Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 19 - Pains of childbirth

atha mahāmāyāyā dohada utpannaḥ aho batāhaṃ caturbhyo mahāsmudrebhyaḥ pānīyaṃ pibeyamiti; tayā rajñe śuddhodanāyārocitam; rājñā śuddhodanena naimittikānāṃ niveditam; kimarthaṃ devyā ayamevaṃrūpo dohada utpannaḥ; naimittikairvyākṛtaṃ: deva devī kumārāṃ janayiṣyati; dvātriṃśatā mahāpuruṣaṇaiḥ samalaṅkṛtamūrtiḥ pravrajitvā sakalaṃ jñeyārṇavaṃ pāsyati; rājñābhihitam; yadyasyāḥ mahāsamudrātpānīyaṃ <na> dīyate, kiṃ tatsyāt; vyaṅgaṃ putraṃ janayet; rājñābhihitaṃ: mama tāvatśuddhodanasyāvikalāṅgaḥ putro bhaviṣyatīti; tena khalu samayena kapilavastuni raktākṣo nāma parivrājakastiṣṭhati indrajāle kṛtāvī; rājñā tasyāhūya niveditam; tena tasyā upariprāsādatalagatāyā yāvaccaturo mahāsamudrān darśayitvā pānīyaṃ dattam; tasyā yo dohada utpannaḥ sa (44) prativigataḥ; punarapyasyā dohada utpannaḥ aho bata sarvabandhanamokṣaḥ kriyeteti; rājñā sarvabandhanamokṣaḥ kṛta iti tasyā yo dohada utpannaḥ sa prativigataḥ; punarapyasyā dohada utpannaḥ aho bata dānāni dīyeran puṇyāni kriyeranniti; rājñā dānāni dattāni puṇyāni kṛtāni; tasyā yo dohada utpannaḥ sa prativigataḥ; punarapyasyā dohada utpannaḥ; aho batāhamudyānāni paśyeyamiti; rājñā udyānāni darśitāni; tasyā yo dohada utpannaḥ sa prativigataḥ; punarapyasyā dohada utpannaḥ aho batāhamudyāne tiṣṭheyamiti; rājñaḥ suprabuddhasya lumbinī nāmodyānam; tasya śuddhodanena rājñā sandiṣṭaṃ duhitā te udyānaṃ nirgantukāmā; udyānaṃ śodhayeti; tena pauruṣeyāṇāmājñā dattā, bhavanta udyānaṃ śodhayateti; tairudyānaṃ śodhitam; tataḥ paricārikāsahīyā nirgatā; tatastayā luṃbinīvane vicarantyā sapuṣpitaḥ aśokapādapo dṛṣṭaḥ; tamavalokyāvasthitā prasavitukāmā

Like what you read? Consider supporting this website: