Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 300

[English text for this chapter is available]

agniruvāca |
grahāpahāramantrādīn vakṣye grahavimardanān |
harṣecchābhayaśokādiviruddhāśucibhojanāt || 1 ||
[Analyze grammar]

gurudevādikopācca pañconmādā bhavantyatha |
tridoṣajāḥ sannipātā āganturiti te smṛtāḥ || 2 ||
[Analyze grammar]

devādayo grahā jātā rudrakrodhādanekadhā |
saritsarastaḍāgādau śailopavanasetuṣu || 3 ||
[Analyze grammar]

nadīsaṅge śūnyagṛhe viladvāryekavṛkṣake |
grahā gṛhṇanti puṃsaśca śriyaḥ suptāñca garbhiṇīm || 4 ||
[Analyze grammar]

āsannapuṣpānnagnāñca ṛtusnānaṃ karoti yā |
avamānaṃ nṛṇāṃ vairaṃ vighnaṃ bhāgyaviparyayaḥ || 5 ||
[Analyze grammar]

devatāgurudharmādisadācārādilaṅghanam |
patanaṃ śailavṛkṣādervidhunvanmūrdhajaṃ muhuḥ || 6 ||
[Analyze grammar]

rudannṛtyati raktākṣo hūṃrūpo'nugrahī naraḥ |
udvignaḥ śūladāhārtaḥ kṣuttṛṣṇārtaḥ śirortimān || 7 ||
[Analyze grammar]

dehi dahīti yāceta balikāmagrahī naraḥ |
strīmālābhogasnānecchūratikāmagrahī naraḥ || 8 ||
[Analyze grammar]

mahāsudarśano vyomavyāpī viṭapanāsikaḥ |
pātālanārasiṃhādyā caṇḍīmantrā grahārdanāḥ || 9 ||
[Analyze grammar]

pṛśnīhiṅguvacācakraśirīṣadayitamparam |
pāśāṅkuśadharaṃ devamakṣamālākapālinam || 10 ||
[Analyze grammar]

khaṭṭāṅgābjādiśiktiñca dadhānaṃ caturānanam |
antarvāhyādikhaṭṭāṅgapadmasthaṃ ravimaṇḍale || 11 ||
[Analyze grammar]

ādityādiyutaṃ prārcya uditerke'rghyakaṃ dadet |
śvāsaviṣāgniviprakuṇḍīhṛllekhāsakalo bhṛguḥ || 12 ||
[Analyze grammar]

arkāya bhūrbhuvaḥsvaśca jvālinīṃ kulamudgaram |
padmāsano'ruṇo raktavastrasadyutiviśvakaḥ || 13 ||
[Analyze grammar]

udāraḥ padmadhṛgdorbhyāṃ saumyaḥ sarvāṅgabhūṣitaḥ |
raktā hṛdādayaḥ saumyā varadāḥ padmadhāriṇaḥ || 14 ||
[Analyze grammar]

vidyutpuñjanibhaṃ vastraṃ śvetaḥ saumyo'ruṇaḥ kujaḥ |
budhastadvadguruḥ pītaḥ śuklaḥ śukraḥ śanaiścaraḥ || 15 ||
[Analyze grammar]

kṛṣṇāṅgāranibho rāhurdhūmraḥ keturudāhṛtaḥ |
vāmoruvāmahastānte dakṣahastābhayapradā || 16 ||
[Analyze grammar]

svanāmādyantu vījāste hastau saṃśodhya cāstrataḥ |
aṅguṣṭhādau tale netre hṛdādyaṃ vyāpakaṃ nyaset || 17 ||
[Analyze grammar]

mūlavījaistribhiḥ prāṇadhyāyakaṃ nyasya sāṅgakam |
prakṣālya pātramastreṇa mūlenāpūrya vāriṇā || 18 ||
[Analyze grammar]

gandhapuṣpākṣataṃ nyasya dūrvāmarghyañca mantrayet |
ātmānaṃ tena samprokṣya pūjādravyañca vai dhruvam || 19 ||
[Analyze grammar]

prabhūtaṃ vimalaṃ sāramārādhyaṃ paramaṃ sukham |
pīṭhādyān kalpayedetān hṛdā madhye vidikṣu ca || 20 ||
[Analyze grammar]

pīṭhopari hṛdā madhye dikṣu caiva vidikṣu ca |
pīṭhopari hṛdābjañca keśaveṣvaṣṭaśaktayaḥ || 21 ||
[Analyze grammar]

vāṃ dīptāṃ vīṃ tathā sukṣmāṃ vuñjayāṃ vūñca bhādrikāṃ |
veṃ vibhūtīṃ vaiṃ vimalāṃ vomasighātavidyutām || 22 ||
[Analyze grammar]

vauṃ sarvatomukhīṃ vaṃ pīṭhaṃ vaḥ prārcya raviṃ yajet |
āvāhya dadyātpādyādi hṛtṣaḍaṅgena suvrata || 23 ||
[Analyze grammar]

khakārau daṇḍinau caṇḍau majjā daśanasaṃyutā |
māṃsadīrghā jaradvāyuhṛdaitatsarvadaṃ raveḥ || 24 ||
[Analyze grammar]

vahnīśarakṣo marutāṃ kikṣu pūjyā hṛdādayaḥ |
svamantraiḥ karṇikāntasthā dikṣvastraṃ purataḥ sadṛk || 25 ||
[Analyze grammar]

pūrvādidikṣu sampūjyāścandrajñagurubhārgavāḥ |
nasyāñjanādi kurvīta sājamūtrairgrahāpahaiḥ || 26 ||
[Analyze grammar]

pāṭhāpathyāvacāśigrusindhūvyoṣaiḥ pṛthakphalaiḥ |
ajākṣīrāḍhake pakvasarpiḥ sarvagrahān haret || 27 ||
[Analyze grammar]

vṛścikālīphalīkuṣṭhaṃ lavaṇāni ca śārṅgakam |
apasmāravināśāya tajjalaṃ tvabhibhojayet || 28 ||
[Analyze grammar]

vidārīkuśakāśekṣukvāthajaṃ pāyayetpayaḥ |
droṇe sayaṣṭikuṣmāṇḍarase sarpiśca saṃskṛtau || 29 ||
[Analyze grammar]

pañcagavyaṃ ghṛtaṃ tadvadyogaṃ jvaraharaṃ śṛṇu |
oṃ bhasmāstrāya vidmahe ekadaṃṣṭrāya dhīmahi tanno jvaraḥ pracodayāt |
kṛṣṇoṣaṇaniśārāsnādrākṣātailaṃ guḍaṃ lihet || 30 ||
[Analyze grammar]

śvāsavānatha vā bhārgīṃ sayaṣṭimadhusarpiṣā |
pāṭhā tiktā kaṇā bhārgī athavā madhunā lihet || 31 ||
[Analyze grammar]

dhātrī viśvasitā kṛṣṇā mustā kharjūramāgadhī |
pivaraśceti hikkāghnaṃ tattrayaṃ madhunā lihet || 32 ||
[Analyze grammar]

kāmalī jīramāṇḍūkīniśādhātrīrasaṃ pivet |
vyoṣapadmakatriphalākiḍaṅgadevadāravaḥ |
rāsnācūrṇaṃ samaṃ khaṇḍairjagdhvā kāsaharaṃ dhruvam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 300

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: