Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 247 - The tardy repentance of Ajātaśatru and the death of Bimbisāra

ajātaśatroḥ putrasya udayabhadrasya aṅgulyāṃ piṭako jātaḥ, sa rudannajātaśatroḥ sakāśamupasaṃkrāntaḥ; sa tamaṅke sthāpayitvā āliṅgati cumbati pariṣvajati; tathāpyasau rudatyeva; nāvatiṣṭhate; ajātaśatruṇā tatsantikā aṅguliḥ mukhe prakṣiptā; sphoṭako mukhe sphuṭitaḥ; ajātaśatruṇā pūyaśoṇitaṃ pṛthivyāṃ choritam; udāyibhadraḥ kumāraḥ pūyaśoṇitaṃ dṛṣṭvā bhūyasā roditumārabdhaḥ iti; vaidehyā vipuṣpitaṃ dṛṣṭvā ajātaśatruḥ kathayati: amba kimidamiti; kathayati: putra yuṣmākameṣa pitṛparyāgatavyādhiḥ tavāpyāsīt; tava tu pitrā aṅgulyāṃ mukhe prakṣiptāvāṃ sphoṭakaḥ sphuṭitaḥ; tvaṃ rodiṣyasīti pūyaśoṇitamabhyavahṛtaṃ; na pṛthivyāṃ choritaṃ; sa kathayati: amba īdṛśo'haṃ pituḥ priya (i 159) āsaṃ kathayati: īdṛśaḥ; tataḥ ajātaśatroḥ piturantike dveṣaparyavasthānaṃ vigatam; anunaya utpannaḥ; tenāmātyā uktāḥ: bhavanto yo mama kathayati vṛddharājo jīvatīti, tasyāhamupārdharājyaṃ dadāmi iti; anuraktapaurajānapadaḥ sa rājā; mahājanakāyaścārakābhimukho dhāvitumārabdhaḥ; rājā śabdaṃ śrutvā saṃlakṣayati: idānīṃ kāmapi pratyavarāṃ kāraṇāṃ kariṣyati; iti santrasto dīrghaṃ niśvasya kālagataḥ; vaiśravaṇasya mahārājasya putratvamabhyupagataḥ; aṅke niṣaṇṇo divyāṃ sudhāṃ paribhuṅkte; vaiśravaṇaḥ kathayati; kastvamiti; sa kathayati: jinarṣabho'smi mahārājeti; tasya jinarṣabho jinarṣabha iti saṃjñā saṃvṛttā
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta rājñā bimbisāreṇa karma kṛtaṃ yasya karmaṇo vipākena āḍhye mahādhane mahābhoge rājakule jātaḥ; bhagavato'ntike satyadarśanaṃ kṛtaṃ; kṣureṇa pādau nirlikhitau; cārakāvabaddhaśca kṣutpipāsābhibhūtaḥ kālagataḥ iti; bhagavānāha: bimbisāreṇaiva bhikṣavo rājñā karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni; bimbisāreṇa karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau; api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca;
na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||

Like what you read? Consider supporting this website: