Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 354

[English text for this chapter is available]

skanda uvāca |
kārakaṃ sampravakṣyāmi vibhaktyarthasamanvitaṃ |
grāmo'sti hemahārkeha naumi viṣṇuṃ śriyā saha || 1 ||
[Analyze grammar]

svatantraḥ karttā vidyāntaṃ kṛtinaḥ samupāsate |
hetukarttālambhayate hitaṃ vai karmmakarttari || 2 ||
[Analyze grammar]

svayaṃ bhidyet prākṛtadhīḥ svayañca chidyate taruḥ |
sarttā'bhihita uttamaḥ karttā'nabhihito'dhamaḥ || 3 ||
[Analyze grammar]

karttā'nabhihito dharmmaḥ śiṣye vyākhyāyate yathā |
karttā pañcavidhaḥ proktaḥ karmma saptavidhaṃ śruṇu || 4 ||
[Analyze grammar]

īpsitaṃ karmma ca yathā śraddadhāti ddari yatiḥ |
anīpsitaṃ karmma yathā ahiṃ laṅghayate bhṛśaṃ || 5 ||
[Analyze grammar]

naivepsitaṃ nānīpsitaṃ dugdhaṃ sambhakṣayanrajaḥ |
bhakṣyedapyakathitaṃ gopālo dogdhi gāṃ payaḥ || 6 ||
[Analyze grammar]

karttṛ karmā'tha gamayecchiṣyaṃ grāmaṃ gururyathā |
karmma cābhihitaṃ pūjā kriyate vai śriye hareḥ || 7 ||
[Analyze grammar]

karmmānabhihitaṃ stotraṃ hareḥ kuryyāttu sarvvadaṃ |
karaṇaṃ dvividhaṃ proktaṃ vāhyamābhyantaraṃ tathā || 8 ||
[Analyze grammar]

cakṣuṣā rūpaṃ gṛhṇāti vāhyaṃ dātreṇa tallunet |
sampradānaṃ tridhā proktaṃ prerakaṃ brāhmaṇāya gāṃ || 9 ||
[Analyze grammar]

naro dadāti nṛpataye dāsantadanumantṛkaṃ |
anirākarttṛkaṃ bhartre dadyāt puṣpāṇi sajjanaḥ || 10 ||
[Analyze grammar]

apādānaṃ dvidhā proktaṃ calamaśvāttu dhāvataḥ |
patitaścācalaṃ grāmādāgacchati sa vaiṣṇavaḥ || 11 ||
[Analyze grammar]

caturddhā cādhikaraṇaṃ vyāpakandadhni vai ghṛtam |
tileṣu tailaṃ devārthamaupaśleṣikamucyate || 12 ||
[Analyze grammar]

gṛhe tiṣṭhet kapirvṛkṣe smṛtaṃ vaiṣayikaṃ yathā |
jale matsyo vane siṃhaḥ smṛtaṃ sāmīpyakaṃ yathā || 13 ||
[Analyze grammar]

gaṅgāyāṃ ghoṣo vasati aupacārikamīdṛśaṃ |
tṛtīyā vātha vā ṣaṣṭhī smṛtā'nabhihite tathā || 14 ||
[Analyze grammar]

viṣṇuḥ sampūjyate lokairgantavyantena tasya vā |
prathamā'bhihitakarttṛ karmmaṇoḥ praṇameddharim || 15 ||
[Analyze grammar]

hetau tṛtīyā cānnena vased vṛkṣāya vai jalaṃ |
caturthī tādarthye'bhihitā pañcamī paryyupāṅmukhaiḥ || 16 ||
[Analyze grammar]

yoge vṛṣṭaḥ pari grāmāddevo'yaṃ balavat purā |
pūrvvo grāmādṛte viṣṇorna muktiritaro hareḥ || 17 ||
[Analyze grammar]

pṛthagvinādyaistṛtīyā pañcamī ca tathā bhavet |
pṛthaggrāmādvihāreṇa vinā śriśca śrīyā śraiyaḥ || 18 ||
[Analyze grammar]

karmmapravacanīyākhyairdvitīyā yogato bhavet |
anvarjjunañca yoddhāro hyabhito grāmamīritaṃ || 19 ||
[Analyze grammar]

namaḥ svāhāsvadhāsvastivaṣaḍādyaiścaturthyapi |
namo devāya te svasti tumarthādbhāvavācinaḥ || 20 ||
[Analyze grammar]

pākāya paktaye yāti tṛtīyā sahayogake |
hetvarthe kutsite'ṅge sā tṛtīyā ca viśeṣaṇe || 21 ||
[Analyze grammar]

pitā'gātsaha putreṇa kāṇo'kṣṇā gadayā hariḥ |
arthena nivasekadbhṛtyaḥ kāle bhāve ca saptamī || 22 ||
[Analyze grammar]

viṣṇau nate bhavenmuktirvasante sa gato harim |
nṛṇāṃ svāmī nṛṣu svāmī nṛṇāmīśaḥ satāmpatiḥ || 23 ||
[Analyze grammar]

nṛṇāṃ sākṣī nṛṣu sākṣī goṣu nātho gavāmpatiḥ |
goṣu sūto gavāṃ sūto rājñāṃ dāyādako'sviha || 24 ||
[Analyze grammar]

annasya hetorvasati ṣaṣṭhī smṛtyarthakarmaṇi |
mātuḥ smarati goptāraṃ nityaṃ syāt kartṛkarmaṇoḥ |
apāṃ bhettā tava kṛtirna niṣṭhādiṣu ṣaṣṭhyapi || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 354

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: