Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
yudhiṣṭhire tu rājyasthe āśramādāśramāntaram |
dhṛtarāṣṭro vanamagād gāndhārī ca pṛthā dvica || 1 ||
[Analyze grammar]

vidurastvagninā dagdho vanajena divaṅgataḥ |
evaṃ viṣṇurbhuvo bhāramaharaddānavādikam || 2 ||
[Analyze grammar]

dharmmāyādharmmanāśāya nimittīkṛtya pāṇḍavān |
sa vipraśāpavyājena muṣalenāharat kulam || 3 ||
[Analyze grammar]

yādavānāṃ bhārakaraṃ vajraṃ rājyebhyaṣecayat |
devādeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ || 4 ||
[Analyze grammar]

indraloke brahmaloke pūjyate svargavāsibhiḥ |
balabhadronantamūrttiḥ pātālasvargamīyivān || 5 ||
[Analyze grammar]

avināśī harirdevo dhyānibhiddharyeya eva saḥ |
vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ || 6 ||
[Analyze grammar]

saṃskṛtya yādavān pārtho dattodakadhanādikaḥ |
striyoṣṭāvakraśāpena bhāryyā viṣṇośca yāḥ sthitāḥ || 7 ||
[Analyze grammar]

punastacchāpato nītā gopālairlaguḍāyudhaiḥ |
arjunaṃ hi tiraskṛtya pārthaḥ śokañcakāra ha || 8 ||
[Analyze grammar]

vyāsenāśvāsito mene balaṃ me kṛṣṇāsannidhau |
hastināpuramāgatya pārthaḥ sarvaṃ nyavedayat || 9 ||
[Analyze grammar]

yudhiṣṭhirāya sa bhrātre pālakāya nṛṇāntadā |
taddhanustāni cāstrāṇisa rathaste ca vājinaḥ || 10 ||
[Analyze grammar]

vinā kṛṣṇena tannaṣṭaṃ dānañcāśrotriye yathā |
tacchrutvā dharmmarājastu rājye sthāpya parīkṣitam || 11 ||
[Analyze grammar]

prasthānaṃ prasthito dhīmān draupadyā bhrātṛbhiḥ saha |
saṃsāranityatāṃ jñātvā japannaṣṭaśataṃ hareḥ || 12 ||
[Analyze grammar]

mahāpathe tu patitā draupadī sahadevakaḥ |
nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ || 13 ||
[Analyze grammar]

indrānītarayārūḍhaḥ sānujaḥ svargamāptavān |
dṛṣṭvā duryodhanādīṃśca vāsudevaṃ ca harṣitaḥ |
etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: