Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 101 - The sermon of the Buddha on the unreality of the Self

atha bhagavānmāgadhakānāṃ brāhmaṇagṛhapatīnāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma; ātmā ātmeti bhikṣavo bālo'śrutavān pṛthagjanaḥ prajñaptimanupatito na cātrāstyātmā nātmīyaṃ ; duḥkhamidaṃ bhikṣavaḥ utpadyamānamutpadyate; duḥkhamidaṃ niruddhyamānaṃ niruddhyate; saṃskārā utpadyamānā utpadyante; niruddhyamānā niruddhyante; tān hetūṃstān pratyayān pratītya satvānāṃ saṃskārasantatiḥ pravartate; saṃskārasantatipratisandhiṃ khalu bhikṣavastathāgato viditvā satvānāṃ cyutyupapādaṃ prajñāpayati; paśyāmyahaṃ bhikṣavo divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvān; paśyāmi cyavamānānapyupapadyamānānapi suvarṇānapi, durvarṇānapi, hīnānapi, praṇītānapi, sugatimapi gacchato, durgatimapi gacchataḥ; yathākarmopagān satvān yathābhūtān prajānāmi; amī bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇāmapavādakāḥ, mithyādṛṣṭayaḥ mithyādṛṣṭikarmadharmasamādānahetostaddhetutatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātaṃ narakeṣūpapadyante; amī punarbhavantaḥ satvāḥ kāyasucaritena (a 407 ) samanvāgatā vāṅmanassucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetutatpratyayaṃ kāyasya bhedātsugatau svargaloke deveṣūpapadyante; evaṃ cāhaṃ bhikṣavo jānāmyevaṃ paśyāmi; na cāhamevaṃ vadāmyayaṃ me ātmā satvo jīvo janturvā poṣo pudgalo manujo mānavo kartā kārako janako saṃjanako utthāpako samutthāpako vadako vedako pratisaṃvedako , yo na janturnābhūnna bhaviṣyati, nāpyetarhi vidyate; yastatra kṛtākṛtānāṃ kalyāṇāpāpakānāṃ karmaṇāṃ vipākaṃ pratisaṃvedayate; imāṃśca skandhānnikṣipatyanyāṃśca skandhān pratisandadhāti, nānyatra dharmasaṅketāt; tatrāyaṃ dharmasaṅketo yadutāsmin satīdaṃ bhavati; (159) asyotpādādidamutpadyate; yadutāvidyāpratyayāḥ saṃskārāḥ; saṃskārapratyayaṃ vijñānam; vijñānapratyayaṃ nāmarūpam; nāmarūpapratyayaṃ ṣaḍāyatanam; ṣaḍāyatanapratyayaḥ sparśaḥ; sparśapratyayā vedanā; vedanāpratyayā tṛṣṇā; tṛṣṇāpratyayamupādānam; upādānapratyayo bhavaḥ; bhavapratyayā jātiḥ; jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti; evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati; yadutāsmin satīdaṃ bhavati; asya nirodhādidaṃ niruddhyate; yadutāvidyānirodhātsaṃskāranirodhaḥ; saṃskāranirodhādvijñānanirodhaḥ; vijñānanirodhānnāmarūpanirodhaḥ; nāmarūpanirodhātṣaḍāyatananirodhaḥ; ṣaḍāyatananirodhātsparśanirodhaḥ; sparśanirodhādvedanānirodhaḥ; vedanārirodhāttṛṣṇānirodhaḥ; tṛṣṇānirodhādupādānanirodhaḥ; upādānanirodhādbhavanirodhaḥ; bhavanirodhājjātinirodhaḥ; jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā niruddhyante; evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati; iti hi bhikṣavo duḥkhāḥ saṃskārāḥ; śāntaṃ nirvāṇām; hetusamudayādduḥkhasamudayaḥ; hetunirodhādduḥkhanirodhaḥ; chinnaṃ vartma na pravartate; apratisandhi niruddhyate; eṣa evānto duḥkhasya; tatra bhikṣavaḥ kaḥ parinirvṛto nānyatra duḥkhaṃ, tanniruddhaṃ; tadvyupaśāntaṃ, (a 408 ) tacchītībhūtam; śāntamidaṃ bhikṣavaḥ padaṃ yaduta sarvopadhipratiniḥsargaḥ, tṛṣṇākṣayo virāgo nirodho nirvāṇam

Like what you read? Consider supporting this website: