Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 208 - The behaviour of the four monks followers of Devadatta is discused in the congregation

catvāraścāsya bhikṣavaḥ sahāyakāḥ anuvartino vyagravāditāyāṃ, kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ; te bhikṣūnevaṃ vadanti: yūyamāyuṣmanto'sya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; tatkasya hetoḥ? eṣa hi bhikṣurdharmavādī vinayavādī; dharmaṃ caiṣa bhikṣurvinayaṃ ca samādāya pragṛhya anuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, nājānan; (i 82) yaccāsmai bhikṣave rocate, kṣamate ca, asmākamapi tadrocate kṣamate ca iti.
etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti: ājñāpto'smābhirbhadanta devadattaḥ jñapticaturthena karmaṇā ājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśya abhiniviśyānuvyavaharati idameva satyaṃ mohamanyaditi; catvāraścāsya bhikṣavaḥ sahāyakāḥ anuvartino vyagravāditāyāṃ, kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ; te bhikṣūnevaṃ vadanti: yūyamāyuṣmanto'sya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; eṣa hi bhikṣurdharmavādī vinayavādī; dharmaṃ caiṣa bhikṣurvinayaṃ ca samādāya pragṛhyānuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, nājānan; yaccāsmai bhikṣave rocate ca kṣamate ca, asmākamapi tadrocate ca kṣamate ca iti.
bhagavānāha: ājñāpayata yūyaṃ bhikṣavaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattā meṣakena; evaṃ punarājñāpayitavyāḥ: yūyaṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ jānanto yo bhikṣusamagrasya saṃghasya bhedāya parākramate, bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭhati, tasyānuvartino bhavata vyagravāditāyāṃ; ca bhikṣūnevaṃ vadata: yūyamāyuṣmantaḥ asya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; tatkasya hetoḥ? dharmavādī caiṣo āyuṣmanto bhikṣuḥ, vinayavādī ca; dharmaṃ caiṣa bhikṣurvinayaṃ ca samādāya pragṛhyānuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, nājānan; yaccāsmai bhikṣave rocate ca kṣamate ca, asmākamapi tadrocate ca kṣamate ca iti; yūyamāyuṣmantaḥ saṃghabhedaṃ rocayata; sametvāyuṣmatāṃ sārdhaṃ saṃghena; samagro hi saṃghaḥ sahitaḥ saṃmodamāno'vivadamāna ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ śāsanaṃ dīpayan sukhasparśaṃ viharatu; niḥsṛjantv(a 455 ) āyuṣmantaḥ imāmevaṃrūpaṃ saṃghabhedānuvartanīṃ vyagravāditāmiti; ājñāpayanti te bhikṣavaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattānmeṣakena; te meṣakenājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśyānuvyavaharati idameva satyaṃ mohamanyaditi.
etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti: ājñāptā asmābhirbhadanta kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ (i 83) meṣakena; te meṣakenājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśya abhiniviśya anuvyavaharati idameva satyaṃ mohamanyaditi; bhagavānāha: ājñāpayata yūyaṃ bhikṣavaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattān jñapticaturthena karmaṇā iti, ye punaranye'pyevaṃjātīyaḥ evaṃ ca punarājñāpayitavyāḥ.
śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ.
śṛṇotu bhadantāḥ saṃghaḥ; ime kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ jānanto yo bhikṣuḥ samagrasya saṃghasya bhedāya parākramati, tasyānuvartino bhaviṣyanti vyagravāditāyāṃ; bhikṣūṃścaivaṃ vadanti: yūyamāyuṣmanto'sya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; tatkasya hetoḥ? dharmavādī caiṣo āyuṣmanto bhikṣuḥ, vinayavādī ca; dharmaṃ ca eṣa bhikṣurvinayaṃ ca samādāya pragṛhya anuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, na ajānan; yaccāsmai bhikṣave rocate kṣamate ca, asmākamapi tadrocate kṣamate ca iti; ta evaṃ saṃbahulairbhikṣubhirmeṣakena ājñāpyamānāstadeva vastu sthāmaśaḥ parāmṛśyābhiniviśya anuvyavaharanti idameva satyaṃ mohamanyaditi; sacetsaṃghasya prāptakālaṃ kṣameta anujānīyātsaṃgho yatsaṃghaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattān jñapticaturthena karmaṇā ājñāpayati: yūyaṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ jānanto yo bhikṣuḥ samagrasya saṃghasya bhedāya parākramati bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭhati; tasyānuvartino bhavata vyagravāditāyāṃ; ca bhikṣūnevaṃ vadata: yūyamāyuṣmanto'sya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; tatkasya hetoḥ? dharmavādī caiṣa bhikṣuḥ, vinayavādī ca; dharmaṃ ca eṣa bhikṣurvinayaṃ ca samādāya pragṛhya anuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, na ajānan; yaccāsmai bhikṣave rocate ca kṣamate ca, asmākamapi tadrocate ca kṣamate ca iti; tatkasya hetoḥ? naiṣa āyuṣmanto bhikṣurdharmavādī vinayavādī ca; adharmavādī caiṣa bhikṣuravinayavādī ca; adharmaṃ caiṣa bhikṣuravinayaṃ ca samādāya pragṛhya anuvyavaharati; ajānaṃścaiṣa bhikṣurbhāṣate, na ajānan; niḥsṛjantvāyuṣmantaḥ imāmevaṃrūpāṃ saṃghabhedānuvartinīṃ (i 84) vyagravāditāyāṃ; sametvāyuṣmatāṃ sārdhaṃ saṃghena; samagro hi saṃghaḥ saṃmodamānaḥ avivadamānaḥ ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ (a 455 ) śāsanaṃ dīpayan sukhasparśaṃ viharatu; ityeṣā jñaptiḥ; evaṃ ca karma kartavyaṃ.
śṛṇotu bhadantāḥ saṃghaḥ; ime kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ jānanto yo bhikṣuḥ samagrasya saṃghasya bhedāya parākramati, tasyānuvartino bhaviṣyanti vyagravāditāyāṃ; bhikṣūṃścaivaṃ vadanti: yūyamāyuṣmanto'sya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; tatkasya hetoḥ? dharmavādī caiṣo āyuṣmanto bhikṣuḥ, vinayavādī ca; dharmaṃ ca eṣa bhikṣurvinayaṃ ca samādāya pragṛhya anuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, na ajānan; yaccāsmai bhikṣave rocate kṣamate ca, asmākamapi tadrocate kṣamate ca iti; ta evaṃ saṃbahulairbhikṣubhirmeṣakena ājñāpyamānāstadeva vastu sthāmaśaḥ parāmṛśyābhiniviśya anuvyavaharanti idameva satyaṃ mohamanyaditi; tatsaṃghaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattān jñapticaturthena karmaṇājñāpayati: yūyaṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattā jānanto yo bhikṣuḥ samagrasya saṃghasya bhedāya parākramate bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭhati; tasyānuvartino bhavata vyagravāditāyāṃ; ca bhikṣūnevaṃ vadata: yūyamāyuṣmanto'sya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; tatkasya hetoḥ? dharmavādī caiṣa bhikṣuḥ, vinayavādī ca; dharmaṃ caiṣa bhikṣurvinayaṃ ca samādāya pragṛhya anuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, na ajānan; yaccāsmai bhikṣave rocate ca kṣamate ca, asmākamapi tadrocate ca kṣamate ca iti; tatkasya hetoḥ? naiṣa bhikṣurdharmavādī na vinayavādī; adharmaṃ caiṣa bhikṣuravinayaṃ ca samādāya pragṛhyānuvyavaharati; ajānaṃścaiṣa bhikṣurbhāṣate, na jānan; āyuṣmantaḥ saṃghabhedaṃ rocayantu; saṃghasāmagrīmeva rocayantu; sametvāyuṣmatāṃ sārdhaṃ saṃghena; samagro hi saṃghaḥ sahitaḥ saṃmodamānaḥ avivadamānaḥ ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ śāsanaṃ dīpayan sukhasparśaṃ viharatu; niḥsṛjantvāyuṣmantaḥ imāmevaṃrūpaṃ saṃghabhedānuvartinīṃ vyagravāditāmiti.
yeṣāmāyuṣmatāṃ kṣamante kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattān jñapticaturthena karmaṇā ājñāpayituṃ; yūyaṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ jānanto yo bhikṣuḥ samagrasya saṃghasya bhedāya parākramate bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭhati; tasyānuvartino bhavata vyagravāditāyāṃ; ca bhikṣūnevaṃ vadata: yūyamāyuṣmanto'sya bhikṣoḥ kiṃcidvocata kalyāṇaṃ pāpakaṃ ; tatkasya hetoḥ? dharmavādī caiṣa bhikṣuḥ, vinayavādī ca; dharmaṃ caiṣa bhikṣurvinayaṃ ca samādāya pragṛhya anuvyavaharati; jānaṃścaiṣa bhikṣurbhāṣate, na ajānan; yaccāsmai bhikṣave rocate ca kṣamate ca, asmākamapi tadrocate ca kṣamate ca iti; tatkasya hetoḥ? naiṣa bhikṣurdharmavādī na vinayavādī; adharmaṃ caiṣa bhikṣuravinayaṃ ca samādāya pragṛhyānuvyavaharati; ajānaṃścaiṣa bhikṣurbhāṣate, na jānan; āyuṣmantaḥ saṃghabhedaṃ rocayantu; saṃghasāmagrīmeva rocayantu; sametvāyuṣmatāṃ sārdhaṃ saṃghena; samagro hi saṃghaḥ sahitaḥ saṃmodamānaḥ avivadamānaḥ ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ śāsanaṃ dīpayan sukhasparśaṃ viharatu; niḥsṛjantvāyuṣmantaḥ imāmevaṃrūpaṃ saṃghabhedānuvartinīṃ vyagravāditāmiti te tūṣṇīṃ; na kṣamante bhāṣantāmiyaṃ prathamā karmavācanā; evaṃ dvitīyā tṛtīyā karmavācanā. (i 85)
ājñāpayanti te bhikṣavaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattān jñapticaturthena karmaṇā; te bhkṣubhirjñapticaturthena karmaṇā ājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśya abhiniviśya anuvyavaharati: idameva satyaṃ mohamanyaditi.

Like what you read? Consider supporting this website: