Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 127

[English text for this chapter is available]

īśvara uvāca |
viṣkumbhe ghaṭikāstisraḥ śūle pañca vivarjayet |
ṣaṭṣaṭ gaṇḍe'nigaṇḍe ca nava vyādyātavajrayoḥ || 1 ||
[Analyze grammar]

parighe ca vyatīpāte ubhayorapi taddinam |
vaidhṛte taddinañcaiva yātrāyuddhādikantyajet || 2 ||
[Analyze grammar]

grahaiḥ śubhāśubhaṃ vakṣye devi meṣādirāśitaḥ |
candraśukrau ca janmasthyau varjitau śubhadāyakau || 3 ||
[Analyze grammar]

dvitīyo maṅgalo'thārkaḥ sauriścaiva tu saiṃhikaḥ |
dravyanāśamalābhañca āhave bhaṅgamādiśet || 4 ||
[Analyze grammar]

somo budho bhṛgurjīmo dvitīyasthāḥ śubhāvahāḥ |
tṛtīyastho yadā bhānuḥ śanirbhaumo bhṛgustathā || 5 ||
[Analyze grammar]

budhaścaivendū rāhuśca sarve te phaladā grahāḥ |
budhaśukrau caturthau tu śeṣāścaiva bhayāvahāḥ || 6 ||
[Analyze grammar]

pañcamastho yadā jīvaḥ śukraḥ saumyaśca candramāḥ |
dadeta cepsitaṃ lābhaṃ ṣaṣṭhe sthāne śubho raviḥ || 7 ||
[Analyze grammar]

candraḥ saurirmaṅgalaśca grahā devi svarāśitaḥ |
budhaśca śubhadaḥ ṣaṣṭhe tyajetṣaṣṭhaṃ guruṃ bhṛguṃ || 8 ||
[Analyze grammar]

saptamo'rkaḥ śanirbhaumo rāhurhānyai sukhāya ca |
jīvo bhṛguśca saumyaśca jñaśukro cāṣṭamau śubhau || 9 ||
[Analyze grammar]

śeṣā grahāstathā hānyai jñabhṛgū navamau śubhau |
śeṣā hānyai ca lābhāya daśamau bhṛgubhāskarau || 10 ||
[Analyze grammar]

śanirbhaumaśca rāhuśca candraḥ saumyaḥ śubhāvahaḥ |
śubhāścaikādaśe sarve varjayeddaśame gurum || 11 ||
[Analyze grammar]

budhaśukrau dvādaśasthau śeṣān dvādaśagāṃstyajet |
ahorātre dvādaśa syū rāśayastān vadāmyaham || 12 ||
[Analyze grammar]

mīno meṣo'tha mithunañcatasro nāḍayo vṛṣaḥ |
ṣaṭkarkasiṃhakanyāśca tulā pañca ca vṛścikaḥ || 13 ||
[Analyze grammar]

dhanurnakro ghaṭaścaiva sūryago rāśirādyakaḥ |
carasthiradviḥsvabhāvā meṣādyāḥ syuryathākramam || 14 ||
[Analyze grammar]

kulīro makaraścaiva tulāmeṣādayaścarāḥ |
carakāryaṃ jayaṃ kāmamācarecca śubhaśubham || 15 ||
[Analyze grammar]

sthiro vṛṣo hariḥ kumbho vṛścikaḥ sthirakāryake |
śīghraḥ samāgamo nāsti rogārto naiva mucyate || 16 ||
[Analyze grammar]

mithunaṃ kanyakā maunī dhanuśca dviḥsvabhāvakaḥ |
dviḥsvabhāvāḥ śubhāścaite sarvakāryeṣu nityaśaḥ || 17 ||
[Analyze grammar]

yātrāvāṇijyasaṅgrāme vivāhe rājadarśane |
vṛddhiṃ jayantathā lābhaṃ yuddhe jayamavāpnuyāt || 18 ||
[Analyze grammar]

aśvinī viṃśatārāśca turagasyākṛtiryathā |
yadyatra kurute vṛṣṭimekarātraṃ pravarṣati || 19 ||
[Analyze grammar]

yamabhe tu yadā vṛṣṭiḥ pakṣamekantu varṣati || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 127

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: