Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 233

[English text for this chapter is available]

puṣkara uvāca |
sarvayātrāṃ pravakṣyāmi rājadharmasamāśrayāt |
astaṅgate nīcagate vikale ripurāśige || 1 ||
[Analyze grammar]

pratilome ca vidhvaste śukre yātrāṃ visarjayet |
pratilome budhe yātrāṃ dikpattau ca tathā grahe || 2 ||
[Analyze grammar]

baidhṛtau ca vyatīpāte nāge ca śakunau tathā |
catuṣpāde ca kintughne tathā yātrāṃ vivarjayet || 3 ||
[Analyze grammar]

vipattāre naidhane ca pratyarau cātha janmani |
gaṇḍe vivarjayedyātrāṃ riktāyāñca tithāvapi || 4 ||
[Analyze grammar]

udīcī ca tathā prācī2 tayoraikyaṃ prakīrttitaṃ |
paścimā dakṣiṇā yā dik tayoraikyaṃ tathaiva ca || 5 ||
[Analyze grammar]

vāyvagnidikasamudbhataṃ parighanna tu laṅghayet |
ādityacandraśaurāstu divasāśca na śobhanāḥ || 6 ||
[Analyze grammar]

vāyvagnidiksamudbhtaṃ parighanna tu lahghayet |
maitrādyānyapare cātha vāsavādyāni vāpyudak || 7 ||
[Analyze grammar]

sarvadvārāṇi śastāni chāyāmānaṃ vadāmi te |
āditye viṃśatirjñeyāścandre ṣoḍasa kīrttitāḥ || 8 ||
[Analyze grammar]

bhaume pañcadaśaivoktāścaturdaśa tathā budhe |
trayodaśa tathā jīve śukre dvādaśa kīrttitāḥ || 9 ||
[Analyze grammar]

ekādaśa tathā saure sarvakarmasu kīrttitāḥ |
janmalagne śakracāpe sammukhe na vrajennaraḥ || 10 ||
[Analyze grammar]

śakunādau śubhe yāyājjayāya harimāsmaran |
vakṣye maṇḍalacintānte karttavyaṃ rājarakṣaṇaṃ || 11 ||
[Analyze grammar]

svāmyamātyaṃ tathā durgaṃ koṣo daṇḍastathaiva ca |
mitrañjanapadaścaiva rājyaṃ saptāṅgamucyate || 12 ||
[Analyze grammar]

saptāṅgasya tu rājyasya vighnakartṝn vināśayet |
3 maṇḍaleṣu ca sarveṣu vṛddhiḥ kāryyā mahīkṣitā || 13 ||
[Analyze grammar]

ātmamaṇḍalamevātra prathamaṃ maṇḍalaṃ bhavet |
sāmantāstasya vijñeyā ripavo maṇḍalasya tu || 14 ||
[Analyze grammar]

upetastu suhṛj jñeyaḥ śatrumitramataḥ paraṃ |
mitramitraṃ tato jñeyaṃ mitramitraripustataḥ || 15 ||
[Analyze grammar]

etatpurastāt kathitaṃ paścādapi nibodha me |
pārṣṇigrāhastataḥ paścāttatastvākranda ucyate || 16 ||
[Analyze grammar]

āsārastu tato'nyaḥ syādā krandāsāra ucyate |
jigīṣoḥ śatruyuktasya vimuktasya tathā dvija || 17 ||
[Analyze grammar]

nātrāpi niścayaḥ śakyo vaktuṃ manujapuṅgava |
nigrahānugrahe śakto madhyasthaḥ parikīrtttiḥ || 18 ||
[Analyze grammar]

nigrahānugrahe śaktaḥ sarveṣāmapi yo bhavet |
udāsīnaḥ sa kathito balavān pṛthivīpatiḥ || 19 ||
[Analyze grammar]

na kasyacidripurmmitraṅkāraṇācchatrumitrake |
maṇḍalaṃ tava samproktametad dvādaśarājakaṃ || 20 ||
[Analyze grammar]

trividhā ripavo jñeyāḥ kulyānantarakṛtrimāḥ |
pūrvapūrvo gurusteṣāṃ duścikitsyatamo mataḥ || 21 ||
[Analyze grammar]

anantaro'pi yaḥ śatruḥ so'pi me kṛtrimo mataḥ |
pārṣṇigrāho bhavecchatromitrāṇi ripavastathā || 22 ||
[Analyze grammar]

pārṣṇigrāhamupāyaiśca śāmayecca tathā svakaṃ |
mitreṇa śatrorucchedaṃ praśaṃsanti purātanāḥ || 23 ||
[Analyze grammar]

mitrañca śatrutāmeti sāmantatvādanantaraṃ |
śatruṃ jigīṣurucchindyāt4 svayaṃ śaknoti cedyadi || 24 ||
[Analyze grammar]

pratāpavṛddhau tenāpi nāmitrājjāyate bhayaṃ |
yathāsya nodvijelloko viśvāsaśca yathā bhavet || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 233

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: