Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 6 - The appearance of the pṛthivīparpaṭake, etc.

antarhite pṛthivīrase teṣāṃ satvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ; evaṃrūpo varṇena tadyathā karṇikārapuṣpam; (a 352 ) evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam | te tadbhakṣāstadāhārāḥ dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | teṣāṃ yo'lpataramāhāramāharati sa varṇavān bhavati; yaḥ prabhūtataramāhāramāharati sa durvarṇaḥ; ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate | varṇadvimātratāyāṃ satyāṃ satvaḥ satvamavamanyate: hambhoḥ satva varṇavānahamasmi; durvarṇastvamiti; teṣāṃ varṇābhimānikānāṃ satāṃ teṣāmeva pāpakānāmakuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako'ntarhitaḥ | antarhite pṛthivīparpaṭake te satvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante | evaṃ cāhuraho bata aho bateti | tadyathaitarhi manuṣyāḥ kenacideva duḥkhadaurmanasyena (10) spṛṣṭāḥ tānyeva purāṇānyakṣarapadavyañjanānyanuvyavaharanta evamāhuraho bata aho bateti | evameva te satvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante | evaṃ cāhuraho bata aho bateti | arthaṃ cāsya na jānanty: ayamasya bhāṣitasyārtho'yamasya bhāṣitasyārtha iti
antarhite pṛthivīparpaṭake teṣāṃ satvānāṃ vanalatā prādurbhūtā varṇasaṃpannā gandhasaṃpannā rasasaṃpannā; evaṃrūpā varṇena tadyathā kadambakāpuṣpam; evaṃrūpā rasena tadyathā kṣaudramadhvaneḍakam | te tadbhakṣāstadāhārā dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | teṣāṃ yo'lpataramāhāramāharati sa varṇavān bhavati; yaḥ prabhūtamāhāramāharati sa durvarṇo bhavatītyāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate | varṇadvimātratāyāṃ satyāṃ satvaḥ satvamavamanyate: hambhoḥ satva varṇavānahaṃ; durvarṇastvamiti; teṣāṃ varṇābhimānikānāṃ satāṃ teṣāmeva pāpakānāmakuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā |
antarhitāyāṃ vanalatāyāṃ te satvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante | evaṃ cāhurapaihi purastādapaihi purastāditi | evameva te satvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante | evamāhurapaihi purastādapaihi purastāditi | arthaṃ cāsya na jānanty: ayamasya bhāṣitasyārtho'yamasya bhāṣitasyārtha iti | antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ satvānāmakṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ | sa sāyaṃ lūnaḥ kālyaṃ pakvaśca bhavati (11) prativirūḍhaśca | kālyāṃ lūnaḥ sāyaṃ pakvaśca bhavati prativirūḍhaśca iti lūno lūnaḥ prativirohatyalūnaśca prajñāyate | te tadbhakṣāstadāhārāḥ dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | tataśca te satvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ kavaḍīkārāhāropakrameṇa paribhuktavantaḥ | (a 352 ) tatasteṣāmindriyanānātvaṃ prādurbhūtam | ekeṣāṃ strīndriyamekeṣāṃ puruṣendriyam | tatra yeṣāṃ strīndriyaṃ yeṣāṃ ca puruṣendriyaṃ te'nyonyaṃ cakṣuṣā cakṣurupanidhyāya paśyanti | ye yathā cakṣuṣā cakṣurupanidhyāya paśyanti tathā tathā saṃraktāḥ; yathā yathā saṃraktāstathā tathāvadīrṇāḥ; yathā yathāvadīrṇāstathā tathā vipratipannāḥ | adrākṣuranye'pi satvāḥ satvaṃ satve vipratipannaṃ; dṛṣṭvā ca punaḥ pāṃśumapi kṣipanti, loṣṭamapi śarkarā api kapālānyapi; evaṃ cāhuḥ: dhiggrāmyasatva akāryakāraka dhiggrāmyasatva akāryakāraka kathamidānīṃ tvaṃ bhoḥ satva satvaṃ dūṣayasīti | tadyathaitarhi manuṣyā vadhukāyāmudvāhyamānāyāṃ cūrṇamapi kṣipanti gandhamapi mālyamapi vastrajālānyapi kṣipanti | evaṃ cāhuḥ sukhinī bhava vadhūke sukhinī bhava vadhūke iti | evameva te satvāḥ satvaṃ satve vipratipannaṃ dṛṣṭvā pāṃśumapi kṣipanti, loṣṭamapi śarkarā api kapālānyapi; evaṃ cāhuḥ: dhiggrāmyasatva <dhiggrāmyasatva akāryakāraka> kathamidānīṃ tvaṃ bhoḥ satva satvaṃ dūṣayasīti | iti hi gautamā yatpūrvamadharmasaṃmataṃ tadetarhi dharmasaṃmataṃ; yatpūrvamavinayasaṃmataṃ tadetarhi vinayasaṃmataṃ; yatpūrvaṃ garhyasaṃmataṃ tadetarhi praśasyasaṃmatam | te tamekāhamapi pravāsayanti dvistriḥ saptāhamapi pravāsayanti | yataśca te satvāstasmin pāpake asaddharme'tyarthaṃ pātakavratamāpannāstataste udyuktā agārāṇi māpayitumiha vayamakāryaṃ kariṣyāma iha vayamakāryaṃ kariṣyāma iti; agāramagāramiti saṃjñā udapādi | ayaṃ gautamā purāṇo'graṇīragāre (12) karmāntānāṃ loke prādurbhāvaḥ | yataśca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇāṃ; te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇātsamavasaranti prātaśca prātarāśārthinaḥ | athānyatareṇālasajātīyena satvena sāyaṃprātikaḥ śālirānītaḥ | athānyataraḥ satvastaṃ satvamidamavocat: ehi tvaṃ bhoḥ satva śālikāraṇātsamavasarāma iti | atha sa satvastamidamavocat: pratijānīhi tvaṃ bhoḥ satva svaṃ śālim; ānīto mayā sāyaṃprātikaḥ śāliriti | atha tasya satvasyaitadabhavat: etadbata sādhvetadbata suṣṭhu yanvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvatsaptāhikaṃ śālimānayeyamiti | sa dvaiyahnikaṃ yāvatsāptāhikaṃ śālimānītavān | athānyataraḥ satvastaṃ satvamidam
avocat: ehi tvaṃ bhoḥ satva śālikāraṇātsamavasarāma iti | atha sa satvastamidamavocat: pratijānīhi tvaṃ bhoḥ satva svaṃ śālim; ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvatsāptāhnikaṃ śāliriti | atha tasya satvasyaitadabhavat: etadbata sādhvetadbata (a 353 ) suṣṭhu yanvardhamāsikaṃ māsikaṃ śālimānayeyamiti | so'rdhamāsikaṃ māsikaṃ śālimānītavān | yataśca te satvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktāstatastasya śāleḥ kaṇaśca tuṣaśca taṇḍulaṃ paryavanahyati; lūno lūno na prativirohatyabalaśca prajñāyate | ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ | atha te satvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ (13) rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhāmaḥ | teṣāmasmākaṃ pṛthivīrasaḥ prādurbhūto varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ | te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataśca pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā tato asmākaṃ kharatvaṃ gurutvaṃ ca kāye'vakrāntaṃ; yāsau śubhā varṇanibhā sāntarhitā; andhakāraṃ loke prādurbhūtam | te vayaṃ tadbhakṣāstadāhārā dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhāmaḥ | teṣāmasmākaṃ yo'lpamāhāramāhṛtavān sa varṇavān bhavati; yaḥ prabhūtamāhāramāhṛtavān sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate | varṇadvimātratāyāṃ satyāṃ satvaḥ satvamavamanyate: hambhoḥ satva varṇavānahaṃ; durvarṇastvamiti; teṣāmasmākaṃ varṇābhimānikānāṃ satāṃ teṣāmeva pāpakānāmakuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso'ntarhitaḥ | antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ; teṣāmasmākaṃ varṇābhimānikānāṃ satāṃ teṣāmeva pāpakānāmakuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako'ntarhitaḥ | antarhite pṛthivīparpaṭake vanalatā prādurbhūtā varṇasaṃpannā gandhasaṃpannā rasasaṃpannā | teṣāmasmākaṃ varṇābhimānikānāṃ satāṃ teṣāmeva pāpakānāmakuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā | antarhitāyāṃ vanalatāyāmakṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣṭaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ | sa sāyaṃ lūnaḥ kālyaṃ pakvaśca bhavati prativirūdhaśca iti lūnaḥ lūnaḥ prativirohati alūnaśca prajñāyate sma | te vayaṃ tadbhakṣāstadāhārā dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhāmaḥ | yataḥ vayamakṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhikāraparibhogena paribhuktavantaḥ | tato'sya śāleḥ kuṇaśca tuṣaśca tanḍulaṃ (14) paryavanahyati | lūno lūno na prativirohatyabalaśca prajñāyate | ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ

Like what you read? Consider supporting this website: