Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 116

[English text for this chapter is available]

agniruvāca |
gāyatryaiva mahānadyāṃ snātaḥ sandhyāṃ samācaret |
gāyatryā agrataḥ prātaḥ śrāddhaṃ piṇḍamathākṣayaṃ || 1 ||
[Analyze grammar]

madhyāhne codyati snātvā gītavādyairhyupāsya ca |
sāvitrīpurataḥ sandhyāṃ piṇḍadānañca tatpade || 2 ||
[Analyze grammar]

agastyasya pade kuryādyonidvāraṃ praviśya ca |
nirgato na punaryoniṃ praviśenmucyate bhavāt || 3 ||
[Analyze grammar]

baliṃ kākaśilāyāñca kumārañca namettataḥ |
svargadvāryāṃ somakuṇḍe vāyutīrthe'tha piṇḍadaḥ || 4 ||
[Analyze grammar]

bhavedākaśagaṅgāyāṃ kapilāyāñca piṇḍadaḥ |
kapileśaṃ śivaṃ natvā rukmikuṇḍe ca piṇḍadaḥ || 5 ||
[Analyze grammar]

koṭītīrthe ca koṭīśaṃ natvāmoghapade naraḥ |
gadālole vānarake gopracāre ca piṇḍadaḥ || 6 ||
[Analyze grammar]

natvā gāvaṃ vaitaraṇyāmekaviṃśakuloddhṛtiḥ |
śrāddhapiṇḍapradātā syātkrauñcapade ca piṇḍadaḥ || 7 ||
[Analyze grammar]

tṛtīyāyāṃ viśālāyāṃ niścirāyāñca piṇḍadaḥ |
ṛṇamokṣe pāpamokṣe bhasmakuṇḍe'tha bhasmanā || 8 ||
[Analyze grammar]

snānakṛnmucyate pāpānnameddevaṃ janārdanam |
eṣa piṇḍo mayā dattastava haste janārdana || 9 ||
[Analyze grammar]

paralokagate mahyamakṣyayyamupatiṣṭhatāṃ |
gayāyāṃ pitṛrūpeṇa svayameva janārdanaḥ || 10 ||
[Analyze grammar]

taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt |
mārkaṇḍeyeśvaraṃ natvā namedgṛdhreśvaraṃ naraḥ || 11 ||
[Analyze grammar]

mūlakṣetre maheśasya dhārāyāṃ piṇḍado bhavet |
gṛdhrakūṭe gṛdhravaṭe dhautapāde ca piṇḍadaḥ || 12 ||
[Analyze grammar]

puṣkariṇyāṃ kardamāle rāmatīrthe ca piṇḍadaḥ |
prabhāseśannametpretaśilāyāṃ piṇḍado bhavet || 13 ||
[Analyze grammar]

divyāntarīkṣabhūmiṣṭhāḥ pitaro bāndhavādayaḥ |
pretādirūpā muktāḥ syuḥ piṇḍairdattairmayākhilāḥ || 14 ||
[Analyze grammar]

sthānatraye pretaśilā gayāśirasi pāvanī |
prabhāse pretakuṇḍe ca piṇḍadastārayetkulam || 15 ||
[Analyze grammar]

vasiṣṭheśannamaskṛtya tadagre piṇḍado bhavet |
gayānābhau suṣumṇāyāṃ mahākoṣṭyāñca piṇḍadaḥ || 16 ||
[Analyze grammar]

gadādharāgrato muṇḍapṛṣṭhe devyāśca sannidhau |
muṇdapṛṣṭhaṃ namedādau kṣetrapālādisaṃyutam || 17 ||
[Analyze grammar]

pūjayitvā bhayaṃ na syādviṣarogādināśanam |
brahmāṇañca namaskṛtya brahmalokaṃ nayetkulam || 18 ||
[Analyze grammar]

subhadrāṃ balabhadrañca prapūjya puruṣottamam |
sarvakāmasamāyuktaḥ kulamuddhṛtya nākabhāk || 19 ||
[Analyze grammar]

hṛṣīkeśaṃ namaskṛtya tadagre piṇḍado bhavet |
mādhavaṃ pūjayitvā ca devo vaimāniko bhavet || 20 ||
[Analyze grammar]

mahālakṣmīṃ prārcya gaurīṃ maṅgalāñca sarasvatīm |
pitṝnuddhṛtya svargastho bhuktabhogo'tra śāstradhīḥ || 21 ||
[Analyze grammar]

dvādaśādityamabhyarya vahniṃ revantamindrakam |
rogādimuktaḥ svargī syācchrīkapardivināyakam || 22 ||
[Analyze grammar]

prapūjya kārttikeyañca nirvighnaḥ siddhimāpnuyāt |
somanāthañca kāleśaṅkedāraṃ prapitāmaham || 23 ||
[Analyze grammar]

siddheśvarañca rudreśaṃ rāmeśaṃ brahmakeśvaram |
aṣṭaliṅgāni guhyāni pūjayitvā tu sarvabhāk || 24 ||
[Analyze grammar]

nārāyaṇaṃ varāhañca nārasiṃhaṃ namecchriye |
brahmaviṣṇumaheśākhyaṃ tripuraghnamaśeṣadam || 25 ||
[Analyze grammar]

sītāṃ rāmañca garuḍaṃ vāmanaṃ samprapūjya ca |
sarvakāmānavāpnoti brahmalokaṃ nayetpitṝn || 26 ||
[Analyze grammar]

devaiḥ sārdhaṃ samprapūjya devamādigadādharam |
ṛṇatrayavinirmuktastārayetsakalaṃ kulam || 27 ||
[Analyze grammar]

devarūpā śilā puṇyā tasmāddevamayī śilā |
gayāyāṃ nahi tatsthānaṃ yatra tīrthaṃ na vidyate || 28 ||
[Analyze grammar]

yannāmnā pātayetpiṇḍaṃ tannayedbrahma śāśvatam |
phalgvīśaṃ phalgucaṇḍīṃ ca praṇamyāṅgārakeśvaram || 29 ||
[Analyze grammar]

mataṅgasya pade śrāddhī bharatāśramake bhavet |
haṃsatīrthe koṭitīrthe yatra pāṇḍuśilānnadaḥ || 30 ||
[Analyze grammar]

tatra syādagnidhārāyāṃ madhusravasi piṇḍadaḥ |
rudreśaṃ kilikileśaṃ namedvṛddhivināyakam || 31 ||
[Analyze grammar]

piṇḍado dhenukāraṇye pade dhenornamecca gām |
sarvān pitṝṃstārayecca sarasvatyāñca piṇḍadaḥ || 32 ||
[Analyze grammar]

sandhyāmupāsya sāyāhne nameddevīṃ sarasvatīm |
trisandhyākṛdbhavedvipro vedavedāṅgapāragaḥ || 33 ||
[Analyze grammar]

gayāṃ pradakṣiṇīkṛtya gayāviprān prapūjya ca |
annadānādikaṃ sarvaṃ kṛtantatrākṣayaṃ bhavet || 34 ||
[Analyze grammar]

stutvā samprārthayedevamādidevaṃ gadādharam |
gadādharaṃ gayāvāsaṃ pitrādīnāṃ gatipradam || 35 ||
[Analyze grammar]

dharmārthakāmamokṣārthaṃ yogadaṃ praṇamāmyaham |
dehendriyamanobuddhiprāṇāhaṅkāravarjitam || 36 ||
[Analyze grammar]

nityaśuddhaṃ buddhiyuktaṃ satyaṃ brahma namāmyaham |
ānandamadvayaṃ devaṃ devadānavavanditam || 37 ||
[Analyze grammar]

devadevīvṛndayuktaṃ sarvadā praṇamāmyaham |
kalikalmaṣakālārtidamanaṃ vanamālinam || 38 ||
[Analyze grammar]

pālitākhilalokeśaṃ kuloddharaṇamānasam |
vyaktāvyaktavibhaktātmāvibhaktātmānamātmani || 39 ||
[Analyze grammar]

sthitaṃ sthirataraṃ sāraṃ vande ghorāghamardanam |
āgato'smi gayāṃ deva pitṛkārye gadādharaḥ || 40 ||
[Analyze grammar]

tvaṃ me sākṣī bhavādyeha anṛṇo'hamṛṇatrayāt |
sākṣiṇaḥ santu me devā brahmeśānādayastathā || 41 ||
[Analyze grammar]

mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā |
gayāmāhātmyapaṭhanācchrāddhādau brahmalokabhāk || 42 ||
[Analyze grammar]

pitṝṇāmakṣayaṃ śrāddhamakṣayaṃ brahmalokadam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 116

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: