Buddha-Carita [sanskrit]

by E. B. Cowell | 2003 | 11,474 words | ISBN-10: 8187418788 | ISBN-13: 9788187418788

The Buddha Carita (Saddharma-pundarika) by Asvaghosa a famous Sanskrit text revolving around the live and exploits of the Buddha. The Buddha Carita (Buddhacarita) is written in the style of a Kavya (or Mahakavya, epic poetry) and extant original Sanskrit text consists of roughly 1,000 metrical verses.

Chapter 14

tato mārabalaṃ jitvā dhairyeṇa ca śamena ca |
paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ || 1 ||
[Analyze grammar]

sarveṣu dhyānavidhiṣu prāpya caiśvaryamuttamam |
sasmāra prathame yāme pūrvajanmaparamparām || 2 ||
[Analyze grammar]

amutrāhamayaṃ nāma cyutastasmādihāgataḥ |
iti janmasahasrāṇi sasmārānubhavanniva || 3 ||
[Analyze grammar]

smṛtvā janma ca mṛtyuṃ ca tāsu tāsūpapattiṣu |
tataḥ sattveṣu kāruṇyaṃ cakāra karuṇātmakaḥ || 4 ||
[Analyze grammar]

kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ |
atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat || 5 ||
[Analyze grammar]

ityevaṃ smaratastasya babhūva niyatātmanaḥ |
kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ || 6 ||
[Analyze grammar]

dvitīye tvāgate yāme so 'dvitīyaparākramaḥ |
divyaṃ cakṣuḥ paraṃ lebhe sarvacakṣuṣmatāṃ varaḥ || 7 ||
[Analyze grammar]

tatastena sa divyena pariśuddhena cakṣuṣā |
dadarśa nikhilaṃ lokamādarśa iva nirmale || 8 ||
[Analyze grammar]

sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām |
pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā || 9 ||
[Analyze grammar]

ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim |
ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape || 10 ||
[Analyze grammar]

upapannāḥ pratibhaye narake bhṛśadāruṇe |
amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ vata || 11 ||
[Analyze grammar]

pāyyante kvathitaṃ kecidagnivarṇamayorasam |
āropyante ruvanto 'nye niṣṭaptastambhamāyasam || 12 ||
[Analyze grammar]

pacyante piṣṭavatkecidayaskumbhīṣvavāṅmukhāḥ |
dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu || 13 ||
[Analyze grammar]

kecittīkṣṇairayodaṃṣṭrairbhakṣyante dāruṇaiḥ śvabhiḥ |
keciddhṛṣṭairayastuṇḍairvāyasairāyasairiva || 14 ||
[Analyze grammar]

keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ |
asipatraṃ vanaṃ nīlaṃ baddhā iva viśantyamī || 15 ||
[Analyze grammar]

pāṭyante dāruvat kecitkuṭhārairbahubāhavaḥ |
duḥkhe 'pi na vipadyante karmabhirdhāritāsavaḥ || 16 ||
[Analyze grammar]

sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye |
phalaṃ tasyedamavaśairduḥkhamevopabhujyate || 17 ||
[Analyze grammar]

sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ |
āsvādaḥ sa kimeteṣāṃ karoti sukhamaṇvapi || 18 ||
[Analyze grammar]

hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ |
etatpariṇate kāle krośadbhiranubhūyate || 19 ||
[Analyze grammar]

yadyeva pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam |
vameyuruṣṇarudhiraṃ marmasvabhihatā iva || 20 ||
[Analyze grammar]

śārīrebhyo 'pi duḥkhebhyo nārakebhyo manasvinaḥ |
anāryaiḥ saha saṃvāso mama kṛcchratamo mataḥ || 21 ||
[Analyze grammar]

ime 'nye karmabhiścitraiścittavispandasambhavaiḥ |
tiryagyonau vicitrāyāmupapannāstapasvinaḥ || 22 ||
[Analyze grammar]

māṃsatvagbāladantārthaṃ vairādapi madādapi |
hanyante kṛpaṇā yatra bandhūnāṃ paśyatāmapi || 23 ||
[Analyze grammar]

aśaknuvanto 'pyavaśāḥ kṣuttarṣaśramapīḍitāḥ |
go 'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ || 24 ||
[Analyze grammar]

vāhyante gajabhūtāśca balīyāṃso 'pi durbalaiḥ |
aṅkuśakliṣṭamūrdhānastāḍitāḥ pādapārṣṇibhiḥ || 25 ||
[Analyze grammar]

satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ |
parasparavirodhācca parādhīnatayaiva ca || 26 ||
[Analyze grammar]

khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ |
sthalasthāḥ sthalasaṃsthaistu prāpyante cetaretaraiḥ || 27 ||
[Analyze grammar]

upapannāstathā ceme mātsaryākrāntacetasaḥ |
pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam || 28 ||
[Analyze grammar]

sūcīchidropamamukhāḥ parvatopamakukṣayaḥ |
kṣuttarṣajanitairduḥkhaiḥ pīḍyante duḥkhabhāginaḥ || 29 ||
[Analyze grammar]

puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam |
sarvathā śivivaddadyāccharīrāvayavānapi || 30 ||
[Analyze grammar]

āśayā samabhikrāntā ghāryamāṇāḥ svakarmabhiḥ |
labhante na hyamī bhoktuṃ pravṛddhānyaśucīnyapi || 31 ||
[Analyze grammar]

ime 'nye narakaṃ prāpya garbhasañjñe 'śucihrade |
upapannā manuṣyeṣu duḥkhamarchanti jantavaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Buddha-carita Chapter 14

Cover of edition (2003)

The Buddha-Carita By Asvaghosa or Acts of Buddha
by E. B. Cowell (2003)

Buy now!
Cover of edition (2011)

Buddha Carita of Asvaghosa
by Shanti Lal Nagar (2011)

Sanskrit text, English translation, Index of Verse and Photographs of Archaeological Evidence

Buy now!
Cover of edition (2016)

Asvaghosa’s Buddhacarita or Acts of the Buddha
by E. H. Johnston (2016)

Sanskrit text with English Translation

Buy now!
Like what you read? Consider supporting this website: