Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 4 - Maudgalyāyana narrates.

bhavati gautamā sa samayo yadayaṃ lokaḥ saṃvartate; saṃvartamāne loke yadbhūyasā satvā ābhāsvare devanikāye upapadyante; te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavatyekārṇavā | yaḥ khalu <ekodakāyā> mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati santanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati santanoti | evamekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrcchati santanoti | sa bhavati pṛthivīraso varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ; evaṃrūpo varṇena tadyathā navanītam; evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam | bhavati gautamā sa samayo yadayaṃ loko vivartate; vivartamāne loke tata eke satvā āyuḥkṣayātkarmakṣayātpuṇyakṣayādābhāsvarād(a 351 ) (8) devanikāyāccyutvā itthamāgacchanti mānuṣyāṇāṃ sabhāgatāyām | te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | tena khalu samayena na sūryācandramasorloke prādurbhāvo bhavati; na nakṣatrāṇāṃ; na kṣaṇalavamuhūrtānāṃ; na rātrindivasānāṃ; na māsārdhamāsaritusaṃvatsarāṇāṃ loke prādurbhāvo bhavati | na strī prajñāyate na puruṣo nānyatra satvaḥ satva iti saṃkhyā gacchati |

Like what you read? Consider supporting this website: