Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 306

[English text for this chapter is available]

agniruvāca |
stambho vidveṣaṇoccāṭa utsādo bhramamāraṇe |
vyādhiścoti smṛtaṃ kṣudraṃ tanmokṣo vakṣyate śrṛṇu || 1 ||
[Analyze grammar]

oṃ namo bagavate unmattarudrāya bhrama bhrāmaya amukaṃ |
vitrāsaya udrabhrāmaya raudreṇa rūpeṇa hūṃ phaṭ ṭha |
śmaśāne niśi japtena trilakṣaṃ madhunā hunet |
citāgnau dhūrttasamid bhirbhrāmyate satataṃ ripuḥ || 2 ||
[Analyze grammar]

hemagairikayā kṛṣṇā pratimā haimasūcibhiḥ |
japtvā vidhyecca tatkaṇṭhe hṛdi vā mriyate ripuḥ || 3 ||
[Analyze grammar]

kharabālacitābhasma bhahmadaṇḍī ca markaṭī |
gṛhe vā mūrdhni taccūrṇaṃ japtamutsādakṛt kṣipet || 4 ||
[Analyze grammar]

bhṛgvākāśau sadīptāgnirbhṛgurvahniśca vicakrāya śivaḥ |
evaṃ sahasrāre hūṃ phaṭ ācakrāya svāhā hṛdayaṃ vicakrāya śivaḥ |
śikhācakrāyātha kavacaṃ vicakrāyātha netrakam || 5 ||
[Analyze grammar]

sañcakrāyāstramudiṣṭaṃ jyālācakrāya pūrvavat |
śārṅga sudarśanaṃ kṣudragrahahṛt sarvvasādhanam || 6 ||
[Analyze grammar]

mūrddhākṣimukhahṛd guhyapāde hyasyākṣarānnyaset |
cakrābjāsanamagnyābhaṃ daṃṣṭriṇañca caturbhujam || 7 ||
[Analyze grammar]

śaṅkacakragadāpadmaśalākāṅkuśapāṇinam |
cāpinaṃ piṅgakeśākṣamaravyāptatripiṣṭapaṃ || 8 ||
[Analyze grammar]

nābhistenāgninā viddhā naśyante vyādhayo grahāḥ |
pītañcakraṃ gadā raktāḥ svārāḥ śyāmamavāntaraṃ || 9 ||
[Analyze grammar]

nemiḥ śvetā vahiḥ kṛṣṇavarṇarekhā ca pārthivī |
madhyetaremare varṇānevaṃ cakradvayaṃ1 likhet || 10 ||
[Analyze grammar]

ādāvānīya kumbhodaṃ gocare sannidhāya ca |
dattvā sudarśanaṃ tatra yāmye cakre hunet kramāt || 11 ||
[Analyze grammar]

ājyāpāmārgasamidho hyakṣataṃ tilasarṣaṇau |
pāyasaṃ gavyamājyañca sahasrāṣṭakasaṃkhyayā || 12 ||
[Analyze grammar]

hutaśeṣaṃ kṣipet kumbhe pratidravyaṃ vidhānavit |
prasthānena kṛtaṃ piṇḍaṃ kumbhe tasminniveśayet || 13 ||
[Analyze grammar]

viṣṇavādi sarvaṃ tatraiva nyaset tatraiva dakṣiṇe |
namo viṣṇujanebhyaḥ sarvaśāntikarebhyaḥ pratigṛhṇantu śāntaye namaḥ |
dadyādanena mantreṇa hutaśepāmbhasā vali || 14 ||
[Analyze grammar]

phalake kalpite pātre palāśaṃ kṣīraśākhinaḥ |
gavyapūrṇe niveśyaiva dikṣveva homayed dvijaḥ || 15 ||
[Analyze grammar]

sadakṣiṇamidaṃ homadvayaṃ bhūtādināśanam |
gavyāktapatralikhitairniṣparṇaiḥ kṣudramud dhṛtam || 16 ||
[Analyze grammar]

dvarvābhirāyuṣe padmauḥ śriye putrā uḍumbaraiḥ |
gosid dhyai sarpiṃṣā goṣṭhe medhāyai sarvaśākhinā || 17 ||
[Analyze grammar]

oṃ kṣauṃ namo bhagavate nārasiṃhāya jvālāmāline dīptadaṃṣṭrāyāgninetrāya |
srvakṣoghnāya sarvabhūtavināśāya sarvvajvaravināśāya daha 2 paca2 rakṣa 2 hūṃ phaṭ |
mantroyaṃ nārasiṃhasya sakalāghanivāraṇaḥ |
japyādinā haret kṣudragrahamārīviṣāmayān || 18 ||
[Analyze grammar]

curṇamaṇḍūkavayasā jalāgnistambhakṛdbhavet || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 306

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: