Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 106 - Bimbisāra presents Veṇuvana to the Buddha

yāvadbhagavānmagadheṣu janapadeṣu cārikāṃ caran rājagṛhamanuprāpto'nyatamasmin vṛkṣamūle'vasthitaḥ; aśrauśīdrājā māgadhaḥ śreṇyo bimbisāraḥ, bhagavānmāgadhesu janapadeṣu cārikāṃ caran rājagṛhamanuprāpto'nyatamasmin vṛkṣamūle'vatiṣṭhatīti; śrutvā ca punarmahatyā rājaṛddhyā, mahatā rājānubhāvena, rājagṛhānniṣkramya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇaṃ rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān ramyayā kathayā sandarśayati, samādāpayati, samuttejayati, saṃpraharṣayati; anekaparyāyeṇa dharmyayā kathayā sandarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm; atha rājā māgadhaḥ śreṇyo bimbisāra <utthāyāsanādekāṃśamuttarāsangaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat: adhivāsayatu me bhagavāṃśśvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṅghena: adhivāsayati bhagavān rājño māgadhasya śreṇyasya bimbisārasya tūṣṇimbhāvena;> atha rājā māgadhaḥ śreṇyo bimbisāro bhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā, bhagavataḥ pādau śirasā vanditvā utthāyāsanātprakrāntaḥ; rājā māgadhaḥ śreṇyo bimbisārastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kalyamevotthāyāsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati: samayo (166) bhadanta; sajjaṃ bhaktaṃ yasyedānīṃ kālaṃ manyate iti; atha (a 410 ) bhagavān pūrvāhṇe nivāsya, pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena rājño māgadhasya śreṇyasya bimbisārasya nivāsastenopasaṅkrāntaḥ; upasaṃkramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ; atha rājā māgadhaḥ śreṇyo bimbisāraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayati, saṃpravārayati; anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpya saṃpravārya, bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ sauvarṇaṃ bhṛṅgāraṃ gṛhītvā tadudyānaṃ bhagavate niryātayati: idaṃ bhadanta veṇuvanaṃ, kalandakanivāpam; atra bhagavān viharatu yathāsukhamiti; tathā sthavirairapi sūtrānteṣūpanibaddhaṃ, bhagavān rājagṛhe viharati veṇuvane kalandakanivāpa iti

Like what you read? Consider supporting this website: