Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 218

[English text for this chapter is available]

agniruvāca |
puṣkareṇa ca rāmāya rājadharmmaṃ hi pṛcchate |
yathādau kathitaṃ tadvadvaśiṣṭha kathayāmi te || 1 ||
[Analyze grammar]

puṣkara uvāca |
rājadharmaṃ pravakṣyāmi sarvasmāt rājadharmataḥ |
rājā bhavet1 śatruhantā prajāpālaḥ sudaṇḍavān || 2 ||
[Analyze grammar]

pālayiṣyati vaḥ sarvān dharmmasthān vratamācaret |
saṃvatsaraṃ sa vṛṇuyāt purohitamatha dvijaṃ2 || 3 ||
[Analyze grammar]

mantriṇaścākhilānmajñānmahiṣīṃ dharmmalakṣaṇāṃ |
saṃvatsaraṃ nṛpaḥ kāle sasanbhāro'bhiṣecanaṃ || 4 ||
[Analyze grammar]

kuryyānmṛte nṛte nātra kālasya niyamaḥ smṛtaḥ |
tilaiḥ siddhārthakaiḥ snānaṃ sāṃvatsarapurohitau || 5 ||
[Analyze grammar]

ghoṣayitvā jayaṃ rājño rājā bhadrāsane sthitaḥ |
abhayaṃ ghoṣayed durgānmocayedrājyapālake || 6 ||
[Analyze grammar]

purodhasā'bhiṣekāt prāk kāryyaindrī śāntireva ca |
upavāsyabhiṣekāhe vedyagnau juhuyānmanūn3 || 7 ||
[Analyze grammar]

vaiṣṇavānaindramantrāṃstu sāvitrān vaiśvadaivatān |
saumyān svastyayanaṃ śarmmaāyuṣyābhayadāmmanūn || 8 ||
[Analyze grammar]

aparājitāñca kalasaṃ vahnerdakṣiṇapārśvagaṃ |
sampātavantaṃ haimañca pūjayedgandhaṣuṣpakaiḥ || 9 ||
[Analyze grammar]

pradakṣiṇāvarttaśikhastaptajāmbūnadaprabhaḥ |
rathaughameghanirghoṣo vidhūmaśca hutāśanaḥ || 10 ||
[Analyze grammar]

anulomaḥ sugandhaśca svastikākārasannibhaḥ |
prasannācirmmahājvālaḥ sphuliṅgarahito hitaḥ || 11 ||
[Analyze grammar]

na vrajeyuśca madhyena mārjāramṛgapakṣiṇaḥ |
parvatāgramṛdā tāvanmūrddhānaṃ śodhayennṛpaḥ || 12 ||
[Analyze grammar]

valmīkāgramṛdā karṇau vadanaṃ keśavālayāt |
indrālayamṛdā4 grīvāṃ hṛdayantu nṛpājirāt || 13 ||
[Analyze grammar]

karidantoddhṛtamṛdā dakṣiṇantu tathā bhujaṃ |
vṛṣaśrṛṅgoddhṛtamṛdā vāmaścaiva tathā bhujaṃ || 14 ||
[Analyze grammar]

saromṛdā tathā pṛṣṭhamudaraṃ saṅgamān mṛdā |
nadītaṭadvayamṛdā pārśve saṃśodhayettathā5 || 15 ||
[Analyze grammar]

veśyādvāramṛdā rājñaḥ kaṭiśaucaṃ vidhīyate |
yajñasthānāthaivorū gosthānājjānunī tathā || 16 ||
[Analyze grammar]

aśvasthānāttathā jaṅghe rathacakramṛdāṅghrike |
mūrddhānaṃ pañcagavyena bhadrāsanagataṃ nṛpaṃ || 17 ||
[Analyze grammar]

abhiṣiñcedamātyānāṃ catuṣṭayamatho ghaṭaiḥ |
pūrvato hemakumbhena ghṛtapūrṇena brahmaṇaḥ || 18 ||
[Analyze grammar]

rūpyakumbhena yāmye ca kṣīrapūrṇena kṣatriyaḥ |
dadhnā ca tāmrakumbhena vaiśyaḥ paścimagena ca || 19 ||
[Analyze grammar]

mṛṇmayena jalenodak śūdrāmātyo'bhiṣecayet |
tato'bhiṣekaṃ nṛpaterbahvṛ capravaro dvijaḥ || 20 ||
[Analyze grammar]

kurvīta madhunā vipraśchandogadya kuśodakaiḥ |
sampātavantaṃ kalaśaṃ tathā gatvā purohitaḥ || 21 ||
[Analyze grammar]

vidhāya vahnirakṣāntu sadasyeṣu yathāvidhi |
rājaśriyābhiṣeke ca ye mantrāḥ parikīrttitāḥ || 22 ||
[Analyze grammar]

taistu dadyānmahābhāga brāhmaṇānāṃsvanaistathā |
tataḥ purohito gacchedvedimūlantadeva tu6 || 23 ||
[Analyze grammar]

śatacchidreṇa pātreṇa sauvarṇenābhiṣecayet |
yā oṣadhītyoṣadhībhīrathetyukteti gandhakaiḥ || 24 ||
[Analyze grammar]

puṣpaiḥ puṣpavatītyeva brāhmaṇeti ca vījakaiḥ || 7 ||
[Analyze grammar]

ratnairāśaḥ śiśānaśca ye devāśca kuśodakaiḥ || 25 ||
[Analyze grammar]

yajurvedyayarvvavedī8 gandhadvāreti saṃspṛśet |
śiraḥ kaṇṭhaṃ rocanayā sarvatīrthodakairdvijāḥ || 26 ||
[Analyze grammar]

gītavādyādinīrghoṣaiścāmaravyajanādibhiḥ |
sarvauṣadhimayaṃ kumbhaṃ dhārayeyurnṛpāgrataḥ || 27 ||
[Analyze grammar]

taṃ paśyeddarpaṇaṃ rājā ghṛtaṃ vai maṅgalādikaṃ |
abhyarcya viṇuṃ brahmāṇamindrādīṃśca graheśvarān9 || 28 ||
[Analyze grammar]

vyāghracarmmottarāṃ śayyāmupaviṣṭhaḥ purohitaḥ |
madhuparkkādikaṃ dattvā paṭṭabandhaṃ prakārayet || 29 ||
[Analyze grammar]

rājñomukuṭabandhañca pañcakṣanmāttaraṃ dadet |
dhruvādyairiti ca viśeda vṛṣajaṃ vṛṣadaṃśajaṃ || 30 ||
[Analyze grammar]

dvīpijaṃ siṃhajaṃ vyāghrajātañcarmma tadāsane |
amātyasacivādīṃśca pratīhāraḥ pradarśayet || 31 ||
[Analyze grammar]

gojācavigṛhadānādyaiḥ sāṃvatsarapurohitau |
pūjayitvā dvijān prārcya hyanyabhūgonnamukhyakaiḥ || 32 ||
[Analyze grammar]

vahniṃ pradakṣiṇīkṛtya guruṃ natvātha pṛṣṭhataḥ |
vṛṣamālabhya gāṃ vatsāṃ pūjayitvāśca mantritaṃ || 33 ||
[Analyze grammar]

aśvamāruhya nāgaśca pūjayettaṃ samāruhet |
paribhramedrājamārge balayuktaḥ pradakṣiṇaṃ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 218

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: