Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 19 - Aśvavarga

Ashva-varga

śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
jitendriyaḥ kṣānti balair upeto jahāti sarvān sa bhavān aśeṣān || 1 ||
[Analyze grammar]

śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
sampannavidyā caraṇaḥ pratismṛtas tāyī sa sarvaṃ prajahāti duhkham || 2 ||
[Analyze grammar]

yasyendriyāṇi samatāṃ gatāni aśvo yathā sārathinā sudāntaḥ |
prahīṇadoṣāya nirāsravāya devāpi tasmai spṛhayanti nityam || 3 ||
[Analyze grammar]

apramattaḥ pramatteṣu supteṣu bahu jāgaraḥ |
abalāśva iva bhadrāśvaṃ hitvā yāti sumedhasam || 4 ||
[Analyze grammar]

hrī niṣevī hi puruṣaḥ prājño yaḥ susamāhitaḥ |
sarvapāpaṃ jahāty eṣa bhadrāśvo hi kaśām iva || 5 ||
[Analyze grammar]

dānto vai samitiṃ yāti dāntaṃ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṃ yo'tivākyaṃ titīkṣati || 6 ||
[Analyze grammar]

yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam || 7 ||
[Analyze grammar]

na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena dānto dāntena gacchati || 8 ||
[Analyze grammar]

na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvān tyajaty durgatiḥ || 9 ||
[Analyze grammar]

na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaṃ chinatti bandhanam || 10 ||
[Analyze grammar]

na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaduhkhāt pramucyate || 11 ||
[Analyze grammar]

na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena nirvāṇasyaiva so'ntike || 12 ||
[Analyze grammar]

ātmānam eva damayed bhadrāśvam iva sārathiḥ |
ātmā hi sudāntena smṛtimān duhkhapāragaḥ || 13 ||
[Analyze grammar]

ātmaiva hy ātmano nāthaḥ ātmā śaraṇaṃ ātmanaḥ |
tasmāt samyamayātmānaṃ bhadrāśvam iva sārathiḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Aśvavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: