Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 317 - The story of the bull and the ass

bhūtapūrvaṃ bhikṣavo'niyatarāśyavasthito bodhisatvo goṣūpapanno vṛṣo babhūva; sa rātrau nagarānnirgamya rājakīye māṣakṣetre carati; divā nagare tiṣṭhati; yāvattasya sakāśaṃ gardabhaḥ upasamkramya kathayati: mātula tvamupacitatvamāṃsaśoṇitaḥ; na cāhaṃ tvāṃ paśyāmi kadāciccarantamiti; sa kathayati: bhagineyāhaṃ rātrau rājakīye māṣakṣetre carāmīti; sa kathayati: ahamapi mātula tvayā sārdhaṃ carāmīti; sa kathayati: bhāgineya tvaṃ vācāṭo manarthaṃ kariṣyasīti; sa kathayati: mātula gachāmi na kariṣyāmīti; tau vāṭaṃ bhaṅktvā rājakīye māṣakṣetre nipatitau; gardabhastāvattūṣṇīmavasthito yāvadāśito jātaḥ; tataḥ kathayati: mātula gāyāmi tāvad; vṛṣaḥ kathayati: tiṣṭha tāvanuhūrtaṃ yāvadahaṃ nirgacchāmīti; paścādyatheṣṭaṃ kariṣyasi; ityuktvā niṣpalāyitaḥ; gardabho vāśitumārabdhaḥ; rājapuruṣaiḥ (msviv241) śrutvā gṛhītaḥ: bhavantaḥ anena gardabhena sarvamidaṃ rājakīyaṃ māṣakṣetraṃ bhakṣitaṃ; nigrahamasya kurma iti; taiḥ karṇau cchitvā ulūkhalaṃ ca grīvāyāṃ baddhvā muktaḥ; itaścāmutaśca paribhraman vṛṣeṇa dṛṣṭaḥ; sa taṃ gāthayā pratyabhāṣata
sādhu gītaṃ suṣṭhu gītaṃ prāptaṃ gītasya tatphalam |
yato'si tava gītena jātaḥ karṇavihīnakaḥ ||
evaṃ hi tasya bhavati yo vācaṃ ca na rakṣati |
bhramedānīṃ karṇahīnaḥ ulūkhalavibhūṣitaḥ || iti |
so'pi gāthayā pratyabhāṣata
tūṣṇīṃ bhava khaṇḍadanta tūṣṇīṃ bhava jaradgava |
tvāmapyatra gaveṣanto daṇḍahastāstrayo janāḥ || iti |
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau vṛṣaḥ ahameva sa tena kālena tena samayena; yo'sau gardabha eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa mama vacanamavacanīkṛtyānayena (i 266) vyasanamāpannaḥ; punarapi yathaiva mama vacanamavacanīkṛtyānena vyasanamāpannastacchrūyatām

Like what you read? Consider supporting this website: