Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 108

[English text for this chapter is available]

agniruvāca |
jambūplakṣāhvayau dvīpau śālmaliścāparo mahān |
kuśaḥ krauñcastathā śākaḥ puṣkaraśceti saptamaḥ || 1 ||
[Analyze grammar]

ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ |
lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samaṃ || 2 ||
[Analyze grammar]

jambūdvīpo dvīpamadhye tanmadhye merurucchritaḥ |
caturaśītisāhasro bhūyiṣṭhaḥ ṣoḍaśādvirāṭ || 3 ||
[Analyze grammar]

dvātriṃśanmūrdhni vistarātṣoḍaśādhaḥ sahasravān |
bhūyastasyāsya śailo'sau karṇikākārasaṃsthitaḥ || 4 ||
[Analyze grammar]

himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe |
nīlaḥ śvetaśca śṛṅgo ca uttare varṣaparvatāḥ || 5 ||
[Analyze grammar]

lakṣapramāṇau dvau madhye daśahīnāstathāpare |
sahasradvitayochrāyāstāvadvistāriṇaśca te || 6 ||
[Analyze grammar]

bhārataṃ prathamaṃ varṣantataḥ kimpuruṣaṃ smṛtaṃ |
harivarsantathaivānyanmerordakṣiṇato dvija || 7 ||
[Analyze grammar]

ramyakaṃ cottare varṣaṃ tathaivānyaddhiraṇmayaṃ |
uttarāḥ kuravaścaiva yathā vai bhārataṃ tathā || 8 ||
[Analyze grammar]

navasāhasramekaikameteṣāṃ munisattama |
ilāvṛtañca tanmadhye sauvarṇā meruruchritaḥ || 9 ||
[Analyze grammar]

meroścaturdiśantatra navasāhasravistṛtaṃ |
ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ || 10 ||
[Analyze grammar]

viṣkambhā racitā meroryojanāyutavistṛtāḥ |
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ || 11 ||
[Analyze grammar]

vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ |
kadambasteṣu jambuśca pippalo baṭa eva ca || 12 ||
[Analyze grammar]

ekādaśaśatāyāmāḥ pādapā giriketavaḥ |
jambūdvīpeti sañjñā syātphalaṃ jambā gajopamaṃ || 13 ||
[Analyze grammar]

jambūnadīrasenāsyāstvidaṃ jāmbūnadaṃ paraṃ |
supārśvaḥ pūrvato meroḥ ketumālastu paścime || 14 ||
[Analyze grammar]

vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanaḥ |
vaibhrājaṃ paścime saumye nandanañca sarāṃsyatha || 15 ||
[Analyze grammar]

aruṇodaṃ mahābhadraṃ saṃśitodaṃ samānasaṃ |
śitābhaścakramuñjādyāḥ pūrvataḥ keśarācalāḥ || 16 ||
[Analyze grammar]

dakṣiṇendrestrikūṭādyāḥ śiśivāsamukhā jale |
śaṅkhakūṭādayaḥ saumye merau ca brahmaṇaḥ purī || 17 ||
[Analyze grammar]

caturdaśasahasrāṇi yojanānāñca dikṣu ca |
indrādilokapālānāṃ samantātbrahmaṇaḥ puraḥ || 18 ||
[Analyze grammar]

viṣṇupādātplāvayitvā candraṃ svargātpatantyapi |
pūrveṇa śītā bhadrāśvācchailācchailādgatārṇavaṃ || 19 ||
[Analyze grammar]

tathaivālakanandāpi dakṣiṇenaiva bhārataṃ |
prayāti sāgaraṃ kṛtvā saptabhedātha paścimaṃ || 20 ||
[Analyze grammar]

abdhiñca cakṣuḥsaumyābdhiṃ bhadrottarakurūnapi |
ānīlaniṣadhāyāmau mālyavadgandhamādanau || 21 ||
[Analyze grammar]

tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ |
bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā || 22 ||
[Analyze grammar]

patrāṇi lokapadmasya maryādāśailavāhyataḥ |
jaṭharo devakūṭaśca maryādāparvatāvubhau || 23 ||
[Analyze grammar]

tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau |
gandhamādanakailāsau pūrvavacāyatāvubhau || 24 ||
[Analyze grammar]

aśītiyojanāyāmāvarṇavāntarvyavasthitau |
niṣadhaḥ pāripātraśca maryādāparvatāvubhau || 25 ||
[Analyze grammar]

meroḥ paścimadigbhāge yathā pūrve tathā sthitau |
triśṛṅgo rudhiraścaiva uttarau varṣaparvatau || 26 ||
[Analyze grammar]

pūrvapañcāyatāvetāvarṇavāntarvyavasthitau |
jāṭharādyāśca maryādāśailā meroścaturdiśaṃ || 27 ||
[Analyze grammar]

keśarādiṣu yā droṇyastāsu santi purāṇi hi |
lakṣmīviṣṇvagnisūryādidevānāṃ munisattama || 28 ||
[Analyze grammar]

bhaumānāṃ svargadharmāṇāṃ na pāpāstatra yānti ca |
bhadrāśve'sti hayagrīvo varāhaḥ ketumālake || 29 ||
[Analyze grammar]

bhārate kūrmarūpī ca matsyarūpaḥ kuruṣvapi |
viśvarūpeṇa sarvatra pūjyate bhagavān hariḥ || 30 ||
[Analyze grammar]

kimpuruṣādyaṣṭasu kṣudbhītiśokādikaṃ na ca |
catturviṃśatisāhasraṃ prajā jīvantyanāmayāḥ || 31 ||
[Analyze grammar]

kṛtādikalpanā nāsti bhaumānyambhāṃsi nāmbudāḥ |
sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ || 32 ||
[Analyze grammar]

nadyaśca śataśastebhyastīrthabhūtāḥ prajajñire |
bhārate yāni nīrthāni tāni tīrthāni vacmi te || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 108

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: