Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 356

[English text for this chapter is available]

skanda uvāca |
taddhitaṃ trividhaṃ vakṣye sāmānyavṛttirīdṛśī |
la vyaṃsalo vatsalaḥ syādilaci syāttū phenilaṃ || 1 ||
[Analyze grammar]

lomaśaḥ se pāmano ne ilaci syāttu picchilaṃ |
aṇi prājña ārccakaḥ syāt dantāduraci danturaḥ || 2 ||
[Analyze grammar]

re syāmmadhuraṃ suśiraṃ re syāt keśara īdṛśaḥ |
hiraṇyaṃ ye mālavo ve valaci syādrajasvalaḥ || 3 ||
[Analyze grammar]

ino dhano karī hastī dhanikaṃ ṭikanoritaṃ |
payasvī vini māyāvī ūrṇāyuryuci īritaṃ || 4 ||
[Analyze grammar]

vāgmī mini ālaci syādvācālaścāṭacīritaṃ |
phalino varhiṇaḥ kekī vṛndārakastayā kani || 5 ||
[Analyze grammar]

āluci śītanna sahate śītāluḥ śvālurīdṛśaḥ |
himālurāluci syācca himaṃ na sahate tathā || 6 ||
[Analyze grammar]

rūpaṃ vātādulaci syād vātulaścānapatyake |
vāśiṣṭhaḥ kauravo vāsaḥ pāñcālaḥ sosya vāsakaḥ || 7 ||
[Analyze grammar]

tatra vāso māthuraḥ syādvettyadhīte ca cāndrakaḥ |
vyutkramaṃ vetti kramakaḥ naraścakrāma kauśakaḥ || 8 ||
[Analyze grammar]

priyaṅgūnāṃ bhavaṃ kṣetraṃ praiyaṅgavīnakaṃ khañi |
maudgīnaṃ saudravīṇañca vaidehaścānapatyake || 9 ||
[Analyze grammar]

iñi dākṣirdāśarathiḥ kaci nārāyaṇādikaṃ |
āśvāyanaḥ syācca phañi yaci gārgyaśca vātsakaḥ || 10 ||
[Analyze grammar]

ḍhaki syādvainateyādiścāṭakerastathairaki |
ḍhraki gaudherako rūpaṃ gauvāraścārakīritaṃ || 11 ||
[Analyze grammar]

kṣatriyo ghe kulīnaḥ khe ṇye kauravyādayaḥ smṛtāḥ |
yati mūrddhanyamukhyādiḥ sugandhiriti rūpakaṃ || 12 ||
[Analyze grammar]

tārakādibhya itaci nabhastārakitādayaḥ |
anaṅi syācca kuṇḍādhnī puṣpadhanvasudhanavanī || 13 ||
[Analyze grammar]

cañcupi vittacañcuḥ syādvittamasya ca śabdake |
caṇapi syāt keśacaṇaḥ rūpe syāt paṭarūpakam || 14 ||
[Analyze grammar]

īyasau ca paṭīyān syāt tarapyakṣatarādikam |
pacatitarāñca tarapi tamapyaṭatitamāmapi || 15 ||
[Analyze grammar]

mṛdvītamā kalpapi syādindrakalpo'rkakalpakaḥ |
rājadeśīyo deśīye deśye deśyādirūpakam || 16 ||
[Analyze grammar]

paṭujātīyo jātīye jānumātrañca mātraci |
ūrudvayaso dvayasaci ūrudaghnañca daghnaci || 17 ||
[Analyze grammar]

tayaṭi syāt pañcatayaḥ dauvārikaṣṭhakīritaṃ |
sāmānyavṛttiruktā'avyākhyaśca taddhitaḥ || 18 ||
[Analyze grammar]

yasmādyatastasili ca yatra tatra tralīritaṃ |
asmin kāle hyadhunā syādidānīñcaiva dānyapi || 19 ||
[Analyze grammar]

sarvasmin sarvvadā dā syāttasminkāle rhilīritaṃ |
tarhi ho'sbhin kāla iha karhi sasmiṃśca kālake || 20 ||
[Analyze grammar]

yathā thāli thami kathaṃ pūrvvasyāndiśi sañcayet |
astāti caiva pūrvvasyāḥ pūrvvādigrāmaṇīyakāḥ || 21 ||
[Analyze grammar]

purastāt sañcared gacchet sadyastulye'hanīritaṃ |
utipūrvvābde ca parut pūrvvatare parāryyapi || 22 ||
[Analyze grammar]

aiṣamo'smin saṃvatsare rūpaṃ samasi ceritaṃ |
edyavau paredyavi syāt parasminnahanīritaṃ || 23 ||
[Analyze grammar]

adyāsminnahani dye syāt pūrvvedyuśca tathaidyusi |
dakṣiṇasyāndiśi vaset dakṣiṇāddakṣaiṇā dyubhau || 24 ||
[Analyze grammar]

uttarasyāndiśi vaseduttarāduttarādyubhau |
upari vasaidupariṣṭād bhavedriṣṭāti ūdrdhvakāt || 25 ||
[Analyze grammar]

uttareṇa ca pitroktaṃ āci ca syācca dakṣiṇā |
āhau dakṣiṇāhi vased dviprakāraṃ dvidhā ca dhā || 26 ||
[Analyze grammar]

dhyamuñi caikadhyaṃ kuru tvaṃ dvaidhandhamuñi cedṛśaṃ |
dvau prkārau dvidhā dhāci1 yathā2 || 27 ||
[Analyze grammar]

nipātāstaddhitāḥ proktāḥ tadvito bhāvavācakaḥ |
paṭorbhāvaḥ paṭutvantve paṭutā tali ceritaṃ || 28 ||
[Analyze grammar]

prathimā cemani pṛthoḥ saukhyaṃ sukhāt ṣyañīritam |
steyaṃ yati ca syenasya ye sakhyuḥ sakhyamīritaṃ || 29 ||
[Analyze grammar]

kaperbhāvaśca kāpeyaṃ sainyaṃ pathyaṃ yakīritaṃ |
āśvaṃ kaumārakaṃ cāṇi rūpaṃ cāṇi ca yauvanam |
ācāryyakaṃ kaṇi proktamevamanyepi taddhitāḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 356

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: