Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

atha dvātriṃśo'dhyāyaḥ |
saṃskārakathanaṃ |
agniruvāca |
nirvāṇādiṣu dīkṣāsu cattvāriṃśattathāṣṭa ca |
saṃskārān kārayeddhīmān śṛṇutānyaiḥ suro bhavet || 1 ||
[Analyze grammar]

garbhādhānantu yonyāṃ vai tataḥ puṃsavanañcaret |
sīmantonnayanañcaiva jātakarma ca nāma ca || 2 ||
[Analyze grammar]

annāśanaṃ tataścūḍā brahmacaryavratāni ca |
catvāri vaiṣṇavī pārthī bhautikī śrotrikī tathā || 3 ||
[Analyze grammar]

godānaṃ sūtakatvañca pākayajñāśca sapta te |
aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyagrāyaṇīti ca || 4 ||
[Analyze grammar]

caitrī cāśvayujī sapta haviryajñāṃśca tān śṛṇu |
ādhānañcāgnihotrañca darśo vai paurṇamāsakaḥ || 5 ||
[Analyze grammar]

cāturmāsyaṃ paśubandhaḥ sautrāmaṇirathāparaḥ |
somasaṃsthāḥ sapta śṛṇu agniṣṭomaḥ kratūttamaḥ || 6 ||
[Analyze grammar]

atyagniṣṭoma ukthaśca ṣoḍaśo vājapeyakaḥ |
atirātrāptoryāmaśca sahasreśāḥ savā ime || 7 ||
[Analyze grammar]

hiraṇyāṅghrirhiraṇyākṣo hiraṇyamitra ityataḥ |
ṭippaṇī |
1 sapta ca iti ga kha cihnitapustkadvayapāṭhaḥ |
pṛṣṭha || 92 ||
[Analyze grammar]

hiraṇyapāṇirhemākṣo hemāṅgo hemasūtrakaḥ || 8 ||
[Analyze grammar]

hiraṇyāsyo hiraṇyāṅgo hemajihvo hiraṇyavān |
aśvamedho hi sarveśo guṇāścāṣṭātha tān śṛṇu || 9 ||
[Analyze grammar]

dayā ca sarvabhūteṣu kṣāntiścaiva tathārjavam |
śaucaṃ caivamanāyāso maṅgalaṃ cāparo guṇaḥ || 10 ||
[Analyze grammar]

akārpaṇyañcāspṛhā ca mūlena juhuyācchatam |
sauraśākteyaviṣṇvīśadīkṣāstvete samāḥ smṛtāḥ || 11 ||
[Analyze grammar]

saṃskāraiḥ saṃskṛtaścaitairbhuktimuktimavāpnuyāt |
sarvarogādvinirmukto devavadvartate naraḥ |
japyāddhomātpūjanācca dhyānāddevasya ceṣṭabhāk || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 32

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: