Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 218 - The story of a Sage and of an ungrateful elephant

bhūtapūrvaṃ bhikṣavo'nyatamasminnagrāmake araṇyāyatane nānāvidhapuṣpaphalasalilasaṃpannamudyānaṃ; tasmin kauśikasagotro ṛṣiḥ prativasati; pramuktaphalabhojī mūlaphalāmbubhakṣaḥ ajinavalkalavāsāḥ; tasyāśramapadasamantake viśvastā mṛgapakṣiṇo yatheṣṭaṃ viharanti; tasya nātidūre hastinī prasūtā; tatprasavasamanantaraṃ siṃhena nādo muktaḥ; bhītā trastā kalabhaṃ parityajya mūtrapurīṣamutsṛjantī niṣpalāyitā; yāvadasau ṛṣirāśramapadānniṣkramya āśramapadasāmantakena diśo vyavalokayan saṃparibhramitumārabdhaḥ; yāvatpaśyati tamabhinavajātaṃ hastikalabhakaṃ; tato'sau ṛṣiḥ kāruṇyādākampitahṛdayaḥ tanmātṛsamanveṣaṇābhiniviṣṭabuddhiḥ samantato vyavalokayitumārabdhaḥ; yadā sarvāvasthaṃ na paśyati tadā tamādāyāśramapadaṃ praviṣṭaḥ; sa tena putravadāpāyitaḥ poṣitaḥ saṃvardhitaḥ; mahān saṃvṛttaḥ; tadā tasya ṛṣerāśramapade aparādhyate; puṣpaviṭapānutpāṭayati; phalavṛkṣān śākhāḥ bhinatti; etāni cānyāni cāparādhasahasrāṇi karoti; sa ṛṣistaṃ tarjayati; ṛṣiṇā santarjitaḥ saṃkocamāpadyate; sa yadā saṃjātarāgaḥ saṃvṛttaḥ tadā santarjyamāno'pyavajñāṃ karoti; yāvadapareṇa samayena ṛṣiṇā bhṛśaṃ tarjitaḥ, tameva ṛṣiṃ hantuṃ pradhāvitaḥ; sa ṛṣerdehaikadeśaṃ bhaṅktvā niṣpalāyitaḥ; devatā gāthāṃ bhāṣate: (i 96)
na saṃgatiḥ kāpuruṣeṇa bhadrika kṛtaghnasatvena sudāruṇena |
cirānuyāto'pi karoti pāpikaṃ nāgo yathaivāśramakauśikasya || iti
kimādarāddurjanaṃ sevase tvamannena pānena tathobhayena |
avaśyamante sa nihanti mitraṃ nāgo yathaivāśramakauśikasya || iti

bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau ṛṣirahameva saḥ tena kālena tena samayena; yo'sau hastināgaḥ eṣa evāsau devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajña akṛtavedī; etarhyapyeṣa akṛtajña akṛtavedī; punarapi yathaiṣa akṛtajña akṛtavedī, tacchrūyatāṃ.

Like what you read? Consider supporting this website: