Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 131

[English text for this chapter is available]

īśvara uvāca |
pradakṣiṇamakārādīn svarān pūrvādito likhet |
caitrādyaṃ bhramaṇāccakraṃ pratipatpūrṇimā tithiḥ || 1 ||
[Analyze grammar]

trayodaśī caturdaśī aṣṭamyekā ca saptamī |
pratipattrayodaśyantāstithayo dvādaśa smṛtāḥ || 2 ||
[Analyze grammar]

caitracakre tu saṃsparśājjayalābhādikaṃ viduḥ |
viṣame tu śubhaṃ jñeyaṃ same cāśubhamīritam || 3 ||
[Analyze grammar]

yuddhakāle samutpanne yasya nāma hyudāhṛtam |
mātrārūḍhantu yannāma ādityo gurureva ca || 4 ||
[Analyze grammar]

jayastasya sadākālaṃ saṅgrāme caiva bhīṣaṇe |
hrasvanāma yadā yodho mriyate hyanivāritaḥ || 5 ||
[Analyze grammar]

prathamo dīrgha ādistho dvitīyo madhye antakaḥ |
dvau madhyena prathamāntau jāyete nātra saṃśayaḥ || 6 ||
[Analyze grammar]

punaścānte yadā cādau svarārūḍhantu dṛśyate |
hrasvasya maraṇaṃ vidyāddīrghasyaiva jayo bhavet || 7 ||
[Analyze grammar]

naracakraṃ pravakṣyāmi hyṛkṣapiṇḍātmakaṃ yathā |
pratimāmālikhetpūrvaṃ padyādṛkṣāṇi vinyaset || 8 ||
[Analyze grammar]

śīrṣe trīṇi mukhe caikaṃ dve ṛkṣe netrayornyaset |
vedasaṅkhyāni hastābhyāṃ karṇe ṛkṣadvayaṃ punaḥ || 9 ||
[Analyze grammar]

hṛdaye bhūtasaṅkhyāni ṣaḍṛkṣāṇi tu pādayoḥ |
nāma hyṛkṣaṃ sphuṭaṃ kṛṭvā cakramadhye tu vinyaset || 10 ||
[Analyze grammar]

netre śirodakṣakarṇe yāmyahaste ca pādayoḥ |
hṛdgrīvāvāmahaste tu punarguhye tu pādayoḥ || 11 ||
[Analyze grammar]

yasminnṛkṣe sthitaḥ sūryaḥ saurirbhaumastu saiṃhikaḥ |
tasmin sthāne sthite vidyādghātameva na saṃśayaḥ || 12 ||
[Analyze grammar]

jayacakraṃ pravakṣyāmi ādihāntāṃśca vai likhet |
rekhāstrayodaśālikhya ṣaḍrekhāstiryagālikhet || 13 ||
[Analyze grammar]

diggrahā munayaḥ sūryā ṛtvigrudrastithiḥ kramāt |
mūrchanāsmṛtivedarkṣajinā akaḍamā hyadhaḥ || 14 ||
[Analyze grammar]

ādityādyāḥ saptahṛte nāmānte balino grahāḥ |
ādityasauribhaumākhyā jaye saumyāśca sandhaye || 15 ||
[Analyze grammar]

rekhā dvādaśa coddhṛtya ṣaṭca yāsyāstathottarāḥ |
manuścaiva tu ṛkṣāṇi netre ca ravimaṇḍalaṃ || 16 ||
[Analyze grammar]

tithayaśca rasā vedā agniḥ saptadaśāthavā |
vasurandhrāḥ samākhyātā akaṭapānadho nyaset || 17 ||
[Analyze grammar]

ekaikamakṣarannyastvā śeṣāṇyevaṅkramānnyaset |
nāmākṣarakṛtaṃ piṇḍaṃ vasubhirbhājayettataḥ || 18 ||
[Analyze grammar]

vāyasānmaṇḍalo'tyagro maṇḍalādrāsabho varaḥ |
rāsabhādvṛṣabhaḥ śreṣṭhā vṛṣabhātkuñjaro varaḥ || 19 ||
[Analyze grammar]

kuñjarāccaiva punaḥ siṃhaḥ siṃhāścaiva kharurvaraḥ |
kharoścaiva balī dhūmraḥ evamādi balābalaṃ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 131

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: