Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 259

[English text for this chapter is available]

agniruvāca |
ṛgyajuḥsāmātharvavidhānaṃ puṣkaroditam |
bhuktibhuktikaraṃ japyāddhomādrāmāya tadvade || 1 ||
[Analyze grammar]

puṣkara uvāca |
prativedantu karmmāṇi kāryyāṇi pravadāmi te |
prathamaṃ ṛgvidhānaṃ vai śrṛṇu tvaṃ bhuktimuktidam || 2 ||
[Analyze grammar]

antarjjale tathā home japato manasepsitam |
kāmaṃ karoti gāyatrī prāṇāyāmādviśepataḥ || 3 ||
[Analyze grammar]

gāyatryā daśasāhasro japo naktāśino dvija |
bahusnātasya tatraiva sarvakalpamanāśanaḥ || 4 ||
[Analyze grammar]

daśāyutāni japtvā'tha haviṣyāśī sa muktibhāk |
praṇavo hi paraṃ brahma tajjapaḥ sarvapāpahā || 5 ||
[Analyze grammar]

oṃkāraśatakajaptantu nābhimātrodake sthitaḥ |
jalaṃ pivet sa sarvestu pāpairvai vipramucyate || 6 ||
[Analyze grammar]

mātrātrayaṃ trayo vedāstrayo devāstrayo'gnayaḥ |
mahāvyāhṛtayaḥ sapta lokā homo'khilāghahā || 7 ||
[Analyze grammar]

gāyatrī paramā jāpyā mahāvyāhṛtayastathā |
antarjjale tathā rāmaproktaścaivāghamarṣaṇaḥ || 8 ||
[Analyze grammar]

agnimīle purohitaṃ sūkto'yaṃ vahnidaivataḥ |
śirasā dhārayan vahniṃ yo japetparivatsaram || 9 ||
[Analyze grammar]

homaṃ triṣavaṇaṃ bhaikṣyamanagnijcavalanañcaret |
ataḥ paramṛcaḥ sapta vāyvādyā yāḥ prakīrttitāḥ || 10 ||
[Analyze grammar]

tā japan prayato nityamiṣṭān kāmān samaśnute |
medhākāmo japennityaṃ sadasanyamitityṛcam || 11 ||
[Analyze grammar]

anvayo yannimāḥ proktāḥ navarco mṛtyunāśanāḥ |
śunaḥśephamṛṣiṃ baddhaḥ sanniruddho'tha vā2 japet || 12 ||
[Analyze grammar]

mucyate sarvapāpebhyo gadī vāpyagado bhavet |
ya icchecchāśvataṃ kāmaṃ mitraṃ prājñaṃ purandaraṃ || 13 ||
[Analyze grammar]

ṛgbhiḥ ṣoḍa़śabhiḥ kuryyādindrasyeti dine dine |
hihaṇyastūpamityetajjapan śatrūn prabādhate || 14 ||
[Analyze grammar]

kṣemī bhavati cādhvāno ye te panthā japan naraḥ |
raudrībhiḥ ṣaḍbhirīśānaṃ stūyād yo vai dine dine || 15 ||
[Analyze grammar]

caruṃ vā kalpayedraudraṃ tasyaśāntiḥ parābhavet |
udityudantamādityamupatiṣṭhan dine dine || 16 ||
[Analyze grammar]

kṣipejjalāñjalīn sapta manoduḥkhavināśanaṃ |
dviṣantamityathārddharccaṃ yadviprāntaṃ japan smaret || 17 ||
[Analyze grammar]

āgaskṛt saptarātreṇa vidveṣamadhigacchati |
ārogyakāmī rogī vā praskannasyottamaṃ japet || 18 ||
[Analyze grammar]

uttamastasya cārddharcco japedvai vividhāsane |
udayatyāyurakṣyayyaṃ tejo madhyandine japet || 19 ||
[Analyze grammar]

astaṃ pratigate sūryye dviṣantaṃ pratibādhate |
na vayaśceti sūktāni japan śatrūnniyacchati || 20 ||
[Analyze grammar]

ekādśa suparṇasya sarvvakāmānvinirddiśet |
ādyātmikī kaityetā japanmokṣamavāpnuyāt || 21 ||
[Analyze grammar]

ā no bhadrā ityanena dīrghamāyurabāpnuyāt |
tvaṃ sīmeti ca sūktena navaṃ paśyenniśākaraṃ || 22 ||
[Analyze grammar]

upatiṣṭhet samitpāṇirvvāsāṃsyāpnotyasaṃśayaṃ |
āyurīpsannimamiti kautsa sūktaṃ sadā jape || 23 ||
[Analyze grammar]

āpanaḥ śośucaditi stutvā madhye divākaraṃ |
yathā muñcati ceṣīkāṃ tathā pāpaṃ pramuñcati || 24 ||
[Analyze grammar]

jātavedasa ityetajjapet svastyayanaṃ pathi |
bhayairvvimucyate sarvvaḥ svastimānāpnuyāt gṛhān || 25 ||
[Analyze grammar]

vyuṣṭāyāñca tathā rātryāmetadduḥsvapnanāśanaṃ |
pramandineti sūyantyā japedgarbhavimocanaṃ || 26 ||
[Analyze grammar]

japannindramiti snāto vai śvadevantu saptakaṃ |
muñcatyājyaṃ tathā juhvat sakalaṃ kilviṣaṃ naraḥ || 27 ||
[Analyze grammar]

imāmiti japan śaśvat kāmānāpnotyabhīpsitān |
mānastoka iti dvābhyāṃ trirātropoṣitaḥ śuciḥ || 28 ||
[Analyze grammar]

auḍumbarīśca juhuyātsamidhaścājyasaṃskṛtāḥ |
chittvā sarvvānmṛtyupāśān jīvedrogavivarjitaḥ || 29 ||
[Analyze grammar]

ūdrdhvavāhuranenaiva stutvā śambhuṃ tathaiva ca |
mānastoketi ca ṛcā śikhābandhe kṛte naraḥ || 30 ||
[Analyze grammar]

adhṛṣyaḥ sarvabhūtānāṃ jāyate saṃśayaṃ vinā |
citramityupatiṣṭheta trisandhyaṃ bhāskaraṃ tathā || 31 ||
[Analyze grammar]

samitpāṇirnaro nityamīpsitaṃ dhanamāpnuyāt |
atha svapneti ca japan prātarmadhyandine dine || 32 ||
[Analyze grammar]

duḥsvapnañcārddate kṛtsnaṃ bhojanañcāpnuyācchubham |
ubhe pumāniti tathā rakṣoghnaḥ parikīrttitaḥ || 33 ||
[Analyze grammar]

ubhe vāsā iti ṛco japan kāmānavāpnuyāt |
na sāgānniti ca japan mucyate cātatāyinaḥ || 34 ||
[Analyze grammar]

kayā śubheti ca japan jātiśraiṣṭhamavāpnuyāt |
imannṛsomamityetat sarvvān kāmānavāpnuyāt || 35 ||
[Analyze grammar]

pitarityupatiṣṭheta nityamarthamupasthitaṃ |
agne nayeti sūktena ghṛtahomaśca mārgagaḥ || 36 ||
[Analyze grammar]

vīrānnayamavāpnoti suślokaṃ yo japet sadā |
saṅkato neti sūktena viṣān sarvvān vyapohati || 37 ||
[Analyze grammar]

yo jāta iti sūktena sarvvān kāmānavāpnuyāt |
gaṇānāmiti sūktena snigdhamāpnotyanuttamaṃ || 38 ||
[Analyze grammar]

yo me rājannitīmāṃntu duḥsvapnaśamanīmṛcaṃ |
adhvani prasthito yastu paśyecchatruṃ samutthitaṃ || 39 ||
[Analyze grammar]

aprasastaṃ praśastaṃ vā kuvidaṅga imaṃ japet |
dvāviṃśakaṃ japan sūktamādhyātmikamanuttamaṃ || 40 ||
[Analyze grammar]

parvasu prayato nityamiṣṭān kāmān samaśnute |
kṛṇuṣveti japan sūktaṃ juhvadājyaṃ samāhitaḥ || 41 ||
[Analyze grammar]

arātīnāṃ haret prāṇān rakṣāṃsyapi vināśayet |
upatiṣṭhet svayaṃ vahniṃ parityacā dine dine || 42 ||
[Analyze grammar]

taṃ rakṣati svayaṃ vahnirvviśvato viśvatomukhaḥ |
haṃsaḥ śuciḥ sadityetacchucirīkṣeddivākaraṃ || 43 ||
[Analyze grammar]

kṛṣiṃ prapadyamānastu sthālīpākaṃ yathāvidhi |
juhuyāt kṣetramadhye tu svanīsvāhāstu pañcabhiḥ || 44 ||
[Analyze grammar]

indrāya ca marudbyastu parjjanyāya bhagāya ca |
yathāliṅgantu viharellāṅgalantu kṛṣībalaḥ || 45 ||
[Analyze grammar]

yukto dhānyāya sītāyai sunāsīramathottaraṃ |
gandhamālyairnamaskārairyajedetāśca devatāḥ || 46 ||
[Analyze grammar]

pravāpane pralavane khalasītāpahārayoḥ |
amoghaṅgarmma bhavati varddhate sarvvadā kṛṣiḥ || 47 ||
[Analyze grammar]

samudrāditi sūktena kāmānāpnoti pāvakāt |
viśvānara iti dvābhyāṃ ya ṛgbhyāṃ vahnimarhati || 48 ||
[Analyze grammar]

sa taratyāpadaḥ sarvvā yaśaḥ prāpnoti cākṣayaṃ |
vipulāṃ śriyamāpnoti jayaṃ prāpnotyanuttamaṃ || 49 ||
[Analyze grammar]

agne tvamiti ca stutvā dhanamāpnoti vāñchitaṃ |
prajākāmo japennityaṃ varuṇadaivatatrayaṃ || 50 ||
[Analyze grammar]

svastyā trayaṃ japet prātaḥ sadā svastyayanaṃ mahat |
svasti panthā iti procya svastimān vrajate'dhvani || 51 ||
[Analyze grammar]

vijīgīṣurvanaspate śatraṇāṃ vyādhitaṃ bhavet |
striyā garbhapramūḍhāyā garbhamokṣaṇamuttamaṃ || 52 ||
[Analyze grammar]

acchāvadeti sūktañca vṛṣṭikāmaḥ prayojayet |
nirāhāraḥ klinnavāsā na cireṇa pravarṣati || 53 ||
[Analyze grammar]

manasaḥ kāma ityetāṃ paśukāmo naro japet |
karddamena iti snāyātprajākāmaḥ śucivrataḥ || 54 ||
[Analyze grammar]

aśvapūrvā iti snāyādrājyakāmastu mānavaḥ |
rohite carmmaṇi snāyāt brāhmaṇastu yathāvidhi || 55 ||
[Analyze grammar]

rājā carmmaṇi vaiyāghre chāge vaiśyastathaiva ca |
daśasāhasriko homaḥ pratyekaṃ parikīrttitaḥ || 56 ||
[Analyze grammar]

āgāra iti sūktena goṣṭhe gāṃ lokamātaraṃ |
upatiṣṭhed vrajeccaiva yadicchettāḥ sadākṣayāḥ || 57 ||
[Analyze grammar]

upetitisṛbhī rājño dundubhimabhimantrayet |
tejo balañja prāpnoti śatruñcaiva niyacchati || 58 ||
[Analyze grammar]

tṛṇapāṇirjjapetsūktaṃ rakṣoghnaṃ dasyubhirvṛtaḥ |
ye ke ca jmetyṛcaṃ japtvā dīrghamāyuravāpnuyāt6 || 59 ||
[Analyze grammar]

jamūtamṛktena tathā senāṅgānyabhimantrayet |
yadhā liṅgaṃ tato rājā vinihanti raṇe ripūn || 60 ||
[Analyze grammar]

āgneyeti tribhiḥ sūktairdhanamāpnoti cākṣayaṃ |
amīvaheti sūktena bhūtāni sthāpayenniśi || 61 ||
[Analyze grammar]

saṃbādhe viṣame durge bandho vā nirgataḥ kkacit |
palāyan vā gṛhīto vā sūktametattathā japet || 62 ||
[Analyze grammar]

trirātraṃ niyatopoṣya śrāpayet pāyasañcaruṃ |
tenāhutiśataṃ pūrṇaṃ juhuyāt tryambaketyṛcā || 63 ||
[Analyze grammar]

samuddiśya mahādevaṃ jīvedabdaśataṃ sukhaṃ |
taccakṣurityacā snāta upatiṣṭheddivākaraṃ || 64 ||
[Analyze grammar]

udyantaṃ madhyāgañcaiva dīrghamāyurjjijīviṣuḥ |
indrā someti sūktantu kathitaṃ śatrunāśanaṃ || 65 ||
[Analyze grammar]

yasya luptaṃ vrataṃ mohādvrātyairvā saṃsṛjetsaha |
upoṣyājyaṃ sa juhuyāttvamagne vratapā iti || 66 ||
[Analyze grammar]

ādityetyṛk ca samrājaṃ japtvā vāde jayī bhavet |
mahīti ca catuṣkeṇa mucyate mahato bhayāt || 67 ||
[Analyze grammar]

ṛcaṃ japtvā yadi hyetat sarvvakāmānavāpnuyāt |
dvācatvāriṃśatiṃ caindraṃ japtvā nāśayate ripūn || 68 ||
[Analyze grammar]

vācaṃ mahīti japtvā ca prāpnotyārogyameva ca |
śanno bhaveti dvābhyāntu bhuktvānnaṃ prathataḥ śuciḥ || 69 ||
[Analyze grammar]

hṛdayaṃ pāṇinā spṛṣṭvā vyādhibinnābhibhūyate |
uttabhedamiti snāto hutvā śatruṃ pramāpayet || 70 ||
[Analyze grammar]

śannogna iti sūktena hutenānnamavāpnuyāt |
kanyā vārarṣisūktena digdoṣādvipramucyate || 71 ||
[Analyze grammar]

yadatya kavyetyudite japte'vaśyaṃ jagadbhavet |
yadvāgiti ca japtena vāṇī bhavati saṃskṛtā8 || 72 ||
[Analyze grammar]

vāco vidamiti tvetāṃ japan vācaṃ samaśnute |
pavitrāṇāṃ pavitrantu pāvamānyeyṛco matāḥ || 73 ||
[Analyze grammar]

vaikhānasāṛcastriṃśatpavitrāḥ paramā matāḥ |
ṛco dviṣaṣṭiḥ proktāśca parasvetyṛṣisattama || 74 ||
[Analyze grammar]

sarvvakalmaṣanāśāya pāvanāya śivāya ca |
svādiṣṭayetisūktānāṃ saptaṣaṣṭirudāhṛtā || 75 ||
[Analyze grammar]

daśottarāṇyṛcāñcaitāḥ pāvamānyaḥ śatāni ṣaṭ |
etajjapaṃśca juhvacca ghoraṃ mṛtyubhayaṃ jayet || 76 ||
[Analyze grammar]

āpohiṣṭheti vāristho japetpāpabhayārddane |
pradevanneti niyate japecca marudhanvasu || 77 ||
[Analyze grammar]

prāṇāntike bhaye prāpte kṣipramāyustu vindati |
prāveyābityṛcamekāṃ japecca manasā niśi || 78 ||
[Analyze grammar]

vyuṣṭāyāmudite sṛryye dyute jayamavāpnuyāt |
mā pragāmeti mūḍhaśca panthānaṃ pathi vindati || 79 ||
[Analyze grammar]

kṣīṇāyuriti manyet yaṅkañcit suhṛdaṃ priyaṃ |
yakteyamiti tu ratnātastasya mūrddhānamālabhet || 80 ||
[Analyze grammar]

sahasrakṛtvaḥ pañcāhaṃ tenāyurvindate mahat |
idaṃ medhyeti juhuyāt ghṛtaṃ prājñaḥ sahasraśaḥ || 81 ||
[Analyze grammar]

paśukāmo gavāṃ goṣṭhe arthakāmaścatuṣpathe |
vayaḥ suparṇa ityetāṃ japan vai vindate śriyaṃ || 82 ||
[Analyze grammar]

iviṣyantīyamabyasya sarvvapāpaiḥ pramucyate |
tasya rogā vinaśyanti kāyāgnirvarddhate tathā || 83 ||
[Analyze grammar]

yā oṣadhayaḥ svastyayanaṃ sarvvavyādhivināśanaṃ |
vṛhaspate atītyetadvṛṣṭikāmaḥ prayojayet || 84 ||
[Analyze grammar]

sarvvatreti parā śāntirjñeyā pratirathastathā |
sūta saṃkāśyapannityaṃ prajākāmasya kīrttitaṃ || 85 ||
[Analyze grammar]

ahaṃ sdreti ityetadvāgmī bhavati mānavaḥ |
na yonau jāyate vidvān japanratīti rātriṣu || 86 ||
[Analyze grammar]

rātrisuktaṃ japanrātrau rātriṃ kṣemī nayennaraḥ |
kalpayantīti ca cajapannityaṃ kṛttvārināśanaṃ || 87 ||
[Analyze grammar]

āyuṣyañcaiva varccasyaṃ sūktaṃ dākṣāyaṇaṃ mahat |
uta devā iti japedāmayaghnaṃ dhṛtavrataḥ || 88 ||
[Analyze grammar]

ayaptagne janityetajjapedagnibhaye sati |
araṇyānītyaraṇyeṣu japettadbayanāśanaṃ || 89 ||
[Analyze grammar]

vrāhmīmāsādya sūkte dve ṛcaṃ cabrāhmīṃ śatāvarīṃ |
pṛthagadbhirghṛtairvātha medhāṃ lakṣmīñca vindati || 90 ||
[Analyze grammar]

māma ityasapatnaghnaṃ saṃgrāmaṃ vijigīṣataḥ |
brahmaṇogniḥ saṃvidānaṃ garbhamṛtyunivāraṇaṃ || 91 ||
[Analyze grammar]

apaihīti japetsūktaṃ śuṣirdusvapnanāśanaṃ |
yenedamiti vai japtvā samādhiṃ vindate paraṃ || 92 ||
[Analyze grammar]

mayo bhūrvvāta ityetat gavāṃ svastyayanaṃ paraṃ |
śāmvarīmindrajālaṃ vā māyāmetena vārayet || 93 ||
[Analyze grammar]

mahītrīṇāmavarastviti pathi svastyayanaṃ japet |
agnaye bidviṣannevaṃ japecca ripunāśanaṃ || 94 ||
[Analyze grammar]

vāstoṣpatena mantreṇa yajet gṛhadevatāḥ |
japasyaiṣa vidhiḥ prokto hute jñeyo viśeṣataḥ || 95 ||
[Analyze grammar]

homānte dakṣiṇā deyai pāpaśāntirhutena tu |
hutaṃ śāmyati cānnena annahemapradānataḥ || 96 ||
[Analyze grammar]

viprāśiṣastvamoghāḥ syuṣaṃhiḥsnānantu sarvataḥ |
siddhārthakā yavā dhānyaṃ payo dadhi ghṛtaṃ tathā || 97 ||
[Analyze grammar]

kṣīravṛkṣāstathedhmantu hāmā vai sarvakāmadāḥ |
samipaḥ kaṇṭakinyaśca rājikā rudhiraṃ viṣaṃ || 98 ||
[Analyze grammar]

abicāre tathā śailaṃ aśanaṃ śaktavaḥ pathaḥ |
dadhi bhaikṣyaṃ phalaṃ mṛlamṛgvidhānamudāhṛtaṃ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 259

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: