Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 119 - King Prasenajit meets the Buddha

aśrauṣīdrājā prasenajitkauśalaḥ śramaṇo gautamaḥ kauśaleṣu janapadeṣu cārikāṃ caran śrāvastīmanuprāptaḥ; śravastyāṃ viharati jetavane anāthapiṇḍadasyārāme; sa khalu bhagavān gautamo'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho'smītyātmānaṃ pratijānīta iti; śrutvā ca punaryena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantamidamavocat: śrutaṃ me bho gautama bhavān gautamo'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho'smītyātmānaṃ pratijānīta iti; ye te bho gautama evamāhuḥ kaccitte evaṃ vyākurvāṇā, no ca bhavantaṃ gautamamabhyācakṣate, nātisaranti; uktavādināśca te bhavato gautamasya <dharmavādinaśca dharmasya> cānudharmaṃ vyākurvanti? na ca teṣāṃ kaścidāgacchetparataḥ sahadharmeṇa vādānuvādaṃ garhāsthānīyo dharmaḥ; ye te mahārāja evam (182) āhustathyata evaṃ vyākurvāṇā no ca māmabhyācakṣate, nātisaranti; uktavādinaśca te dharmavādinaśca dharmasya cānudharmaṃ vyākurvanti; na ca teṣāṃ kaścidāgacchetparataḥ sahadharmeṇa vādānuvādaṃ garhāsthānīyo dharmaḥ; tatkasya hetor? ahamasmi mahārāja anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ; kiṃ cāpi bhavān gautama evamāha; api tu nāhaṃ bhavato gautamasya śraddhādeyo gacchāmi; tatkasya hetor? ye tāvadime, bho gautama, vṛddhavṛddhāḥ, śramaṇabrāhmaṇāḥ, tadyathā pūraṇaḥ kāśyapo, maskarī gośalīputraḥ, sañjayī vairaḍīputraḥ, ajitaḥ keśakambalaḥ, kakudaḥ kātyayano, nirgrantho jñātiputraḥ, te tāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddhā sma ityātmānaṃ pratijānate? kutaḥ punarbhavān gautamo dahraśca jātyā, navakāśca pravrajyayā?

Like what you read? Consider supporting this website: