Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 14 - Drohavarga

Droha-varga

akruddhasya hi yaḥ krudhyet karma pāpam akurvataḥ |
duhkhaṃ tam eva spṛśati loke'smiṃś ca paratra ca || 1 ||
[Analyze grammar]

pūrvaṃ kṣiṇoti hātmānaṃ paścād bāhyaṃ vihiṃsati |
sa hatas tv itaraṃ hanti vītaṃseneva pakṣiṇaḥ || 2 ||
[Analyze grammar]

hantāraṃ labhate hantā vairī vairāṇi paśyati |
akroṣṭāraṃ tathākroṣṭā roṣitāraṃ ca roṣakaḥ || 3 ||
[Analyze grammar]

anyatrāśravaṇād asya saddharmasyāvijānakāḥ |
āyuṣy evaṃ paritte hi vairaṃ kurvanti kenacit || 4 ||
[Analyze grammar]

pṛthakchabdāḥ samutpannās taṃ ca śreṣṭham iti manyathā |
saṃghe hi bhidyamāne'smin śreṣṭham ity abhimanyathā || 5 ||
[Analyze grammar]

rāṣṭrāṇāṃ ca viloptāras teṣāṃ bhavati saṃgatam |
yuṣmākaṃ nu kathaṃ na syād imaṃ dharmaṃ vijānatām || 6 ||
[Analyze grammar]

rāṣṭraṃ vilumpatāṃ caiva punar bhavati saṃgatam |
yuṣmākaṃ nu kathaṃ na syād imaṃ dharmaṃ vijānatām || 6 ||
[Analyze grammar]

paṇḍitābhā parāmṛṣṭā vāg yā gocarabhāṣiṇī |
vyāyacchanti mukhaṃ vāmā yayā nītā na te budhāḥ || 7 ||
[Analyze grammar]

pare hi na vijānanti vayam atrodyamāmahe |
atra ye tu vijānanti teṣāṃ śāmyanti medhakāḥ || 8 ||
[Analyze grammar]

ākrośan mām avocan mām ayojan mām ajāpayet |
atra ye hy upanahyanti vairaṃ teṣāṃ na śāmyati || 9 ||
[Analyze grammar]

ākrośan mām avocan mām ajayan mām ajāpayet |
atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati || 10 ||
[Analyze grammar]

na hi vaireṇa vairāṇi śāmyantīha kadācana |
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ || 11 ||
[Analyze grammar]

vairaṃ na vaireṇa hi jātu śāmyet śāmyed avaireṇa tu vairabhāvaḥ |
vairaprasaṅgo hy ahitāya dṛṣṭas tasmādd hi vairaṃ na karoti vidvān || 12 ||
[Analyze grammar]

sa cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |
abhibhūya sarvāṇi parisravāṇi careta tenāptamanā smṛtātmā || 13 ||
[Analyze grammar]

no cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |
rājeva rāṣṭraṃ vipluaṃ prahāyaikaś caren na ca pāpāni kuryāt || 14 ||
[Analyze grammar]

caraṃś ca nādhigaccheta sahāyaṃ tulyaṃ ātmanaḥ |
ekacaryāṃ dṛḍhaṃ kuryān nāsti bāle sahāyatā || 15 ||
[Analyze grammar]

ekasya caritaṃ śreyo na tu bāla sahāyatā |
alpotsukaś cared eko mātaṅgāraṇye nāgavat || 16 ||
[Analyze grammar]

ekasya caritaṃ śreyo na tu bālaḥ sahāyakaḥ |
ekaś caren na ca pāpāni kuryād alpotsuko'raṇyagata iva nāgaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Drohavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: