Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 224

[English text for this chapter is available]

puṣkara uvāca |
vakṣye'ntaḥ puracintāṃ ca dharmādyāḥ puruṣārthakāḥ |
anyonyarakṣayā teṣāṃ sevā kāryā striyā nṛpaiḥ || 1 ||
[Analyze grammar]

dharmamūlo'rthaviṭapastathā karmmaphalo mahān |
trivargapādapastatra rakṣayā phalabhāg bhavet || 2 ||
[Analyze grammar]

kāmādhīnāḥ1 striyo rāma tadarthaṃ ratnasaṅgrahaḥ |
sevyāstā nātisevyāsca bhūbhujā viṣayaiṣiṇā || 3 ||
[Analyze grammar]

āhāro maithunannidrā sevyā nāti hi rug bhavet |
mañaacādhikāre2 karttavyāḥ striyaḥ sevyāḥ svarāmikāḥ3 || 4 ||
[Analyze grammar]

duṣṭānyācarate4 yā tu nābhinandati tatkathāṃ |
aikyaṃ dviṣadbhirvrajati garvaṃ vahati coddhatā || 5 ||
[Analyze grammar]

cumbitā mārṣṭi vadanaṃ dattanna bahu manyate |
svapityādau prasuptāpi tathā paścādvibudhyate || 6 ||
[Analyze grammar]

spṛṣṭā dhunoti gātrāṇi gātrañca viruṇāddhi yā |
īṣacchṛṇoti vākyāni priyāṇyapi parāṅmukhī || 7 ||
[Analyze grammar]

na paśyatyagradattantu jaghanañca nigūhati |
dṛṣṭe vivarṇavadanā mitreṣvatha parāṅmukhī5 || 8 ||
[Analyze grammar]

tatkāmitāsu ca strīsu madhyastheva ca lakṣyate |
jñātamaṇḍanakālāpi na karoti ca maṇḍanaṃ || 9 ||
[Analyze grammar]

yā sā viraktā tāntyaktvā sānurāgāṃ striyambhajet || 6 ||
[Analyze grammar]

dṛṣṭvaiva hṛṣṭā bhavati vīkṣite ca parāṅmukhī || 10 ||
[Analyze grammar]

dṛśyamānā tathānyatra dṛṣṭiṃ kṣipati cañcalāṃ |
tathāpyupāvarttayituṃ naiva śakrotyaśeṣataḥ || 11 ||
[Analyze grammar]

vivṛṇīti tathāhgāni svasyā guhyāni bhārgava |
gahitañca tathaivāṅgaṃ prayatnena nigūhati || 12 ||
[Analyze grammar]

taddarśane ca kurute vālāliḍganacumbanaṃ |
ābhāṣyamāṇā bhavati satyavākyā tathaiva ca || 13 ||
[Analyze grammar]

spṛṣṭā pulakitairaṅgaiḥ svedenaiva ca bhajyate |
karoti ca tathā rāma sulabhadravyayācanaṃ || 14 ||
[Analyze grammar]

tataḥ svalpamapi prāpya karoti paramāṃ mudaṃ |
nāmasaṅkīrttanādeva muditā bahu manyate || 15 ||
[Analyze grammar]

karakajāṅkāṅkitānyasya phalāni preṣayatyapi |
tatpreṣitañca hṛdaye vinyasatyapi cādarāt || 16 ||
[Analyze grammar]

āliṅganaiśca gātrāṇi limpatīvāmṛtena yā |
supte svapityathādau ca tathā tasya vibudhyate || 17 ||
[Analyze grammar]

urū spṛśati cātyarthaṃ suptañcainaṃ vibudhyate |
kapitthacūrṇayogena tathā dadhnaḥ srajā tathā || 18 ||
[Analyze grammar]

ghṛtaṃ sugandhi bhavati dugdhaiḥ kṣiptaistathā yavaiḥ |
bhojyasya kalpanaivaṃ syādgandhamuktiḥ pradarśyate || 19 ||
[Analyze grammar]

śaucamācamanaṃ rāma tathaiva ca virecanaṃ |
bhāvanā caiva pākaśca bodhanaṃ dhūpanantathā || 20 ||
[Analyze grammar]

vāsanañcaiva nirddiṣṭaṃ karmmāṣṭakamidaṃ smṛtaṃ |
kapitthavilvajamvāmrakaravīrakapallabaiḥ || 21 ||
[Analyze grammar]

kṛtvodakantu yaddravyaṃ śauvitaṃ śaucanantu tat |
teṣāmabhāve śaucantu mṛgadarpāmbhasā bhavet || 22 ||
[Analyze grammar]

nakhaṃ kuṣṭhaṃ ghanaṃ māṃsī spṛkkaśaileyajaṃ jalaṃ |
tathaiva kuṅkumaṃ lākṣā candanāgurunīradaṃ7 || 23 ||
[Analyze grammar]

saralaṃ devakāṣṭhañca karpūraṃ kāntayā saha |
bālaḥ kundurukaścaiva gugguluḥ śrīnivāsakaḥ || 24 ||
[Analyze grammar]

saha sarjarasenaivaṃ dhūpadravyaikaviṃśatiḥ |
dhūpadravyagaṇādasmādekaviṃśādyathecchayā || 25 ||
[Analyze grammar]

dve dve dravye samādāya sarjabhāgairnniyojayet |
nakhapiṇyākamalayaiḥ saṃyojya madhunā tathā || 26 ||
[Analyze grammar]

dhūpayogā bhavantīha yathāvat svecchayā kṛtāḥ |
tvacannāḍīṃ phalantailaṃ kuṅkumaṃ granthiparvakaṃ9 || 27 ||
[Analyze grammar]

śaileyantagaraṃ krāntāṃ colaṅkarpūrameva ca || 10 ||
[Analyze grammar]

māsīṃ surāñca kuṣṭhañca snānadravyāṇi nirdiśet || 28 ||
[Analyze grammar]

etebhyastu samādāya dravyatrayamathecchayā |
mṛgadarpayutaṃ snānaṃ kāryaṃ kandarpavarddhanaṃ || 29 ||
[Analyze grammar]

tvaṅmurānaladaistulyairvālakārddhasamāyutaiḥ |
snānamutpalagandhi syāt satailaṃ kuṅkumāyate || 30 ||
[Analyze grammar]

jātīpuṣpasugandhi syāt tagarārddhena yojitaṃ |
saddhyāmakaṃ syādvakulaistulyagandhi manoharaṃ || 31 ||
[Analyze grammar]

mañjiṣṭhāntagaraṃ colaṃ tvacaṃ cavyāghranakhaṃ nakhaṃ |
ganadhapatrañca vinyasya gandhatailaṃ bhavecchubhaṃ || 32 ||
[Analyze grammar]

tailaṃ nipīḍitaṃ rāma tilaiḥ puṣpādhivāsitaiḥ |
vāsanāt puṣpasaṭṭaśaṃ gandhena tu bhaved dhruvaṃ || 33 ||
[Analyze grammar]

elālavaṅgakakkolajātīphalaniśākarāḥ |
jātīpatrikayā sārddhaṃ svatantrā mukhavāsakāḥ || 34 ||
[Analyze grammar]

karpūraṃ kuṅkumaṃ kāntā mṛgadarpaṃ hareṇukaṃ |
kakkolailālavaṅgañca jātī kośakameva ca || 35 ||
[Analyze grammar]

tvakpatraṃ truṭimustau ca latāṃ kastūrikaṃ tathā |
kaṇṭakāni lavaṅgasya phalapatre ca jātitaḥ || 36 ||
[Analyze grammar]

kaṭukañca phalaṃ rāma kārṣikāṇyupakalpayet |
taccūrṇe khadiraṃ sāraṃ dadyātturyaṃ tu vāsita || 37 ||
[Analyze grammar]

sahakārarasenāsmāt karttavyā guṭikāḥ śubhāḥ || 13 ||
[Analyze grammar]

mukhe nyastāḥ sugandhāstā mukharogavināśanāḥ || 38 ||
[Analyze grammar]

pūgaṃ prakṣālitaṃ samyak pañcapallavavāriṇā |
śaktyā tu guṭikādravyairvāsitaṃ mukhavāsakaṃ || 39 ||
[Analyze grammar]

kaṭukaṃ dantakāṣṭhañca gomūtre vāsitaṃ tryahaṃ |
kṛtañca pūgavadrāma mukhasaugandhikārakaṃ || 40 ||
[Analyze grammar]

tvakpathyayoḥ samāvaṃśau śaśibhāgārddhasaṃyutau |
nāgavallīsamo bhāti mukhavāso manoharaḥ || 41 ||
[Analyze grammar]

evaṃ kuryyāt sadā strīṇaṃ rakṣaṇaṃ pṛthivīpatiḥ |
na cāsāṃ viśvasejjātu putramāturviśeṣataḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 224

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: