Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 193 - The story of the rice, the two patridges and the sugar-cane

rājñaḥ prasenajitaḥ kośalasya pratidinaṃ bhojanakāle śālyodanaṃ phelāyāṃ nipatati tittirī dvāvikṣuyaṣṭiśca; tayorekaḥ phelāyāṃ dvitīyo bhūmyāṃ; tenāyuṣmata ānandasya niveditaṃ; tena bhikṣūṇām.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta rājñā prasenajitā kośalena karma kṛtaṃ yenāsya bhojanavelāyāṃ śālyodanaṃ phelāyāṃ nipatati tittirī dvāvikṣuyaṣṭiśca; tayorekaḥ phelāyāṃ, dvitīyo bhūmyāṃ? iti; bhagavānāha: rājñaiva bhikṣavaḥ prasenajitā kośalena pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni yenāsya bhojanavelāyāṃ (i 58) śālyodanaṃ phelāyāṃ nipatati tittirī dvāvikṣuyaṣṭiśca; tayorekaḥ phelāyāṃ, dvitīyo bhūmyāṃ.
bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāmanyatamo gṛhapatiḥ prativasatyāḍhyo mahādhano mahābhogaḥ; tasya paricārakaiḥ krṣigrāmānnavaśālirānītaḥ; dve tittirī ikṣuṣaṣṭiśca; asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktāḥ ekadakṣiṇīyā lokasya; anyatamaḥ pratyekabuddho vārāṇasīmanuprāptaḥ; sa pūrvāhṇe nivāsya pātracīvaramādāya piṇḍapātamaṭaṃstasya gṛhapaterniveśanaṃ praviṣṭaḥ; sa tena dṛṣṭaḥ kāyaprāsādikaḥ cittaprāsādikaśca; tena tasmai tatprathamato navānnamānetavyamiti kṛtvā śālyodanamikṣuyaṣṭistittiridvayaṃ dattaṃ; tatraikaḥ pātre nipatito dvitīyo bhūmyāṃ.
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau gṛhapatireṣa evāsau rājā prasenajitkośālastena kālena tena samayena; yadanena pratyekabuddhāya navaṃ śālyodanamikṣuyaṣṭistittiridvayaṃ ca dattaṃ tena karmaṇā bahūni varṣāṇī bahūni varṣaśatāni bahūni varṣaśatasahasrāṇi divyamānuṣaṃ saukhyamanubhūtam; etarhyapyasya bhojanavelāyāṃ śālyodanamikṣuyaṣṭistittiridvayamekaḥ phelāyāṃ patati dvitīyo bhūmyāṃ.
rājñā prasenajitā kośalena śrutaṃ: mama bhagavatā evaṃ karmaplotirvyākṛtā; tadayaṃ prāktanasya karmaṇaḥ phalavipāka iti viditvā bhagavati saśrāvakasaṃghe prasannaḥ; sa caivaṃ karmavipākāvarjitamatistiṣṭhati; naimittikena ca vyākṛtamāryānandasya paṭṭabandho bhaviṣyati iti; yāvatprabhātāyāṃ rajanyāmāyuṣmata ānandasya lalāṭe piṭako jātaḥ; rājñā prasenajitā kośalena śrutaṃ; tasyaitadabhavat; bhavati dakṣiṇīyeṣu kārān kṛtvā avandhyapuṇyaphalaviśeṣaḥ; yannvahamasya svayamevopasthānaṃ kūryāmiti; tena sarvavaidyā āhūtaḥ: āryānandasya cikitsāṃ kuruta iti; te tasya cikitsāṃ kartumārabdhāḥ; rājñā prasenajitā kośalena āyuṣmata ānandasya svayameva śataśalākaṃ chatraṃ dhāritaṃ; śirāyāṃ ca muktāyāṃ lalāṭe (a 446 ) paṭṭo baddhaḥ. (i 59)
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadantāyuṣmatānandena karma kṛtaṃ yasya karmaṇo vipākena rājñā prasenajitā kośalena mūrdhni śataśalākaṃ chatraṃ dhāritaṃ svayameva śuklapaṭṭo baddhaḥ upasthānaṃ ca kṛtamiti; bhagavānāha: ānandenaiva bhikṣavaḥ bhikṣuṇā pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehināṃ.

Like what you read? Consider supporting this website: