Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 140 - Gaṅgāpāla, the barber

rājño brahmadattasya gaṅgāpālo nāma kalpakaḥ; tenāsau sundaraproktāṃ gāthāṃ gāthāṃ grāhitaḥ; uktaśca: gaṅgāpāla bhūyo bhūyaḥ māmetāṃ gāthāṃ smārayiṣyasīti; gaṅgāpālaḥ kalpakaḥ svaśilpe atyarthaṃ kṛtāvī; sa yadā rājño brahmadattasya śmaśrukarma karoti tadāsau middhamavakrāmati; ricchatayā prabodhyate; prabuddhaś(210) ca gaṅgāpālaṃ vareṇa pravārayati, vada kaṃ te varamanuprayacchāmīti; sa kathayati, deva vijñāpayiṣyāmīti; yadā gaṅgāpālo rājānaṃ gāthāṃ smārayati tadā rājñaḥ kāmakathāyāmapi cittaṃ na krāmati; prāgeva kāmādhyācaraṇe; so'ntaḥpuraman vyavalokayati; antaḥpurikāḥ kleśamadāviṣṭāḥ gaṅgāpālasya kathayanti: mātula yadā te devo vareṇa pravārayati, tadā vaktavyam, yadi me devo'bhiprasannaḥ tadasyā gāthāyā arthaṃ vistareṇa saṃprakāśayediti; rājñā tasyā gāthāyā artho vistareṇa saṃvibhaktaḥ; sa saṃvignaḥ pādayornipatya kathayati: deva kṛtopasthāno'ham; pravrajāmyagārādanagārikāmiti; rājā kathayati: yadi pravrājitaḥ kiñcidguṇagaṇamadhigamiṣyasi mama nivedayiṣyasīti; sa kathayati: deva evaṃ bhavatu nivedayiṣyāmīti; (a 424 ) sa gatvā ṛṣīṇāṃ madhye pravrajitaḥ; tena pañcābhijñāḥ sākṣātkṛtāḥ; tasyaitadabhavat: mayā rājño brahmadattasya pratijñātam; gacchāmi, tāṃ pūrvikāṃ pratijñāṃ niryātayāmīti; sa yena rājā brahmadattastena upasaṅkrāntaḥ; upasaṅkramya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabhaḥ; asti pṛthagjanasya ṛddhirāvarjanakarī; sa pādayornipatya kathayati: ārya tvayā evaṃvidhaguṇagaṇā adhigatāḥ? adhigatāḥ; rājā brahmadattaḥ gaṅgāpālasya ṛṣeḥ <pādayornipatati> ṣaḍvikāraḥ pṛthivīkampo jātaḥ; mātā cāsya gāthāṃ bhāṣate:
etatte devāmravaṇaṃ brahmadattasya dhīmataḥ |
pravibhajya hi yatraiṣa prāvrajatkṣurabhāṇḍikam || iti;
rājā brahmadatto mātaramanusaṃjñapayan gāthāṃ bhāṣate:
vocata gṅgapālamevaṃ
kiñcinmaunapadeṣu śikṣamāṇam |
tasyaiṣa hi duṣkarasya kartā
yatkṛtvā pṛthubuddhayo bhavanti ||
tapasā hyabhibhūya sarvapāpam
tapasā cāpyabhibhūya sarvalokam |
tapasā hyabhibhūya karmabhāṇḍam
tapasā bhāti na vācya eṣa kiñcit || iti; (211)
kiṃ manyadhve bhikṣavo yo'sau tena kālena tena samayena brahmadatto nāma rājābhūdeṣa eva sa bhadrikaḥ śākyarājaḥ; yo'sau gaṅgapālanāmā ṛṣireṣa evāsāvupālī; tadāpi bhadrikena śākyarājena brahmadattabhūtena upālino gaṅgapālaṛṣibhūtasya praṇāme kṛte ṣaḍvikāraḥ pṛthivīkampo jātaḥ; etarhyapi bhadrikena śākyarājena upālinaḥ pravrajitasya praṇāme kṛte ṣaḍvikāraḥ pṛthivīkampo jāta iti.


(217)

Like what you read? Consider supporting this website: