Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 134 - Aniruddha and Mahānāman

droṇodanasya dvau putrau aniruddho mahānāmā ca; tayormahānāmā kṛṣikarmāntānuṣṭhāne atyarthamabhiyuktaḥ; aniruddhastu upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati; mahānāmā mātrā abhihitaḥ: putra rājñā ghaṇṭāvaghoṣaṇaṃ kāritaṃ śākyaiḥ kulaikikayā pravrajitavyamiti; sa tvaṃ pravraja; sa kathayati, nāhaṃ pravrajāmi; yaste priyaḥ putraḥ sukhāsīnastiṣṭhati taṃ pravrājaya; putra puṇyamaheśākhyo (a 422 )'sau satvo; tena saha spardhāṃ kuru; amba tvaṃ tasyābhiprasannā yenāsau puṇyamaheśākhyaḥ; adya tasyāmba kiṃcitpreṣaya; jñāsyāmi kiṃ puṇyamaheśākhyo na veti; putra evaṃ bhavatu; pratyakṣīkaromi; tayā riktapiṭharikābhi <> peṭakaṃ pūrayitvā śuklena vastreṇa ācchādya mudrālakṣitaṃ kṛtvā preṣyadārikāyā haste preṣitaḥ; sandiṣṭā, yadi pṛcchetkimatreti, vaktavyaṃ na kiṃciditi; tamādāya saṃprasthitā; (201) śakrasya devendrasya adhastājjñānadarśanaṃ pravartate; sa saṃlakṣayati: yena nāma upāriṣṭaḥ pratyekabuddhaḥ piṇḍakena pratipāditaḥ; tasyādya kathaṃ bhojanena vighāto bhaviṣyatīti; bhojanopasaṃhāro'sya kartavya iti; tenāsau peṭako nānāsūpikarasavyañjanopetasyāhārasya pūritaḥ; yāvadasau dārikā tamādāya aniruddhasya sakāśaṃ gatā; tadā tenoktā dārikā, kimatreti; kathayati, kumāra na kiṃciditi; aniruddhaḥ saṃlakṣayati: priyo'haṃ mātuḥ; kimasau riktaṃ preṣayiṣyatīti; nūnamatra nāma nakiṃcidbhojanaṃ prakṣiptam; paśyāmi tāvaditi samudghāṭitam; sarvaṃ tadudyānamanekopakaraṇasurabhigandhasaṃpūrṇaṃ vyavasthitam; ghrātvā aniruddhaḥ paraṃ vismayamupagataḥ; mātṛbhakto'sau; tena māturagrapiṇḍapātaḥ preṣitaḥ; sandiṣṭaṃ ca amba pratidivasamīdṛśaṃ nakiṃcinnāma bhojanaṃ preṣayitumarhasīti; sāpi dṛṣṭvā paraṃ vismayamupagatā; tayā mahānāmno darśitam; putra dṛṣṭaṃ te? amba dṛṣṭam; tanna tvaṃ mayā pūrvamevoktaḥ puṇyamaheśākhyassa satvamanuṣyasubhagaḥ; tena saha spardhāṃ kuruṣveti; sa kathayati: amba puṇyamaheśākhyo bhavatu ; nāhaṃ pravrajāmīti; yataśca mahānāmā sarvāvasthaṃ nādhivāsitavān pravrajyāṃ, tatastayā aniruddho'bhihitaḥ: putra rājñā ghaṇṭāvaghoṣaṇaṃ kāritam: śākyaiḥ kulaikikayā pravrajitavyamiti; sa tvaṃ kiṃ pravrajasi, āhosvidgṛhe tiṣṭhasīti; sa kathayati: amba pravrajyāyāṃ ko'nuśaṃsaḥ? ka ādīnavaḥ? gṛhāvāse ko'nuśaṃsaḥ? ka ādīnavaḥ? putra pravrajyā saṃpadyamānā nirvāṇāvāhikā bhavati; vipadyamānā devamanuṣyāvāhikā bhavati; gṛhāvāsaḥ samyakpratipālyamāno devamanuṣyāvāhakaḥ; apratipālyamāno narakatiryakpretāvāhakaḥ; amba yaḥ pravrajyāyāmādīnavaḥ, sa gṛhāvāse anuśaṃsaḥ; tasmādalaṃ gṛhāvāsena; anujānīhi; pravrajāmīti; kathayati: putra śobhanam, evaṃ kuru; aniruddhasya bhadrikaḥ śākyarājo vayasyakaḥ; sa tasya sakāśaṃ gataḥ; tena khalu samayena bhadrikaḥ śākyarājo vīṇāṃ sārayati; tasya vīṇāṃ sārayataḥ tantrī cchinnā; svaraḥ svarāntaraṃ gataḥ; aniruddho vīṇāyāṃ kṛtāvī; tena yathānusvaraṃ nimittamudgṛhītam; sa dvāre sthitvā dauvārikaṃ
puruṣamāmantrayate: gaccha bhoḥ puruṣa, bhadrikasya rājño nivedaya aniruddho dvāre tiṣṭhati devaṃ draṣṭukāma iti; dauvārikeṇa (202) gatvā bhadrikasya śākyarājasya niveditam: deva aniruddho dvāre tiṣṭhati (a 422 ) devaṃ draṣṭukāma iti; sa kathayati: praviśatu bhavānaniruddhaḥ; ko bhavantamaniruddhaṃ vārayati; sa praviṣṭaḥ; rājñā pariṣvajya niṣāditaḥ; uktaśca kiyacciraṃ tavāgatasyeti; sa kathayati; yadā tava vīṇāṃ sārayatastantrī chinnā; svaro svarāntaraṃ gata iti; sa paraṃ vismayamāpannaḥ kathayati: vīṇāyāṃ bhavān kṛtāvī; bhadrikaḥ śākyarājaḥ kathayati: kumāra kimāgamanaprayojanam; aniruddhaḥ kathayati: deva rājñā śuddhodanena ghaṇṭāvaghoṣaṇaṃ kāritam: śākyaiḥ kulaikikayā pravrajitavyamiti; tadavalokito bhava; pravrajāmiti; rājā kathayati, yadyevamahamapi pravrajāmīti; saṃpradhārayāveti; adya tvamihaiva vāsam <upagaccha; sa ihaiva vāsam> upagataḥ: śayyākarmāntikena śāyyāyāṃ jvaragandhikāni vastrāṇyācchāditāni; puṣpāṇi cāvakīrṇāni; aniruddhaḥ śayyāniṣaṇṇaḥ; tasya mallikāvṛntamadhastādavasthitam; sa sparśapratisaṃvedī kathayati: kimatrādhastācchilāputrakastiṣṭhatīti; te pratyavekṣitumārabdhāḥ; mallikāvṛntaṃ <dṛṣṭvā> te paraṃ vismayamāpannāḥ; aniruddho rātrau duḥkhaṃ suptaḥ; prabhātāyāṃ rajanyāṃ rājñābhihitam: kaccidaniruddhaḥ sukhaṃ supta iti; sa kathayati: deva na sukhaṃ supta iti; rājñābhihitam, kimartham; aniruddhaḥ kathayati; deva jvaragandhāni vastrāṇi prajñaptāni; puṣpāṇi cāvakīrṇāni; puṣpavṛntaiḥ kāyo drūyate; rājñā śayyākarmāntika āhūyoktaḥ: kimarthaṃ tvayā jvaragandhāni vastrāṇi prajñaptāni; śayyākarmāntikenābhihitam: mama bhāṇḍāgārikena anupradattāni; rājñā bhāṇḍāgārika āhūyoktaḥ: kimarthaṃ tvayā jvaragandhikāni vastrāṇyanupradattāni; sa kathayati; deva mama tantuvāyenānupradattāni; rājñā tantuvāya āhūyoktaḥ; kimarthaṃ tvayā jvaragandhikāni vastrāṇyanupradattāni? tantuvāyaḥ kathayati: deva vastre ūyamāne kiṃciccheṣam; tanmayā jvaritena utam; rājā kathayati: kumāra kathaṃ tvayā vijñātam; sa kathayati, uṣṇasparśapratisaṃvedanāt; jvaragandhena ca; rājā paraṃ vismayamāpannaḥ kathayati: (203) bhavanta aniruddho bhavati śākyasubhagaḥ; tato bhadrikena śākyarājenābhihitaḥ: yadyahaṃ pravrajāmi, devadattaḥ śākyānāṃ rājā bhaviṣyati; sa śākyānāmanarthaṃ kariṣyati; yannu vayaṃ sarve saṃbhūya devadattaṃ protsāhayāma iti

Like what you read? Consider supporting this website: