Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 273 - Dhanapālaka in a previous birth

bhūtapūrvaṃ bhikṣavaḥ asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣivadane mṛgadāve; tasya ca śāsane pravrajita āsīdvaiyāpṛtyakarah; tatrānena kṣudrānukṣudreṣu śikṣāpadeṣu anādaraḥ (i 192) kṛtaḥ; tasya karmaṇo vipākena tiryakṣūpapannaḥ; yattatrānena saṃghasya upasthānaṃ kṛtaṃ tasya karmaṇo vipākena annapānasya lābhī saṃvṛttaḥ; yanmamāntike cittamabhiprasādya kālagataḥ tena cāturmahārājikeṣu deveṣūpapannaḥ; yatkāśyape samyaksaṃbuddhe pravrajitena paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tena devabhūtena mamāntike satyadarśanaṃ kṛtam; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāṃ pūrvavadyāvadekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ ityevaṃ vo bhikṣavaḥ śikṣitavyam
uddānam
haṃśa aṭṭo'thotsṛṣṭo
mṛgaḥ pūtiśca markaṭo gajaḥ
bidālo balivardaḥ candrapāṣāṇaḥ
hasti sṛgālo brāhmaṇen ca
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta bhagavān paṃcabhirbhikṣuśataiḥ parityaktaḥ; āyuṣmatā ānandena na parityaktaḥ; bhagavānāha: na bhikṣava etarhi; yathā atīte'pyadhvanyabhiḥ parityaktaḥ; ānandena na parityaktaḥ; tacchrūyatām

Like what you read? Consider supporting this website: