Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 285

[English text for this chapter is available]

dhanvantariruvāca |
siddhayogān punarvakṣye mṛtasañjīvanīkarān |
ātreyabhāṣitān divyān sarvavyādhivimardanān || 1 ||
[Analyze grammar]

ātreya uvāca |
vilvādipañcamūlasya kkāthaḥ syādvātike jvare |
pāvanaṃ pippalīmūlaṃ guḍūcī viṣvajo'tha vā || 2 ||
[Analyze grammar]

āmalakyabhyā kṛṣṇā vahniḥ sarvajvarāntakaḥ |
vilvāgnimanthaśyonākakāśmaryyaḥ pāralā sthirā || 3 ||
[Analyze grammar]

trikaṇṭakaṃ pṛśniparṇī vṛhatī kaṇṭakārikāḥ |
jvarāvipākapārśvārttikāśanut kuśamṛlakam || 4 ||
[Analyze grammar]

guḍūcī parpaṭī mustaṃ kirātaṃ viśvabheṣajam |
vātapittajvare deyaṃ pañcabhadramidaṃ smṛtam || 5 ||
[Analyze grammar]

trivṛdviśālakaṭukātriphalāragbadhaiḥ kṛtaḥ |
saṃskāro bhedanakkāthaḥ pethaḥ sarvajvarāpahaḥ || 6 ||
[Analyze grammar]

devadārubalāvāsātriphalāvyoṣapadmakaiḥ |
saviḍaṅgaiḥ sitātulyaṃ taccūrṇaṃ pañcakāśajit || 7 ||
[Analyze grammar]

daśamūlīśaṭīrāsnāpippalīvilvapauṣkaraiḥ |
śrṛṅgītāmalakībhārgīguḍūcīnāgavallibhiḥ || 8 ||
[Analyze grammar]

yavāgraṃ vidhinā siddhaṃ kaṣāyaṃ vā pivennaraḥ |
kāśahṛdgrahaṇīpārśvahikkāśvāsapraśāntaye || 9 ||
[Analyze grammar]

madhukaṃ madhunā yuktaṃ pippalīṃ śarkarānvitāṃ |
nāgaraṃ guḍa़saṃyuktaṃ hikkāghnaṃ lāvaṇatrayam || 10 ||
[Analyze grammar]

kāravyajājīmaricaṃ drākṣā vṛkṣāmladāḍa़िmam |
sauvarccalaṃ guḍa़ṃ kṣaudraṃ sarvārocananāśanam || 11 ||
[Analyze grammar]

śrṛhgaverarasañcaiva madhunā saha pāyayet |
aruciśvāsakāśaghnaṃ pratiśyāyakaphāntakam || 12 ||
[Analyze grammar]

vaṭaṃ śrṛṅgī śilālodhradāḍa़िmaṃ madhukaṃ madhu |
pivet taṇḍulatoyena ccharditṛṣṇānivāraṇam || 13 ||
[Analyze grammar]

guḍucī vāsakaṃ lodhraṃ pippalīkṣaudrasaṃyutam |
kaphānvitañjayedraktaṃ tṛṣṇaākāsajvarāpaham || 14 ||
[Analyze grammar]

vāsakasya rasastadvat samadhustāmrajo rasaḥ |
śirīṣapuṣpasurasabhāvitaṃ maricaṃ hitaṃ || 15 ||
[Analyze grammar]

sarvvārttinunmasūro'tha pittamuk taṇḍulīyakaṃ |
nirgguṇḍī śārivā śelurahkolaśca viṣāpahaḥ || 16 ||
[Analyze grammar]

mahauṣadhaṃ mṛtāṃ kṣudrāṃ puṣkaraṃ granthikodbhavaṃ |
pivet kaṇāyutaṃ kkāthaṃ mūrcchāyāñca madeṣu ca || 17 ||
[Analyze grammar]

hiṅgusauvarccalavyoṣairdvipalāṃśairghṛtāḍhakaṃ |
caturguṇe gavāṃ mūtre siddhamunmādanāśanaṃ || 18 ||
[Analyze grammar]

śaṅkhapuṣpīvacākuṣṭhaiḥ siddhaṃ brāhmīrasairyutaṃ |
purāṇaāṃ hantyapasmāraṃ sonmādaṃ medhyamuttamaṃ || 19 ||
[Analyze grammar]

pañcagavyaṃ ghṛtaṃ tadvat kuṣṭhanuccābhyāyutaṃ |
paṭolatriphalānimbaguḍu vīdhāvaṇīvṛṣaiḥ || 20 ||
[Analyze grammar]

sakarañjairghṛtaṃ siddhaṃ kuṣṭhanudvajrkaṃ smṛtaṃ |
nimbaṃ paṭolaṃ vyāghrī ca guḍucī vāsakaṃ tathā || 21 ||
[Analyze grammar]

kuryyāddaśapalān bhāgān ekaikasya sakuṭṭitān |
jaladroṇae vipaktavyaṃ yāvatpādāvaśeṣitaṃ || 22 ||
[Analyze grammar]

ghṛtaprasthampcettena triphalāgarbhasaṃyutaṃ |
pañcatiktamiti khyātaṃ sarpiḥ kuṣṭhavināśanaṃ || 23 ||
[Analyze grammar]

aśītiṃ vātajān rogān catvāriṃśacca paittikān |
viṃśatiṃ ślaiṣmikān kāsapīnasārśovraṇādikān || 24 ||
[Analyze grammar]

hantyanyān yogarājoṣa'yaṃ yathārkastimiraṃ khalu |
triphalāyāḥ kaṣāyen bhṛṅgarājarasena ca || 25 ||
[Analyze grammar]

braṇaprakṣālanaṅkuryādupadaṃśapraśāntaye |
paṭoladalacūrṇena dāḍimatvagrajo'tha vā || 26 ||
[Analyze grammar]

guṇḍayecca gajenāpi triphalācūrṇakena ca |
triphalāyorajoyaṣṭimārkavotpalamāricai || 27 ||
[Analyze grammar]

sasaindhavaiḥ pacettailamabhyahgāccharddikāpahaṃ |
sakṣīrān mārkavarasān dviprasthamadhukotpalaiḥ || 28 ||
[Analyze grammar]

pacettu tailakuḍavaṃ tannasyaṃ palitāpahaṃ |
nimbampaṭolaṃ triphalā guḍūcī khadiraṃ vṛṣaṃ || 29 ||
[Analyze grammar]

bhūnimbapāṭhātriphalāguḍūcīraktacandanaṃ |
yogadvayaṃ jvaraṃ hanti kuṣṭhavisphoṭakādikaṃ || 30 ||
[Analyze grammar]

paṭolāmṛtabhūnimbavāsāriṣṭakaparpaṭaiḥ |
khadirāntayutaiḥ kkātho visphoṭajvaraśāntikṛt || 31 ||
[Analyze grammar]

daśamūlī cchinnaruhā pathyā dāru punarnavā |
jvarrāvadradhiśotheṣu śigruviśvajitā hitāḥ || 32 ||
[Analyze grammar]

madhūkaṃ nimbapatrāṇi lepaḥ syād vraṇaśodhanaḥ |
triphalā khadiro dārvī nyagrodhātibalākuśāḥ || 33 ||
[Analyze grammar]

nimbamūlakapatrāṇāṃ kaṣāyāḥ śodhane hitāḥ |
karañjāriṣṭanirguṇḍīraso hanyād vraṇakrimīn || 34 ||
[Analyze grammar]

dhātakīcandanabalāsamahgāmadhukotpalaiḥ |
dārvīmedonvitairlepaḥ sasarpirvraṇaropaṇaḥ || 35 ||
[Analyze grammar]

guggulutriphalāvyoṣasamāṃśairghṛtayogataḥ |
nāḍī duṣṭavaṇaṃ śūlambhagandaramukhaṃ haret || 36 ||
[Analyze grammar]

haritakīṃ mūtrasiddhāṃ satailalavaṇānvitāṃ |
prātaḥ prātaśca sevet kaphavātāmayāpahāṃ || 37 ||
[Analyze grammar]

trikakaṭutriphalākkāthaṃ9 sakṣāralavaṇaṃ pivet |
kaphavātātmakeṣveva viṃrekaḥ kaphavṛddhinut || 38 ||
[Analyze grammar]

pippalīpippalīmūlavacācitrakanāgaraiḥ |
kkāthitaṃ vā pivetpeyamāmavātavināśanaṃ || 39 ||
[Analyze grammar]

rāsnāṃ guḍucīmeraṇḍadevadārumahauṣadhaṃ |
pivet sarvāḍgike vāte sāme sandhyasthimajjage || 40 ||
[Analyze grammar]

daśamūlakaṣāyaṃ vā pivedvā nāgarāmbhasā |
suṇṭhīgokṣurakakkāthaḥ prātaḥ prātarnniṣevitaḥ || 41 ||
[Analyze grammar]

sāmavātakaṭīśūlapācano rukpraṇāśanaḥ |
samūlapatraśākhāyāḥ prasāraṇyāśca tailakaṃ || 42 ||
[Analyze grammar]

guḍucyāḥ surasaḥ kalkaḥ cūrṇaṃ vā kkāthameva ca |
prabhūtakālamāsevya mucyate vātaśoṇitāt || 43 ||
[Analyze grammar]

pippalī varddhamānaṃ vā sevyaṃ pathyā guḍen vā |
paṭolatriphalātīvrakaṭukāmṛtasādhitaṃ || 44 ||
[Analyze grammar]

pakvaṃ pītvā jayatyāśu sadāhaṃ vātaśoṇitaṃ |
guggulaṃ koṣṇaśīte tu guḍucī triphalāmbhsā || 45 ||
[Analyze grammar]

balāpunarnnavairaṇḍavṛhatīdvayagokṣuraiḥ |
sahiṅgu lavaṇaiḥ pītaṃ sadyo vātarujāpahaṃ || 46 ||
[Analyze grammar]

kārṣikaṃ pippalīlamūlaṃ pañcaiva lavaṇāni ca |
pippalī citrakaṃ śuṇṭhī triphlā trivṛtā vacā || 47 ||
[Analyze grammar]

dvau kṣārau śādvalā dantī svarṇakṣīrī viṣāṇikā |
kolapramāṇāṃ guṭikāṃ pivet sauvīrakāyutāṃ || 48 ||
[Analyze grammar]

śothāvapāke trivṛtā pravṛddhe codarādike |
kṣīraṃ śothaharaṃ dāru varṣābhūrnāgaraiḥ śubham || 49 ||
[Analyze grammar]

sekastathārkavarṣābhūnimbakkāthena śothajit |
vyoṣagarbhaṃ palāśasya triguṇe bhasmavāriṇi || 50 ||
[Analyze grammar]

sādhitaṃ pivataḥ sarpiḥ patatyarśo na saṃśayaḥ |
viśvaksenāvanirgguṇḍīsādhitaṃ cāpi lāvaṇaṃ || 51 ||
[Analyze grammar]

viḍa़ṅgānalasindhūttharāsnāgrakṣāradārubhiḥ |
tailañcaturguṇaṃ siddhaṃ kaṭudravyaṃ jalena vā || 52 ||
[Analyze grammar]

gaṇaaḍamālāpahaṃ tailamabhyaṅgāt galagaṇḍanut |
śaṭīkunāgabalayakkāthaḥ kṣīrasase yutam || 53 ||
[Analyze grammar]

payasyāpippalīvāsākalkaṃ siddhaṃkṣaye hitam |
vacāviḍa़bhayāśuṇṭhīhiṅgukuṣṭhāgnidīpyakān || 54 ||
[Analyze grammar]

dvitriṣaṭcaturekāṃśasaptapañcāśikāḥ kramāt |
cūrṇaṃ pītaṃ hanti gulmaṃ udaraṃ śūlakāsanut || 55 ||
[Analyze grammar]

pāṭhānikumbhatrikaṭutriphalāgniṣu sādhitam |
mūtreṇa cūrṇaguṭikā gulmaplīhādimarddanī || 56 ||
[Analyze grammar]

vāsānimbapaṭolāni triphalā vātapittanut |
lihyāt kṣaudreṇa viḍa़ṅgaṃ cūrṇaṃ kṛmivināśanam || 57 ||
[Analyze grammar]

viḍa़ṅgasaindhavakṣāramṛtrenāpi harītakī |
śallakīvadarījambupiyālāmrārjunatvacaḥ || 58 ||
[Analyze grammar]

pītāḥ kṣīreṇa madhvaktāḥ pṛthakśoṇitavāraṇāḥ |
vilvāmradhātakīpāṭhāśuṇṭhīmocarasāḥ samāḥ || 59 ||
[Analyze grammar]

pītā rundhantyatīsāraṃ guḍa़takreṇa durjayam |
cāṅgerīkoladadhyambunāgarakṣārasaṃyutam || 60 ||
[Analyze grammar]

ghṛtatayukkkāthitaṃ peyaṃ gudabhraṃse rujāpaham |
viḍa़ṅgātiviṣāmustaṃ dārupāṭhākaliṅgakam || 61 ||
[Analyze grammar]

marīcena samāyuktaṃ śothātīsāranāśanam |
śarkarāsindhuśuṇṭhībhiḥ kṛṣṇāmadhuguḍa़ेna vā || 62 ||
[Analyze grammar]

dve dve khādeddharītakyau jīvedvarṣaśataṃ sukhī |
triphalā pippalīyuktā samadhvājyā tathaiva sā || 63 ||
[Analyze grammar]

cūrṇamāmalakaṃ tena surasena tu bhāvitam |
madhvājyaśarkarāyuktaṃ liḍhvā strīśaḥ payaḥ pivet || 64 ||
[Analyze grammar]

māsapippaliśālīnāṃ yavagodhūmayostathā |
cūrṇabhāgaiḥ samāṃśaiśca pacet pippalikāṃ śubhāṃ || 65 ||
[Analyze grammar]

tāṃ bhakṣayitvā ca pivet śarkarāmadhuraṃ payaḥ |
navaścaṭakavajjambhed daśavārān striyaṃ dhruvam || 66 ||
[Analyze grammar]

samaṅgādhātakīpuṣpalodhranīlotpalāni ca |
etat kṣīreṇa dātavyaṃ strīṇāṃ pradaranāśanaṃ || 67 ||
[Analyze grammar]

vījaṅkauraṇṭakañcāpi madhukaṃ śvetacandanaṃ |
padmotpalasya mūlāni madhukaṃ śarkarātilān || 68 ||
[Analyze grammar]

dravamāṇeṣu garbheṣu garbhasthāpanamuttamaṃ |
devadāru nabhaḥ kuṣṭhaṃ naladaṃ viśvabheṣajaṃ || 69 ||
[Analyze grammar]

lepaḥ kāñjikasampiṣṭastailayuktaḥ śirorttinut |
vastrapūtaṃ kṣipet koṣṇaṃ sindhūtthaṃ karṇaśūlanut || 70 ||
[Analyze grammar]

laśunārdrakaśigrūṇāṃ kadalyā vā rasaḥ pṛthak |
balāśatāvarīrāsnāmṛtāḥ mairīyakaiḥ pivet || 71 ||
[Analyze grammar]

triphalāsahitaṃ sarpistimiraghnamanuttamaṃ |
triphalāvyoṣasindhūtthairghṛtaṃ siddhaṃ pivennaraḥ || 72 ||
[Analyze grammar]

cākṣuṣyambhedanaṃ hṛdyaṃ dīpanaṃ kapharoganut |
nīlotpalasya kiñjalkaṃ gośakṛdrasasaṃyutaṃ || 73 ||
[Analyze grammar]

guṭikāñjanametat syāt dinarātryandhayorhitaṃ |
yaṣṭimadhuvacākṛṣṇāvījānaṃ guṭajasya ca || 74 ||
[Analyze grammar]

kalkenāloḍya nimbasya kaṣāyo vamanāyasaḥ |
snigdhasvinnayavantoyaṃ pradātavyaṃ virecanam || 75 ||
[Analyze grammar]

anythā yojitaṃ kuryyāt mandāgniṃ gauravāruciṃ |
pathyāsaindhavakṛṣṇānāṃ cūrṇamuṣṇāmbunā pivet || 76 ||
[Analyze grammar]

virekaḥ sarvvarogaghanaḥ śreṣṭho nārācasaṃjñakaḥ |
siddhayogā munibhyo ye ātreyeṇa pradarśitāḥ || 77 ||
[Analyze grammar]

sarvarogaharāḥ sarvayogāgryāḥ suśrutena hi || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 285

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: