Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 308 - The story of the old sheep

bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati; tasya eḍakānāṃ vargaḥ; taṃcrāraṇāya eḍakapālo grāmādbahirnirgataḥ; tataścārayitva sūryasyāstaṃgamanakālasamaye karvaṭakaṃ praveśitumārabdhaḥ; tatrānyatarā jīrṇeḍikā pṛṣṭhato'valambamānā; vṛko gacchati; tāvadvṛkeṇa gṛhītā; kathayati
(msviv228) kaccitte mātula kṣemaṃ sukhaṃ kaccinnu mātula |
ekaḥ kaccidaraṇye'smin sukhaṃ vindasi mātula || iti |
so'pi kathayati
marditvā mama lāṅgūlaṃ khosayitvā ca vāladhim |
atha mātulavādena kutra mokṣyase eḍake || iti |
eḍakā punarāha
pṛṣṭhatastava lāṅgūlaṃ purato hyāgatā aham |
atha kenābhyupāyena lāṅgūlaṃ marditaṃ mayā || iti |
vṛko bhūyaḥ kathayat
catvāra ime dvīpāḥ sasamudrāḥ saparvatāḥ |
sarveṣu mama lāṅgūlamatha kena tvamāgatā || iti | (i 256)
eḍikā prāha
pūrvameva mayā bhadra jñātīnāmantikācchrutam |
sarvatra tava lāṅgūlamākāśenāhamāgatā || iti |
vṛkaḥ prāha
ākāśena patantyā vai tvayā me ajareḍike |
trāsito mṛgasaṃgho'sau yo me bhakṣya upāgataḥ || iti |
evaṃ tasyāḥ pralapantyā utpatya pāpakarmaṇā |
eḍikāyāḥ śiraḥ chinnaṃ hatvā māṃśaṃ ca bhakṣitam ||*<>*
bhagavānāha: kiṃ manyadhve bhikṣavo yo'sau vṛkaḥ eṣa eva sa devadattastena kālena tena samayena; sājareḍikā eṣaiva (msviv229) utpalavarṇā tena kālena tena samayena; tadāpyeṣā karuṇakaruṇaṃ vilapanti praghātitā; etarhyapyeṣā karuṇakaruṇaṃ vipralapanti praghātitā

Like what you read? Consider supporting this website: