Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 213 - The story of a mango tree

bhūtapūrvaṃ bhikṣavaḥ anyatamasminnagrāmake araṇyāyatane ṛṣīṇāmāśramapadaṃ, nānāpuṣpaphalasalilasaṃpannaṃ; tatra ṛṣayaḥ prativasanti phalamūlāmbhubhakṣāḥ, jaṭāvalkaladhāriṇaḥ, pramuktaphalabhojinaḥ; yāvattasminnāśramapade āmravṛkṣaḥ phalabhārāvanataśākhaḥ pakvaphalastiṣṭhati; ṛśayaḥ phalāni yācante; tasmin vṛkṣe adhyuṣitā devatā mātsaryābhibhūtā na prayacchati; tataste ṛṣayaḥ mūlārthinaḥ ekamṛṣimāśramapade sthāpayitvā bhrāntāḥ; tatsamanantarameva paṃca coraśatānyāśramapadamanuprāptāni; tairasau vṛkṣo dattaḥ; te kathayanti: kathamasmātphalāni paribhoktavyāni iti; corasenāpatiḥ kathayati: vṛkṣaṃ paraśunā mūle chitvā phalāni bhakṣayata iti; evamukte devatayā sarvāṇi phalāni bhūmyāṃ pātitāni; corā yāvadāptaṃ bhakṣayitvā prakrāntāḥ; ṛṣaya āgatāḥ pṛcchanti: kena tānyāmraphalāni bhakṣitāni? coraiḥ; sa ṛṣirgāthāṃ bhāṣate:
dadāti vṛkṣo na phalaṃ śāntānāṃ brahmacāriṇām |
dadāti tu phalaṃ teṣāṃ corāṇāṃ pāpakāriṇām || iti
te pṛcchanti: ṛṣe kimetat? tena yathāvṛttaṃ samākhyātaṃ; te avadhyātumārabdhāḥ; mātsaryābhibhūtayā devatayā phalāni ṛṣīṇāṃ na dattāni; apātrāṇāṃ corāṇāṃ dattāni iti.
bhagavānāha: kiṃ manyadhve bhikṣavaḥ yāsau devatā eṣa evāsavajātaśatruḥ tena kālena tena samayena; tadāpyeṣa ajātaśatruḥ devatābhūtaḥ apātramapātravarṣī ca; etarhi apyeṣa apātramapātravarṣī ca iti. (i 90)

Like what you read? Consider supporting this website: