Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 310 - The Buddha blames Devadatta

tatra bhagavān bhikṣūnāmantrayate sma: samucchinnāni bhikṣavo devadattena kuśalamūlāni; yāvaccāhaṃ bhikṣavo devadattasya śuklaṃ dharmamadrākṣam, na tāvanmayā devadatto vyākṛtā ityapi devadatta āpāyiko nairayikaḥ kalpastho'cikitsya iti; tadyathā grāmasya nigamasya nātidūre gūthoḍīraṃ syādūrdhvaṃ sādhikapauruṣyaṃ; tatra kaścideva puruṣaḥ saśiraḥpāṇipādo magnaḥ syāt; tatra kaścideva puruṣa upapadyeta dīrgharātramarthakāmo hitakāmaḥ sukhakāmaḥ sparśakāmo yogakṣemakāmaḥ; sa taṃ gūthoḍīraṃ sāmantakenānuparivāryāgacchedapyeva labheyāsya puruṣasya kaṃcideva pradeśaṃ gūthenāmrakṣitaṃ yatrainaṃ gṛhītvoddhareyamiti; sa tatra sāmantakenānuparivāryāgacchanna labhate tasya puruṣasya kaṃcideva pradeśaṃ gūthenāmrakṣitamantataḥ pāṇitalamātramapi yatrainaṃ gṛhītvoddhared; evameva yāvaccāhaṃ bhikṣavo devadattasya śuklaṃ dharmamadrākṣaṃ na tāvanmayā devadatto vyākṛta ityapi devadatta āpāyiko (msviv231) nairayikaḥ kalpastho'cikitsya iti; yataścāhaṃ devadattasya śuklaṃ dharmaṃ nādrākṣamantato vālāgrakoṭīmātramapi tato mayā devadatto vyākṛta ityapi devadatta āpāyiko nairayikaḥ kalpastho'cikitsya iti; tribhirbhikṣavaḥ asaddharmaiḥ samanvāgato devadatta āpāyiko nairayikaḥ kalpastho'cikitsyaḥ; katamaistribhiḥ? 1) pūrvameva bhikṣavo pāpeccho'bhūtpāpikayā icchayā vaśagataḥ; yaddevadattaḥ pūrvameva pāpeccho'bhūtpāpikayā icchayā vaśagato (i 258)'nena prathamenāsaddharmeṇa samanvāgato devadatta āpāyiko nairayikaḥ kalpastho'cikitsyaḥ; 2) punaraparaṃ bhikṣavaḥ devadattaḥ pāpamitro'bhūtpāpasahāyaḥ pāpasaṃparkaḥ; yaddevadattaḥ pūrvameva pāpamitro'bhūtpāpasahāyaḥ pāpasaṃparko'nena dvitīyenāsaddharmeṇa samanvāgato devadatta āpāyiko nairayikaḥ kalpastho'cikitsyaḥ; 3) punaraparaṃ devadatto'lpamātrāvaramātrakeṇa viśeṣādhigamenāntarā viṣādam (a 517 ) āpannaḥ satyuttare karaṇīye; yaddevadatta alpamātrāvaramātrakeṇa viśeṣādhigamenāntarā viṣādamāpannaḥ satyuttare karaṇīye; anena tṛtīyenāsaddharmeṇa samanvāgato devadatta āpāyiko nairayikaḥ kalpastho'cikitsyaḥ
jātu kaścilloke'smin pāpeccha upapadyatām |
tadanenaiva jānīdhvaṃ pāpecchānāṃ hi gatiḥ ||
paṇḍito'pi samākhyāto bhāvitātmā hi saṃmataḥ |
śrīyā ca dedīpyamāno devadatta iti viśrutaḥ ||
sa vai pramādamanuyujyāsādyeha tathāgatam |
vyākṛtastu sa kalpasthaḥ saṃbuddhena prajānatā || (msviv232)
kadaryaḥ pāpasaṃkalpo mithyādṛṣṭiranādaraḥ |
avīcinarakaṃ prāptaścaturdvāraṃ hi yaṃ viduḥ ||
adrugdhasya hi yo druhyetkarma pāpamakurvataḥ |
tameva pāpaṃ spṛśati loke'smiṃśca paratra ca ||
samudraṃ viṣakumbhena yo dūṣayitumutsahet |
na sa tena vidūṣyeta bhīṣmo hi sa mahodadhiḥ ||
evameva tathāgataṃ yo vādenopahiṃsati | (i 259)
samyagdarśī śāntacitto vādo yasminna rohati ||
tādṛgmitraṃ prakurvīta taṃ vai seveta paṇḍitaḥ |
tādṛśaṃ sevamānasya śreyaḥ syānna tu pāpakam ||
<idamavocadbhagavān: āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan>

Like what you read? Consider supporting this website: