛṭi syādbhaviṣyatīti edhiṣyāmaha īdṛśam || 29 ||
[Analyze grammar]

evaṃ vibhāvayiṣyanti bobhaviṣyati rūpakaṃ |
ghaṭayet paṭayettadvat putrīyati ca kāmyati || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 358

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: