Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 81 - The five Bhikṣus

atha bhagavān kāśiṣu janapadeṣu cārikāṃ caran vārāṇasīmanuprāptaḥ; tena khalu samayena pañcakā bhikṣavo vārāṇasyāṃ viharanti ṛṣivadane mṛgadāve; adrākṣuḥ pañcakā bhikṣavo bhagavantaṃ dūrata eva; dṛṣṭvā ca punaranyonyaṃ saṃpratasthuḥ; kriyākāraṃ cākārṣuḥ; ayaṃ sa bhavantaḥ śramaṃgautama āgacchati śaithiliko bāhuliko bahulājīvaḥ prahāṇavibhrāntaḥ; sa etarhyaudārikamāhāramāharati odanakulmāṣān; sarpistailābhyāṃ gātrāṇi mrakṣayati; sukhodakena ca kāyaṃ pariṣiñcati; so'smābhirupasaṅkrānto nābhivādyaḥ, na vanditavyo, na pratyutthātavyo, notthāyāsanenopanimantrayitavyo nānyatra prāgevāsanāni prajñapya; idaṃ syādvacanīyaḥ; saṃvidyante āyuṣman gautama āsanāni; sacedākāṅkṣasi niṣīda iti; yathā yathā bhagavān pañcakān bhikṣūn darśanāyopasaṅkrāmati tathā tathā pañcakā bhikṣavo bhagavatastejaśca śriyaṃ ca gauravaṃ ca asahamānā utthāyāsanādeke bhagavato'rthe āsanaṃ prajñapayanti; eke pādodakaṃ, pādādhiṣṭhānaṃ caikānte upanikṣipanti; eke pratyudgamya cīvarakāṇi pratigṛhṇanti; evaṃ cāhuḥ: etu bhavān gautama; svāgataṃ bhavate gautamāya; niṣīdatu bhavān gautama prajñapta evāsane; atha bhagavata etadabhavat: cyutā bateme nohapuruṣā svasmātkriyākārād; iti viditvā prajñapta eva āsane niṣaṇṇaḥ; tatrasvitpañcakā bhikṣavo bhagavantamatyarthaṃ nāmavādena gotravādena āyuṣmadvādena samudācaranti; tatra bhagavān pañcakān bhikṣūnāmantrayate sma: yūyaṃ bhikṣavastathāgatam (a 391 ) atyarthaṃ nāmavādena gotravādena āyuṣmadvādena samudācarata; vo'bhūddīrgharātramanarthāyāhitāya duḥkhāya; tatkasya hetoḥ? yaḥ kaścidbhikṣavaḥ tathāgatamatyarthaṃ nāmavādena gotravādena āyuṣmadvādena samudācarati; tattasya bhavati mohapuruṣasya dīrgharātramanarthāya ahitāya duḥkhāya; ta evam (134) āhuḥ: tayā tāvattvamāyuṣman gautama pūrvikayā īryayā caryayā duṣkaracaryayā kiñcidadhigatavānuttaraṃ manuṣyadharmādalamāryaviśeṣādhigamaṃ jñānaṃ , darśanaṃ , sparśavihāratāṃ ; kutaḥ punaryastvametarhi śaithiliko bahulājīvaḥ prahāṇavibhrāntaḥ sa tvametarhyaudārikamāhāramāharasyodanakulmāṣān; sarpistailābhyāṃ gātrāṇi mrakṣayasi; sukhodakena ca kāyaṃ pariṣiñcasi; nanu yūyaṃ bhikṣavaḥ paśyatha tathāgatasya pūrveṇāparaṃ mukhasya viprasannatvam, indriyāṇāṇ<> nānākaraṇam ? ta evamūhuḥ: evametadāyuṣman gautama

Like what you read? Consider supporting this website: