Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 163

śrāddhakalpakathanaṃ |
puṣkara uvāca |
śrāddhakalpaṃ pravakṣyāmi bhuktimuktipradaṃ śṛṇu |
nimantrya viprān pūrvedyuḥ svāgatenāparāhṇataḥ || 1 ||
[Analyze grammar]

prācyopaveśayetpīṭhe yugmāndaive'tha pitrake |
ayugmān prāṅmukhāndaive trīn paitre caikameva vā || 2 ||
[Analyze grammar]

mātāmahānāmapyevantantraṃ vā vaiśyadevikaṃ |
pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśānapi || 3 ||
[Analyze grammar]

āvāhayedanujñāto viśve devāsa ityṛcā |
yavairanvavakīryātha bhājane sapavitrake || 4 ||
[Analyze grammar]

śannodevyā payaḥ kṣiptvā yavosīti yavāṃstathā |
yādivyā itimantreṇa haste hyarghaṃ vinikṣipet || 5 ||
[Analyze grammar]

datvodakaṃ gandhamālyaṃ dhūpadānaṃ pradīpakaṃ |
apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇaṃ || 6 ||
[Analyze grammar]

dviguṇāṃstu kuśān kṛtvā hyuśantastvetyṛcā pitṝn |
āvāhya tadanujñāto japedāyāntu na ḥ tataḥ || 7 ||
[Analyze grammar]

yavārthāstu tilaiḥ kāryāḥ kuryādarghyādi pūrvavat |
dattvārghyaṃ saṃśravān śeṣān pātre kṛtvā vidhānataḥ || 8 ||
[Analyze grammar]

pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ |
agnau kariṣya ādāya pṛcchatyannaṃ ghṛtaplutaṃ || 9 ||
[Analyze grammar]

kuruṣveti hyanujñāto hutvāgnau pitṛyajñavat |
hutaśeṣaṃ pradadyāttu bhājaneṣu samāhitaḥ || 10 ||
[Analyze grammar]

yathālābhopapanneṣu raupyeṣu tu viśeṣataḥ |
datvānnaṃ pṛthivīpātramiti pātrābhimantraṇaṃ || 11 ||
[Analyze grammar]

kṛtvedaṃ viṣṇurityanne dvijāṅguṣṭhaṃ niveśayet |
savyāhṛtikāṃ gāyatrīṃ madhuvātā iti tyacaṃ || 12 ||
[Analyze grammar]

japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste'pi vāgyatāḥ |
annamiṣṭaṃ haviṣyañca dadyājjaptvā pavitrakaṃ || 13 ||
[Analyze grammar]

annamādāya tṛptāḥ stha śeṣaṃ caivānnamasya ca |
tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt || 14 ||
[Analyze grammar]

sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ |
ucchiṣṭasannidhau piṇḍān pradadyātpitṛyajñavat || 15 ||
[Analyze grammar]

mātāmahānāmapyevaṃ dadyādācamanaṃ tataḥ |
svasti vācyaṃ tataḥ kuryādakṣayyodakameva ca || 16 ||
[Analyze grammar]

datvā tu dakṣiṇāṃ śaktyā svadhākāramudāharet |
vācyatāmityanujñātaḥ svapitṛbhyaḥ svadhocyatāṃ || 17 ||
[Analyze grammar]

kuryurastu svadhetyukte bhūmau siñcettato jalaṃ |
prīyantāmiti vā daivaṃ viśve devā jalaṃ dadet || 18 ||
[Analyze grammar]

dātāro no'bhivardhantāṃ vedāḥ santatireva ca |
śraddhā ca no māvyagamadbahudeyaṃ ca no . stviti || 19 ||
[Analyze grammar]

ityuktvā tu priyā vācaḥ praṇipatya visarjayet |
vāje vāja iti prītapitṛpūrvaṃ visarjanaṃ || 20 ||
[Analyze grammar]

yasmiṃstu saṃśravāḥ pūrvamarghapātre nipātitāḥ |
pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet || 21 ||
[Analyze grammar]

pradakṣiṇamanuvrajya bhaktvā tu pitṛsevitaṃ |
brahmacārī bhavettāntu rajanīṃ brāhmaṇaiḥ saha || 22 ||
[Analyze grammar]

evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhān pitṝn |
yajeta dadhikarkandhumiśrān piṇḍān yavaiḥ kriyā || 23 ||
[Analyze grammar]

ekoddiṣṭaṃ daivahīnamekārghaikapavitrakaṃ |
āvāhanāgnaukaraṇarahitaṃ hyapasavyavat || 24 ||
[Analyze grammar]

upatiṣṭhatāmityakṣayyasthāne pitṛvisarjane |
abhiramyatāmiti vadedbrūyuste'bhiratāḥ sma ha || 25 ||
[Analyze grammar]

gandhodakatilairyuktaṃ kuryātpātracatuṣṭayaṃ |
arghārthapitṛpātreṣu pretapātraṃ prasecayet || 26 ||
[Analyze grammar]

ye samānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret |
etatsapiṇḍīkaraṇamekoddiṣṭaṃ stiyā saha || 27 ||
[Analyze grammar]

arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet |
tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvije || 28 ||
[Analyze grammar]

mṛtāhani ca kartavyaṃ pratimāsantu vatsaraṃ |
pratisaṃvatsaraṃ kāryaṃ śrāddhaṃ vai māsikānnavat || 29 ||
[Analyze grammar]

haviṣyānnena vai māsaṃ pāyasena tu vatsaraṃ |
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ || 30 ||
[Analyze grammar]

aiṇarauravavārāhaśāśairmāṃsairyathākramaṃ |
māsavṛddhyābhitṛpyanti dattaireva pitāmahāḥ || 31 ||
[Analyze grammar]

khaḍgāmiṣaṃ mahāśalkaṃ madhuyuktānnameva ca |
lohāmiṣaṃ kālaśākaṃ māṃsaṃ vārdhīnasasya ca || 32 ||
[Analyze grammar]

yaddadāti gayāsthañca sarvamānantyamucyate |
tathā varṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ || 33 ||
[Analyze grammar]

kanyāṃ prajāṃ vandinaśca paśūnmukhyān sutānapi |
ghṛtaṃ kṛṣiṃ ca vāṇijyaṃ dviśaphaikaśaphaṃ tathā || 34 ||
[Analyze grammar]

brahmavarcasvinaḥ putrān svarṇarūpye sakupyake |
jñātiśraiṣṭhyaṃ sarvakāmānāpnoti śrāddhadaḥ sadā || 35 ||
[Analyze grammar]

pratipatprabhṛtiṣvetānvarjayitvā caturdaśīṃ |
śastreṇa tu hatā ye vai teṣāṃ tatra pradīyate || 36 ||
[Analyze grammar]

svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā |
putraśraiṣṭhyaṃ sasaubhāgyamapatyaṃ mukhyatāṃ sutān || 37 ||
[Analyze grammar]

pravṛttacakratāṃ putrān vāṇijyaṃ prasutāṃ tathā |
arogitvaṃ yaśo vītaśokatāṃ paramāṅgatiṃ || 38 ||
[Analyze grammar]

dhanaṃ vidyāṃ bhiṣakasiddhiṃ rūpyaṃ gāścāpyajāvikaṃ |
aśvānāyuśca vidhivatyaḥ śrāddhaṃ samprayacchati || 39 ||
[Analyze grammar]

kṛttikādibharaṇyante sa kāmānāpnuyādimān |
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ || 40 ||
[Analyze grammar]

prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ |
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca || 41 ||
[Analyze grammar]

prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 163

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: