Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 221

[English text for this chapter is available]

ekaviṃśatyadhikadviśatatamo'dhyāyaḥ |
puṣkara uvāca |
bhṛtyaḥ kuryāttu rājājñāṃ śiṣyavatsacchriyaḥ pateḥ |
na kṣipedvacanaṃ rājño anukūlaṃ priyaṃ vadet || 1 ||
[Analyze grammar]

rahogatasya vaktavyamapriyaṃ yaddhitaṃ bhavet |
na niyukto haredvittaṃ nopekṣettasya mānakaṃ || 2 ||
[Analyze grammar]

rājñaśca na tathākāryyaṃ veśabhāṣāviceṣṭitaṃ |
antaḥpuracarādhyakṣo vairabhūtairnnirākṛtaiḥ || 3 ||
[Analyze grammar]

saṃsarga na vrajedbhṛtyo rājño guhyañca gopayet |
pradarśya kauśalaṃ kiñcidrājānantu viśeṣayet || 4 ||
[Analyze grammar]

rājñā yacchrāvitaṃ guhyaṃ na talloke prakāśayet |
ājñāpyamāne bānyasmin kiṅkaromīti vā vadet || 5 ||
[Analyze grammar]

vastraṃ ratnamalaṅkāraṃ rājñā dattaṃ ca dhārayet || 1 ||
[Analyze grammar]

nānirddiṣṭe2 dvāri viśennāyogye bhuvi rājadṛka || 6 ||
[Analyze grammar]

jṛmbhānniṣṭhīvanaṅkāsaṃ kopaṃ paryyantikāśrayaṃ |
bhṛkuṭīṃ vātamudgāraṃ tatsamīpe visarjayet3 || 7 ||
[Analyze grammar]

svaguṇākhyāpane yuktyā parāneva prayojayet || 4 ||
[Analyze grammar]

śāṭhyaṃ laulyaṃ sapaiśūnyaṃ nāstikyaṃ kṣudratātathā || 8 ||
[Analyze grammar]

cāpalyañca parityājyaṃ nityaṃ rākajānujīvinā |
śrutena vidyāśilpaiśca saṃyojyātmānamātmanā || 9 ||
[Analyze grammar]

rājasevāntataḥ kuryād bhūtaye bhūtivarddhanaḥ || 5 ||
[Analyze grammar]

namaskāryāḥ sadā cāsya putravallabhamantriṇaḥ || 10 ||
[Analyze grammar]

sacivairnnāsya viśvāso rājacittapriyañcaret |
tyajedviraktaṃ raktāttu vṛttimīheta rājavit || 11 ||
[Analyze grammar]

apṛṣṭaścāsya na brūyāt kāmaṃ kuryyāttathāpadi |
prasanno vākyasaṅgrāhī rahasye na ca śaṅkate || 12 ||
[Analyze grammar]

kuśalādiparipraśnaṃ samprayacchati cāsanaṃ |
tatkathāśravaṇāddhṛṣṭo apriyāṇyapi nandate || 13 ||
[Analyze grammar]

alpaṃ dattaṃ pragṛhṇāti smaret kathāntareṣvapi |
iti raktasya karttavyaṃ sevāmanyasya varjayet || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 221

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: