Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 1 - Anityavarga

Anitya-varga

stīnamiddhaṃ vinodyeha sampraharṣya ca mānasam |
śṛṇutemaṃ pravakṣyāmi udānaṃ jina bhāṣitam || 1 ||
[Analyze grammar]

evam uktaṃ bhagavatā sarvābhijñena tāyinā |
anukampakena ṛṣiṇā śarīrāntimadhāriṇā || 2 ||
[Analyze grammar]

anityā bata saṃskārā utpādavyaya dharmiṇaḥ |
utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukham || 3 ||
[Analyze grammar]

ko nu harṣaḥ ka ānanda evaṃ prajvalite sati |
andhakāraṃ praviṣṭāḥ stha pradīpaṃ na gaveṣatha || 4 ||
[Analyze grammar]

yāni imāny apaviddhāni vikṣiptāni diśo diśam |
kapotavarṇāny asthīni tāni drṣṭveha kā ratiḥ || 5 ||
[Analyze grammar]

yām eva prathamāṃ rātriṃ garbhe vasati mānavaḥ |
aviṣṭhitaḥ sa vrajati gataś ca na nivartate || 6 ||
[Analyze grammar]

sāyam eke na dṛśyante kālyaṃ dṛṣṭā mahājanāḥ |
kālyaṃ caike na dṛṣyante sāyaṃ dṛṣṭā mahājanāḥ || 7 ||
[Analyze grammar]

tatra ko viśvasen martyo daharo'smīti jīvite |
daharāpi ṃriyante hi narā nāryaś cānekaśaḥ || 8 ||
[Analyze grammar]

garbha eke vinaśyante tathaike sūtikā kule |
parisṛptās tathā hy eke tathaike paridhāvinaḥ || 9 ||
[Analyze grammar]

ye ca vṛddhā ye ca dahrā ye ca madhyamapūruṣāḥ |
anupūrvaṃ pravrajanti phalaṃ pakvaṃ va bandhanāt || 10 ||
[Analyze grammar]

yathā phalānāṃ pakvānāṃ nityaṃ patanato bhayam |
evaṃ jātasya martyasya nityaṃ maraṇato bhayam || 11 ||
[Analyze grammar]

yathāpi kumbhakāreṇa mṛttikā bhājanaṃ kṛtam |
sarvaṃ bhedana paryantam evaṃ martyasya jīvitam || 12 ||
[Analyze grammar]

yathāpi tantre vitate yad yad uktaṃ samupyate |
alpaṃ bhavati vātavyam evaṃ martyasya jīvitam || 13 ||
[Analyze grammar]

ghatano bhavati evaṃ martyasya jīvitam || 14 ||
[Analyze grammar]

yathā nadī pārvatīyā gacchate na nivartate |
evaṃ āyur manuṣyāṇāṃ gacchate na nivartate || 15 ||
[Analyze grammar]

kisaraṃ ca parittaṃ ca tac ca duhkhena samyutam |
udake daṇḍarājīva kṣipram eva vinaśyati || 16 ||
[Analyze grammar]

yathā daṇḍena gopālo gāḥ prāpayati gocaram |
evaṃ rogair jarā mṛtyuḥ āyuḥ prāpayate nṛṇām || 17 ||
[Analyze grammar]

atiyānti hy aho rātrā jīvitaṃ ca uparudhyate |
āyuḥ kṣīyati martyānāṃ kunadīṣu yathodakam || 18 ||
[Analyze grammar]

dīrghā jāgarato rātrir dīrghaṃ śrāntasya yojanam |
dīrgho bālasya saṃsāraḥ saddharmam avijānataḥ || 19 ||
[Analyze grammar]

putro me'sti dhanaṃ me'stīty evaṃ bālo vihanyate |
ātmaiva hy ātmano nāsti kasya putraḥ kuto dhanam || 20 ||
[Analyze grammar]

anekāni sahasrāṇi nara nārī śatāni ca |
bhogān vai samudānīya vaśaṃ gacchanti mṛtyunaḥ || 21 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
samyogā viprayogāntā maraṇāntaṃ hi jīvitam || 22 ||
[Analyze grammar]

sarve sattvā mariṣyanti maraṇāntaṃ hi jīvitam |
yathā karma gamiṣyanti puṇya pāpa phala upagāḥ || 23 ||
[Analyze grammar]

narakaṃ pāpa karmāṇaḥ kṛta puṇyās tu sad gatim |
anye tu mārgaṃ bhāvyeha nirvāsyanti nirāsravāḥ || 24 ||
[Analyze grammar]

naivāntarīk se na samudra madhye na parvatānāṃ vivaraṃ praviśya |
na vidyate'sau pṛthivī pradeśo yatra sthitaṃ na prasaheta mṛtyuḥ || 25 ||
[Analyze grammar]

ye ceha bhūtā bhaviṣyanti vā punaḥ sarve gamiṣyanti prahāya deham |
tāṃ sarva hāniṃ kuśalo viditvā dharme sthito brahmacaryaṃ careta || 26 ||
[Analyze grammar]

jīrṇaṃ ca dṛṣṭveha tathaiva rogiṇaṃ mṛtaṃ ca dṛṣṭvā vyapayāta cetasam |
jahau sa dhīro gṛha bandhanāni kāmā hi lokasya na supraheyāḥ || 27 ||
[Analyze grammar]

jīryanti vai rāja rathāḥ sucitrā hy atho śarīram api jarām upaiti |
satāṃ tu dharmo na jarām upaiti santo hi taṃ satsu nivedayanti || 28 ||
[Analyze grammar]

dhik tvām astu jare grāmye virūpa karaṇī hy asi |
tathā mano ramaṃ bimbaṃ jarayā hy abhimarditam || 29 ||
[Analyze grammar]

yo'pi varṣa śataṃ jīvet so'pi mṛtyu parāyaṇaḥ |
anu hy enaṃ jarā hanti vyādhir vā yadi vāntakaḥ || 30 ||
[Analyze grammar]

sadā vrajanti hy anivartamānā divā ca rātrau ca vilujyamānāḥ |
matsyā ivātīva hi tapyamānā duhkhena jāti maraṇena yuktāḥ || 31 ||
[Analyze grammar]

āyur divā ca rātrau ca caratas tiṣṭhatas tathā |
nadīnāṃ vā yathā sroto gacchate na nivartate || 32 ||
[Analyze grammar]

yeṣāṃ rātri divāpāye hy āyur alpataraṃ bhavet |
alpodake va matsyānāṃ kā nu teṣāṃ ratir bhavet || 33 ||
[Analyze grammar]

parijīrṇam idaṃ rūpaṃ roga nīḍaṃ prabhaṅguram |
bhetsyate pūty asaṃdehaṃ maraṇāntaṃ hi jīvitam || 34 ||
[Analyze grammar]

aciraṃ bata kāyo'yaṃ pṛthivīm adhiśeṣyate |
śunyo vyapeta vijñāno nirastaṃ vā kaḍaṅgaram || 35 ||
[Analyze grammar]

kim anena śarīreṇa sravatā pūtinā sadā |
nityaṃ rogābhibhūtena jarā maraṇa bhīruṇā || 36 ||
[Analyze grammar]

anena pūtikāyena hy ātureṇa prabhaṅguṇā |
nigacchatha parāṃ śāntiṃ yoga kṣemam anuttaram || 37 ||
[Analyze grammar]

iha varṣaṃ kariṣyāmi hemantaṃ grīṣmam eva ca |
bālo vicintayaty evam antarāyaṃ na paśyati || 38 ||
[Analyze grammar]

taṃ putra paśu sammattaṃ vyāsakta manasaṃ naram |
sutpaṃ grāmaṃ mahaughaiva mṛtyur ādāya gacchati || 39 |||
[Analyze grammar]

na santi putrās trāṇāya na pitā nāpi bāndhavāḥ |
antakenābhibhūtasya na hi trāṇā bhavanti te || 40 ||
[Analyze grammar]

idaṃ kṛtaṃ me kartavyam idaṃ kṛtvā bhaviṣyati |
ity evaṃ spandato martyān jarā mṛtyuś ca mardati || 41 ||
[Analyze grammar]

tasmāt sadā dhyāna ratāḥ samāhitā hy ātāpino jāti jarānta darśinaḥ |
māraṃ sasainyaṃ hy abhibhūya bhikṣavo bhaveta jātī maraṇasya pāragāḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Anityavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: