Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 175

[English text for this chapter is available]

vrataparibhāṣā |
agniruvāca |
tithivārarkṣadivasamāsartvabdārkasaṅkrame |
nṛstrīvratādi vakṣyāmi vasiṣṭha śṛṇu tatkramāt || 1 ||
[Analyze grammar]

śāstrodito hi niyamo vrataṃ tacca tapo mataṃ |
niyamāstu viśeṣāstu vratasyaiva damādayaḥ || 2 ||
[Analyze grammar]

vrataṃ hi kartṛsantāpāttapa ityabhidhīyate |
indriyagrāmaniyamānniyamaścābhidhīyate || 3 ||
[Analyze grammar]

anagnayastu ye viprāsteṣāṃ śreyo'bhidhīyate |
vratopavāsaniyamairnānādānaistathā dvijaḥ || 4 ||
[Analyze grammar]

te syurdevādayaḥ prītā bhuktimuktipradāyakāḥ |
upāvṛttasya pāpebhyo yastu vāso guṇaiḥ saha || 5 ||
[Analyze grammar]

upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ |
kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakaṃ || 6 ||
[Analyze grammar]

śākaṃ madhu parānnañca tyajedupavasan striyaṃ |
puṣpālaṅkāravastrāṇi dhūpagandhanulepanaṃ || 7 ||
[Analyze grammar]

upavāse na śasyanti dantadhāvanamañjanaṃ |
dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvratañcaret || 8 ||
[Analyze grammar]

asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt |
upavāsaḥ praduṣyeta divāsvapnācca maithunāt || 9 ||
[Analyze grammar]

kṣamā satyandayā dānaṃ śaucamindriyanigrahaḥ |
devapūjāgniharaṇaṃ santoṣo'steyameva ca || 10 ||
[Analyze grammar]

sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhā smṛtaḥ |
pavitrāṇi japeccaiva juhuyāccaiva śaktitaḥ || 11 ||
[Analyze grammar]

nityasnāyī mitāhāro gurudevadvijārcakaḥ |
kṣāraṃ kṣaudrañca lavaṇaṃ madhu māṃsāni varjayet || 12 ||
[Analyze grammar]

tilamudgādṛte śasyaṃ śasye godhūmakodravau |
cīnakaṃ devadhānyañca śamīdhānyaṃ tathaikṣavaṃ || 13 ||
[Analyze grammar]

śitadhānyaṃ tathā puṇyaṃ mūlaṃ kṣāragaṇaḥ smṛtaḥ |
vrīhiṣaṣṭikamudgāśca kalāyāḥ satilā yavāḥ || 14 ||
[Analyze grammar]

śyāmākāścaiva nīvārā godhūmādyā vrate hitāḥ |
kuṣmāṇḍālāvuvārtākūn pālaṅkīmpūtikāntyajet || 15 ||
[Analyze grammar]

carubhaikṣyaṃ śaktukaṇāḥ śākandadhi ghṛtaṃ payaḥ |
śyāmākaśālinīvārā yavakaṃ mūlataṇḍulaṃ || 16 ||
[Analyze grammar]

haviṣyaṃ vratanaktādāvagnikāryādike hitaṃ |
madhu māṃsaṃ vihāyānyadvrate vā hitamīritaṃ || 17 ||
[Analyze grammar]

tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitaṃ |
tryahamparañca nāśnīyātprājāpatyañcaran dvijaḥ || 18 ||
[Analyze grammar]

ekaikaṃ grāsamaśnīyāttryahāṇi trīṇi pūrvavat |
tryahañcopavasedantyamatikṛcchraṃ caran dvijaḥ || 19 ||
[Analyze grammar]

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakaṃ |
ekarātropavāsaśca kṛcchraṃ śāntapanaṃ smṛtaṃ || 20 ||
[Analyze grammar]

pṛthakśāntapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ |
saptāhena tu kṛcchro'yaṃ mahāśāntapano'ghahā || 21 ||
[Analyze grammar]

dvādaśāhopavāsena parākaḥ sarvapāpahā |
mahāparākastriguṇastvayameva prakīrtitaḥ || 22 ||
[Analyze grammar]

paurṇamāsyāṃ pañcadaśagrāsyamāvāsyabhojanaḥ |
ekāpāye tato vṛddhau cāndrāyaṇamato'nyathā || 23 ||
[Analyze grammar]

kapilāgoḥ palaṃ mūtraṃ ardhāṅguṣṭhañca gomayaṃ |
kṣīraṃ saptapalandadyātdadhnaścaiva paladvayaṃ || 24 ||
[Analyze grammar]

ghṛtamekapalandadyātpalamekaṃ kuśodakaṃ |
gayatryā gṛhya gomūtraṃ gandhadvāreti gomayaṃ || 25 ||
[Analyze grammar]

āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi |
tejo'sīti tathā cājyaṃ devasyeti kuśodakaṃ || 26 ||
[Analyze grammar]

brahmakūrco bhavatyevaṃ āpo hiṣṭhetyṛcaṃ japet |
aghamarṣaṇasūktena saṃyojya praṇavena vā || 27 ||
[Analyze grammar]

pītvā sarvāghanirmukto viṣṇulokī hyupoṣitaḥ |
upavāsī sāyambhojī yatiḥ ṣaṣṭhātmakālavān || 28 ||
[Analyze grammar]

māṃsavarjī cāśvamedhī satyavādī divaṃ vrajet |
agnyādheyaṃ pratiṣṭhāñca yajñadānavratāni ca || 29 ||
[Analyze grammar]

devavratavṛṣotsargacūḍākaraṇamekhalāḥ |
māṅgalyamabhiṣekañca malamāse vivarjayet || 30 ||
[Analyze grammar]

darśāddarśastu cāndraḥ syāttriṃśāhaścaiva bhāvanaḥ |
māsaḥ saurastu saṅkrānternākṣatro bhavivartanāt || 31 ||
[Analyze grammar]

sauro māso vivāhādau yajñādau sāvanaḥ smṛtaḥ |
āvdhike pitṛkārye ca cāndro māsaḥ praśasyate || 32 ||
[Analyze grammar]

āṣāḍhīmavadhiṃ kṛtvā yaḥ syātpakṣastu pañcamaḥ |
kuryācchrāddhantatra raviḥ kanyāṃ gacchatu vā na vā || 33 ||
[Analyze grammar]

māsi saṃvatsare caiva tithidvaidhaṃ yadā bhavet |
tatrottarottamā jñeyā pūrvā tu syānmalimlucā || 34 ||
[Analyze grammar]

upoṣitavyaṃ nakṣatraṃ yenāstaṃ yāti bhāskaraḥ |
divā puṇyāstu tithayo rātrau naktavrate śubhāḥ || 35 ||
[Analyze grammar]

yugmāgnikṛtabhūtāni ṣaṇmunyorvasurandhrayoḥ |
rudreṇa dvādaśo yuktā caturdaśyātha pūrṇimā || 36 ||
[Analyze grammar]

pratipadā tvamāvāsyā tithyoryugmaṃ mahāphalaṃ |
etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purākṛtaṃ || 37 ||
[Analyze grammar]

narendramantrivratināṃ vivāhopadravādiṣu |
sadyaḥ śaucaṃ samākhyātaṃ kāntārāpadi saṃṣadi || 38 ||
[Analyze grammar]

ārabdhadīrghatapasāṃ na rājā vratahā striyāḥ |
garbhiṇī sūtikā naktaṃ kumārī ca rajasvalā || 39 ||
[Analyze grammar]

yadāśuddhā tadānyena kārayeta kriyāḥ sadā |
krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi || 40 ||
[Analyze grammar]

dinatrayaṃ na bhuññīta muṇḍanaṃ śiraso'tha vā |
asāmarthye vratakṛtau patnīṃ vā kārayetsutaṃ || 41 ||
[Analyze grammar]

sūtake mṛtake kārtyaṃ prārabdhaṃ pūjanojjhitaṃ |
vratasthaṃ mūrchitaṃ dugdhapānādyairuddharedguruḥ || 42 ||
[Analyze grammar]

aṣtau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ |
havirbrāhmaṇakāmyā ca gurorvacanamauṣadhaṃ || 43 ||
[Analyze grammar]

kīrtisantatividyādisaubhāgyārogyavṛddhaye |
nairmalyabhuktimuktyarthaṃ kurve vratapate vrataṃ || 44 ||
[Analyze grammar]

idaṃ vrataṃ mayā śreṣṭhaṃ gṛhītaṃ puratastava |
nirvighnāṃ siddhimāyātu tvatprasādātjagatpate || 45 ||
[Analyze grammar]

gṛhīte'smin vratavare yadyapūrṇe mriye hyahaṃ |
tatsarvaṃ pūrṇamevāstu prasanne tvayi satpatau || 46 ||
[Analyze grammar]

vratamūrtiṃ jagadbhūtiṃ maṇḍale sarvasiddhaye |
āvahaye namastubhyaṃ sannidhībhava keśava || 47 ||
[Analyze grammar]

manasā kalpitairbhaktyā pañcagavyairjalaiḥ śubhaiḥ |
pañcāmṛtaiḥ snāpayāmi tvaṃ me ca bhava pāpahā || 48 ||
[Analyze grammar]

gandhapuṣpodakairyuktamarghyamarghyapate śubhaṃ |
gṛhāṇa pādyamācāmamarghyārhaṅkuru māṃ sadā || 49 ||
[Analyze grammar]

vastraṃ vastrapate puṇyaṃ gṛhāṇa kuru māṃ sadā |
bhūṣaṇādyaiḥ suvastrādyaiśchāditaṃ vratasatpate || 50 ||
[Analyze grammar]

sugandhigandhaṃ vimalaṃ gandhamūrte gṛhāṇa vai |
pāpagandhavihīnaṃ māṃ kuru tvaṃ hi sugandhikaṃ || 51 ||
[Analyze grammar]

puṣpaṃ gṛhāṇa puṣpādipūrṇa māṃ kuru sarvadā |
puṣpagandhaṃ suvimalaṃ āyurārogyavṛddhaye || 52 ||
[Analyze grammar]

daśāṅgaṃ guggulughṛtayuktaṃ dhūpaṃ gṛhāṇa vai |
sadhūpa dhūpita māṃ tvaṃ kuru dhūpitasatpate || 53 ||
[Analyze grammar]

dīpamūrdhaśikhaṃ dīptaṃ gṛhāṇākhilabhāsakaṃ |
dīpamūrte prakāśāḍhyaṃ sarvadordhvagatiṃ kuru || 54 ||
[Analyze grammar]

annādikañca naivedyaṃ gṛhāṇānnādi satpate |
annādipūrṇaṃ kuru māmannadaṃ sarvadāyakaṃ || 55 ||
[Analyze grammar]

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ mayā prabho |
yatpūjitaṃ vratapate paripūrṇantadasu me || 56 ||
[Analyze grammar]

dharmaṃ dehi dhanaṃ dehi saubhāgyaṃ guṇasantatiṃ |
kīrtiṃ vidyāṃ dehi cāyuḥ svargaṃ mokṣañca dehi me || |
imāṃ pūjāṃ vratapate gṛhītvā vraja sāmprataṃ |
punarāgamanāyaiva varadānāya vai prabho || 58 ||
[Analyze grammar]

snātvā vratavatā sarvavrateṣu vratamūrtayaḥ |
pūjyāḥ suvarṇajāstā vai śaktyā vai bhūmiśāyinā || 59 ||
[Analyze grammar]

japo homaśca sāmānyavratānte dānameva ca |
caturviṃśā dvādaśa vā pañca vā traya ekakaḥ || 60 ||
[Analyze grammar]

viprāḥ prapūjyā guravo bhojyāḥ śaktyā tu dakṣiṇā |
deyā gāvaḥ suvarṇādyāḥ pādukopānahau pṛthak || 61 ||
[Analyze grammar]

jalapātrañcānnapātramṛttikācchatramāsanaṃ |
śayyā vastrayugaṃ kumbhāḥ paribhāṣeyamīritā || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 175

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: