Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 171 - The story of the king Vajrabāhu

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ vajrabāhurnāma rājā rājyaṃ kārayati ṛddhaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; sa rājā śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate; tenātyantaṃ maitrī svabhyastā; trirdivasasya maitrīṃ samāpadyate; tasya maitrīṃ samāpadyamānasya yācanakajano vihanyate; tenāmātyānāmājñā dattā; bhavanto vārāṇasyāṃ caturṣu nagaradvāreṣu dānaśālā māpayitvā śramaṇabrāhmaṇakṛpaṇavaṇīpakādhvagayācanakebhyo yo yenārthī tasmai tadanuprayacchata iti; evaṃ deva ityamātyā rajño vajrabāhorpratiśutya vārāṇasyāṃ caturṣu nagaradvāreṣu dānaśālā māpayitvā annapānavastraśayanāsanahiraṇyasuvarṇamuktāvaiḍūryaśaṃkhaśilāpravāḍajātarūparajatāśmagarbhamusāragalbalohitikādakṣiṇāvartādidravyasaṃbhārenāvasthitāḥ yācanakajanaṃ saṃtarpanāya; yāvadapareṇa (a 432 ) samayena vaiśravaṇena rājñā aḍakavattāyāṃ rājadhānyāṃ paṃca yakṣā ojohārā nirvāsitāḥ; itaścāmutaśca paribhramanto vārāṇasīmanuprāptāḥ; te gopālakān paśupālakān tṛṇahārakān kāṣṭhahārakān pathājīvānutpathājīvāṃśca manuṣyān dṛṣṭvā kathayanti: bhavanto na yūyamasmān bibhīta? (i 19) iti; bhavantaḥ kimarthaṃ bibhīmaḥ yeṣāmasmākaṃ rājā maitryātmakaḥ kāruṇikaḥ sarvasatvahitādhyāśayena trirdivasasya maitrīṃ samāpadyate? iti; tataḥ te brāhmaṇaveṣamātmānamabhinirmāya vārāṇasyāṃ caturṣu dvāreṣu dānaśālāṃ pratyavekṣya vajrabāhuṃ rājānaṃ maitryā vyutthitaṃ jñātvā vinītaveṣadhāriṇo rajñaḥ sakāśamupasaṃkrāntāḥ; upasaṃkramya jayenāyuṣā ca rājānaṃ vardhayitvā ūcuḥ: deva bubhukṣitāḥ smāhāreṇa anugrahaṃ kuruṣva iti; rājñā amātyānāhūyoktāḥ: bhavanta etān brāhmaṇān praṇītenāhāreṇa saṃtarpayata iti; te kathayanti: māṃsarudhirabhakṣā vayamiti; rājñā amātyā abhihitā: bhavanto yadi māṃsasya <na> saṃbhavo'sti rudhirasya vīthyā dharmanyāyalabdhaṃ rudhiraṃ prayacchata iti; te kathayanti: sadyohatarudhiramāṃsabhakṣakā vayam; sadyohatena māṃsarudhireṇānugrahaṃ kuruṣva iti; rājā saṃlakṣayati: kutaḥ sadyohatasya māṃsarudhirasya saṃbhavaḥ parasya pīḍāmakṛtvā? yanvahamebhyaḥ svarudhiramanuprayaccheyamiti; tato vaidyānāhūya kathayati: bhavanto mama sarvāṅgikaṃ śirāvedhaṃ kuruta; yācanakajanaṃ saṃtarpayiṣyāmi iti; vaidyāḥ kathayanti: na vayaṃ prākṛtapuruṣāṇāmarthāya devasya śarīre śastraṃ nipātayāmaḥ; kuśalāḥ bhavanti bodhisatvāsteṣu teṣu śilpasthānakarmasthāneṣu; tena svayameva paṃcasu gātreṣu śastranipātaḥ kṛtaḥ; tataḥ svarudhireṇa saṃtarpya teṣāṃ tādṛśī dharmadeśanā kṛtvā yāṃ śrutvā te yakṣāḥ paṃcasu vratapadeṣu pratiṣṭhāpitāḥ.
<kiṃ manyadhve bhikṣavaḥ? yo'sau vajrabāhurnāma rājā ahameva sa tena kālena tena samayena; ye amī paṃca yakṣā ojohārāste evāmī paṃca bhikṣavaḥ; tadāpyete svarudhireṇa saṃtarpya paṃcasu vratapadeṣu pratiṣṭhāpitāḥ>; etarhyapyete mayā saddharmarasena saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitā.
yadā bhagavatā paṃcakā bhikṣavaḥ saddharmarasena saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitāstadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta bhagavatā paṃcakā bhikṣavaḥ saddharmarasena (i 20) saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitāḥ iti; bhagavānāha: kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa yāvatsarvajñānajñeyavaśiprāptena paṃcakā bhikṣavaḥ saddharmarasena saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitāḥ; yattu mayātīte'dhvani sarāgeṇa pūrvavatduḥkhadaurmanasyopāyāsaiḥ ete svarudhireṇa saṃtarpya paṃcasu vratapadeṣu pratiṣṭhāpitāḥ; tacchrūyatām.

Like what you read? Consider supporting this website: