Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 29 - Upapāduka-avadāna

athāśoko mahīpālaḥ samupetya kṛtāṃjaliḥ |
upaguptaṃ yatiṃ natvā prārthayadevamādarāt || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathākhyātuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprarthitaṃ rājñā śrutvā so 'rhanmahāmatiḥ |
upagupto nareṃdraṃ taṃ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

sādhu śṛṇu maharāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvā cāpyanumodaya || 4 || {4}
[Analyze grammar]

tadyathā bhagavānbuddhā śākyasiṃho munīśvaraḥ |
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ || 5 || {5}
[Analyze grammar]

ekasmin samaye māturmāyādevyā hitechayā |
saddharmaṃ samupādeṣṭuṃ prācarattridaśālaye || 6 || {6}
[Analyze grammar]

tatra sa bhagavān gatvā suramye naṃdane vane |
pārijātatale pāṇḍusacchilāyāmupāśrayat || 7 || {7}
[Analyze grammar]

tatra śakrādayo devāḥ sarve taṃ sadguṇākaraṃ |
śākyamuniṃ samālokya muditāḥ samupācaran || 8 || {8}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā sarve devāḥ pramoditāḥ |
tridhā pradakṣiṇīkṛtya sāñjalayaḥ praṇemire || 9 || {9}
[Analyze grammar]

tato devādhipaḥ śakro divyaratnamayāsanaṃ |
saṃbuddhasya jagacchāstuḥ prājñāpayacchubhojjvalaṃ || 10 || {10}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā divyaratnamahojvale |
āruhya samupāśritya samātasthau prabhāsayan || 11 || {11}
[Analyze grammar]

tadā sā jananī mātā māyādevī samāgatā |
tamātmajaṃ jagannāthaṃ saṃdṛṣṭvā samupācarat || 12 || {12}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā mātaraṃ tāṃ samāgatāṃ |
utthāya samupāsṛtya praṇatvaivamabhāṣata || 13 || {13}
[Analyze grammar]

svāgataṃ kuśalaṃ mātarārogyamastu te sadā |
tvatmukhaṃ draṣṭumāyāmi tatprasāditumarhasi || 14 || {14}
[Analyze grammar]

atrāsane samāśritya niṣīdaikāgramānasā |
upadikṣyāmi saddharmaṃ tacchṛṇuṣva samāhitā || 15 || {15}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sā jananī satī |
māyādevī samālokya tamātmajaṃ samavrāvīt || 16 || {16}
[Analyze grammar]

prāyāmi te mukhaṃ draṣṭuṃ kuśalaṃ te sadātmaja |
tanmamānugrahārthena dharmamādeṣṭumarhasi || 17 || {17}
[Analyze grammar]

ityuktvā sā satī māyādevī mātā jagadguroḥ |
upāsanaṃ samāśritya nisasāda samāhitā || 18 || {18}
[Analyze grammar]

tataḥ śakrādayo devāḥ sarve te saṃpraharṣitāḥ |
pūjāṃgaistaṃ jagannāthaṃ māyādevīṃ ca prārcayan || 19 || {19}
[Analyze grammar]

tataḥ pādānstayornatvā kṛtvā ca tripradakṣiṇaṃ |
parivṛtya puraskṛtvā dharmaṃ śrotumupāśrayan || 20 || {20}
[Analyze grammar]

tatasta bhagavāndṛṣṭvā tāndevān samupasthitān |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 21 || {21}
[Analyze grammar]

tataśca bhagavāṃsteṣāṃ devānāṃ sukhamāninaṃ |
saṃbodhisādhanaṃ punarevamupādiśat || 22 || {22}
[Analyze grammar]

anityaṃ khalu saṃsāre duḥkhaṃ śūnyaṃ hyanātmakaṃ |
kāme kiṃcitsukhaṃ nātra kleśasaṃghe samākule || 23 || {23}
[Analyze grammar]

iti matvātra saṃsāre sadā saukhyaṃ yadīchatha |
bodhicaryāvrataṃ dhṛtvā saṃcaradhvaṃ sadā śubhaṃ || 24 || {24}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ ca yujyadhvaṃ buddhaśāsane |
māracaryāṃ parityajya caradhvaṃ bodhicārikāṃ || 25 || {25}
[Analyze grammar]

yaḥ satvahitārthena bodhicaryāṃ cariṣyati |
sa samyagbodhimāsādya saṃbuddhapadamāpsyati || 26 || {25}
[Analyze grammar]

evaṃ matvātra saṃsāre sarve yūyaṃ samāhitāḥ |
triratnabhajanaṃ kṛtvā caradhvaṃ bodhisaṃvaraṃ || 27 || {26}
[Analyze grammar]

ye triratnaṃ bhajantyatra na te gachaṃti durgatiṃ |
sadā sadgatisaṃyātāḥ kramādbodhimavāpnuyuḥ || 28 || {27}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sarve 'pi te 'marāḥ |
satyameva parijñāya prābhyanandanprabodhitāḥ || 29 || {28}
[Analyze grammar]

tataḥ śakraḥ samutthāya kṛtāṃjaliḥ |
bhagavaṃtaṃ tamānamya prārthayadevamādarāt || 30 || {29}
[Analyze grammar]

bhagavannātha sarvajña sarvadeha surālaye |
saddharmaṃ naḥ samādiśya bhavan vihartumarhati || 31 || {30}
[Analyze grammar]

vayaṃ sarve surā nityaṃ bhavatāṃ śaraṇaṃ gatāḥ |
saddharmaṃ sarvadākarṇya cariṣyāmaḥ śubhāṃ cariṃ || 32 || {31}
[Analyze grammar]

tataḥ sāpi mahāmāyādevi mātā samutthitā |
upetya sāṃjalirnatvā bhagavantaṃ tamabravīt || 33 || {32}
[Analyze grammar]

dhanyo 'si yattvayā putra pratijñātaṃ yathāpurā |
tathā tvaṃ pūryate sarvaṃ sarvārthasiddhirastu te || 34 || {33}
[Analyze grammar]

sadātra devalokānāṃ hitārthe ca prabodhayan |
saddharmaṃ samupādiśya vihara saṃprabhāsayan || 35 || {34}
[Analyze grammar]

iti mātrārthitaṃ śrutvā bhagavān sa jagadguruḥ |
jananīṃ tāṃ sabhāṃ cāpi samālokyaivamādiśat || 36 || {35}
[Analyze grammar]

mātarnaikahitārthenabodhicaryāṃ dadhāmi hi |
sarveṣāmapi satvānāṃ hitārthe 'haṃ jino bhave || 37 || {36}
[Analyze grammar]

tadatra sarvadā naivaṃ tiṣṭheyaṃ tridaśaiḥ saha |
varṣā māsatrayaṃ sthātumichāmi dharmamādiśan || 38 || {37}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sā jananī mudā |
tathāstviti prabhāṣitvā prābhyanaṃdatprabodhitā || 39 || {38}
[Analyze grammar]

tathā sa bhagavānstatra bodhicaryāṃ prakāśayan |
saddharmaṃ samupādiśya tasthau māsatrayaṃ divi || 40 || {39}
[Analyze grammar]

sarvaśakrādayo devāstriratnaśaraṇaṃ gatāḥ |
satkṛtya śraddhayā nityaṃ dharmaṃ śrutvā prabhejire || 41 || {40}
[Analyze grammar]

tadā tatra sadā svarge maṃgalaṃ nirupadravaṃ |
saddharmasādhanotsāhaṃ prāvarttate samaṃtataḥ || 42 || {41}
[Analyze grammar]

tasmiṃścā samaye tatra srāvastyā vahirāśrame |
jetodyāne vihāre sa maudgalyāyana āśrayat || 43 || {42}
[Analyze grammar]

tadā te sāṃghikāḥ sarve taṃ maudgalyāyanaṃ yatiṃ |
vihāre saṃsthitaṃ dṛṣṭvā dharmaṃ śrotuṃ samīchire || 44 || {43}
[Analyze grammar]

tataste sāṃghikāḥ sarve lokāścānye 'pi sajjanāḥ |
tatsaddharmadeśanāṃ śrotuṃ muditāḥ samupācaran || 45 || {44}
[Analyze grammar]

tatra sarve 'pi te lokāstaṃ maudgalyāyanaṃ guruṃ |
samabhyarcya samānamya dharmaṃ śrotu]mupāśrayan || 46 || {45}
[Analyze grammar]

tāndṛṣṭvā samupāsīnān sa maudgalyo jinātmajaḥ |
ādimadhyāṃtakalyāṇaṃ dideśa dharmamuttamaṃ || 47 || {46}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokāśca sāṃghikāḥ |
saddharmmasādhanodyuktā vabhūvuḥ paribodhitāḥ || 48 || {47}
[Analyze grammar]

atha te bhikṣavaḥ sarve kṛtāṃjaliḥ puṭo mudā |
taṃ maudgalyāyanaṃ natvā paprachurevamādarāt || 49 || {48}
[Analyze grammar]

bhadanta bhagavaṃ chāstā kutredānīṃ samāśritaḥ |
saddharmaṃ samupādiśya viharati na manyate || 50 || {49}
[Analyze grammar]

tadasmākaṃ manānsyatra bhagavāñchāstā yataḥ sthitaḥ |
tatsatyaṃ samupādiśya prabodhayitumarhati || 51 || {50}
[Analyze grammar]

iti taiḥ prārthitaṃ śrutvā sa maudgalyāyanaḥ sudhīḥ |
sarvānstān saṃghikānbhikṣūn samālokyaivamabravīt || 52 || {51}
[Analyze grammar]

śrutaṃ mayā bhavanto 'sau bhagavāñchāstā 'dhunā divi |
tato mātuḥ surāṇāṃ cā tiṣṭhate dharmamādiśat || 53 || {52}
[Analyze grammar]

tato varṣātrimāsānte bhagavān sa jagadguruḥ |
atra lokahitaṃ kartumavataretsvayaṃ khalu || 54 || {53}
[Analyze grammar]

iti tenārhatākhyātaṃ śrutvā te sāṃghikā janāḥ |
sarve 'py 'bhyanumodantaḥ svasvālayaṃ samācaran || 55 || {54}
[Analyze grammar]

sadā te sāṃghikāstasya maudgalyasya mahāmateḥ |
saddharmaṃ sarvadākarṇya bhajantaḥ samupāśrayan || 56 || {55}
[Analyze grammar]

tato varṣātrimāsānte sarve te sāṃghikā janāḥ |
api taṃ maudgalyamānatvā prārthayadevamādarāt || 57 || {56}
[Analyze grammar]

bhavantātra bhavāñchāstā vijānīyājjagadguroḥ |
draṣṭumichāmahe śāstuḥ saddharmaṃ tṛṣitā vayaṃ || 58 || {57}
[Analyze grammar]

ciradṛṣṭo yadasmābhirbhagavāṃ sa munīśvaraḥ |
tadasyāgramunīndrasya darśanaṃ dātumarhati || 59 || {58}
[Analyze grammar]

tadasmadanukampārthaṃ bhavanṛddhiprabhāvataḥ |
gatvā svarge munīndrasya sahasā samupakramet || 60 || {59}
[Analyze grammar]

tatra gatvā bhavācchāsturmunīndrasya jagadguroḥ |
asmākaṃ vacanaiścāpi vaṃdatāṃ caraṇāmbujau || 61 || {60}
[Analyze grammar]

dehe ca kauśalaṃ saukhyaṃ pṛchatāṃ vacanaiśca naḥ |
evaṃ cāpi puraḥ śāsturnivedituṃ samarhati || 62 || {61}
[Analyze grammar]

bhagavaṃ nātha sarvajña te jāmbūdvīpikā narāḥ |
bhavantaṃ draṣṭumichanti saddharmāmṛtalālasāḥ || 63 || {62}
[Analyze grammar]

yadbhavān sarvasatvānāṃ hitaṃ kartuṃ samudyataḥ |
tadbhagavānmanuṣyāṇāṃ dharmamādeṣṭumarhati || 64 || {63}
[Analyze grammar]

narāḥ svarge samāgaṃtuṃ śaknuvanti na ke cana |
devāstu sarvalokeṣu pracaranti yathechayā || 65 || {64}
[Analyze grammar]

tadbhagavānmanuṣyāṇāṃ hitārthāyānukampayā |
saddharmaṃ samupādeṣṭuṃ jambudvīpamavātaret || 66 || {65}
[Analyze grammar]

vayaṃ sarve sadā nityaṃ bhavatāṃ śaraṇaṃ gatāḥ |
satkṛtya śraddhayā dharmmaṃ śrutvā saṃprabhajemahi || 67 || {66}
[Analyze grammar]

evaṃ śāstarmahāvijña gatvā tatra surālaye |
bhagavaṃtaṃ jagannāthaṃ saṃprārthyeha samānaya || 68 || {67}
[Analyze grammar]

iti taiḥ prārthitaiḥ śrutvā sa maudgalyo mahārddhimān |
evamiti pratijñāya tūṣṇībhūtvādhyuvāsa tat || 69 || {68}
[Analyze grammar]

atha te sāṃghikāḥ sarve lokāścāpi mahātmanā |
tenādhivāsitaṃ matvā muditāḥ svasvālayaṃ yayuḥ || 70 || {69}
[Analyze grammar]

atha so 'rhaṃ mahābhijño maudgalyana ātmavit |
svarge gaṃtuṃ samādhāya samādhiṃ vidadhe kṣaṇaṃ || 71 || {70}
[Analyze grammar]

tataḥ sa ṛddhivīryeṇa suparṇa iva khe 'gamat |
bhāsayan sahasā gatvā divi śāsturupācarat || 72 || {71}
[Analyze grammar]

tatra taṃ samupāyātaṃ dṛṣṭvā sa bhagavānmudā |
svāgataṃ prehi maudgalya niṣīdeti samabravīt || 73 || {72}
[Analyze grammar]

ityādiṣṭe munīndreṇa sa maudgalyaḥ pramoditaḥ |
sāñjaliḥ pādayoḥ śāstuḥ praṇatvaivaṃ samabravīt || 74 || {73}
[Analyze grammar]

bhagavannātha sarvajña prāgato 'haṃ mudā divi |
bhavatāṃ darśanaṃ kartuṃ tatprasīda dayānidhe || 75 || {74}
[Analyze grammar]

kaccitte kuśalaṃ śāstaḥ kiñcidvādhāpi naiva hi |
yātrā sukhaṃ valaṃ vīryaṃ kaccitkāye na cānyathā || 76 || {75}
[Analyze grammar]

bhavānapi vijānīyād yadarthe 'hamihāgataḥ |
tathāpi bhagavannatra vijñāpayeya sarvathā || 77 || {76}
[Analyze grammar]

bhavatāṃ sāṃghikaiḥ sarvairlokaiścāpi mahājanaiḥ |
bhavantaṃ draṣṭumichadbhiḥ preṣito 'hamihāgataḥ || 78 || {77}
[Analyze grammar]

te sarve sāṃghikā lokā bhavatāṃ caraṇāmbuje |
vandanti kauśalaṃ kāye paripṛchanti cādarāt || 79 || {78}
[Analyze grammar]

evaṃ cāpi vadante te sarve lokāśca sāṃghikāḥ |
saddharmaśravaṇotsāharahitā vikalāśayāḥ || 80 || {79}
[Analyze grammar]

bhagavān sarvasatvānāṃ hitārthe bodhimāptavān |
tattathātra manuṣyāṇāṃ dharmamādeṣṭumarhati || 81 || {80}
[Analyze grammar]

tataḥ svarge samāgaṃtuṃ śaknuvanti na ke cana |
devāstu sarvalokeṣu pracaranti yathechayā || 82 || {81}
[Analyze grammar]

tadbhagavānmanuṣyānāṃ hitārthāyānukampayā |
saddharmaṃ samupādeṣṭuṃ jambūdvīpamavātaret || 83 || {82}
[Analyze grammar]

vayaṃ sarve sadā nityaṃ bhavatāṃ śaraṇaṃ gatāḥ |
satkṛtya śraddhayā dharmaṃ śrutvā saṃprabhajemahi || 84 || {83}
[Analyze grammar]

evamasmadvacobhistvaṃ gatvā tatra surālaye |
bhagavaṃtaṃ jagannāthaṃ saṃprārthyeha samānaya || 85 || {84}
[Analyze grammar]

iti taiḥ prārthyamāne 'haṃ tatheti pratibodhitaḥ |
bhavatāṃ vijñāpanāṃ kartuṃ sahasā samupācare || 86 || {85}
[Analyze grammar]

tadbhagavanmanuṣyāṇāṃ hitānukampayādhunā |
saddharmaṃ samupādeṣṭuṃ bhuvyeva tarttumarhati || 87 || {86}
[Analyze grammar]

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
taṃ maudgalyāyanaṃ dṛṣṭvā tūṣṇībhūtvādhyuvāsa tat || 88 || {87}
[Analyze grammar]

tasmiṃśca samaye tatra sarve śakrādayo 'marāḥ |
saddharmam śravaṇotsāhāḥ samāgātāḥ samaṃtataḥ || 89 || {88}
[Analyze grammar]

kṛtvā pūjāṃ munīndrasya praṇatvā caraṇāmbuje |
parivṛtya puraskṛtya dharmaṃ śrotumupāśrayan || 90 || {89}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tān sarvan samupāśritān |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 91 || {90}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve śakrādayo 'pi te |
devāḥ saṃharṣitā bodhicaryābhivāñchito 'bhavan || 92 || {91}
[Analyze grammar]

tatsamīkṣya sa maudgalyaḥ kiñcidvihasito mudā |
bhagavaṃtaṃ munīndraṃ taṃ dṛṣṭvaivaṃ samaciṃtayat || 93 || {92}
[Analyze grammar]

ihāpi bhagavānnevaṃ samākīrṇasabhāśritaḥ |
saddharmaṃ samupādiśya viharati yathābhuvi || 94 || {93}
[Analyze grammar]

atha sa bhagavāṃstasya maudgalyasya mahāmateḥ |
manaścintitamājñāya taṃ maudgalyaṃ samabravīt || 95 || {94}
[Analyze grammar]

na me maudgalya satkāravaṃdhitaṃ bhavate manaḥ |
api tvahaṃ yathechāmi tathā sarvaṃ samṛddhyati || 96 || {95}
[Analyze grammar]

āyāntvihāmarāḥ sarve iti mayā yadecchyate |
tadā sarva ime devā āgachaṃti samaṃtataḥ || 97 || {96}
[Analyze grammar]

gachantu ca surāḥ sarve iti mayā yadehyate |
tadā sarva ime devā gachaṃti ca svamālayaṃ || 98 || {97}
[Analyze grammar]

evaṃ me sarvakāryeṣu mano 'bhilaṣitaṃ yathā |
tathātra sarvakāryāṇi siddhyaṃte hi sadā tadā || 99 || {98}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā maudgalya ātmavit |
śāstuḥ pādāmbujau natvā sāṃjaliḥ samupāśrayat || 100 || {99}
[Analyze grammar]

tataḥ sabhāṃ surāṃ kīrṇāṃ sa maudgalyāyano yatiḥ |
tāra sarvāṃ saṃnirīkṣyaivaṃ bhagavantamabhāṣata || 101 || {100}
[Analyze grammar]

vicitrā bhagavandevāparṣadiyaṃ virājate |
nūnamime surāḥ sarve saṃbuddhapadalābhinaḥ || 102 || {1}
[Analyze grammar]

santi hyasyāṃ sabhāyāṃ ye saṃbuddhe saṃprasāditāḥ |
kāyabhedādihotpannāste saṃbodhilābhinaḥ || 103 || {2}
[Analyze grammar]

santi dharme prasannā ye āryaśīlaiḥ samanvitāḥ |
kāyabhedādihotpannāste 'pi saṃbodhilābhinaḥ || 104 || {3}
[Analyze grammar]

santi saṃghe prasannā ye āryadharmānucāriṇaḥ |
kāyabhedādihotpannāste 'pi saṃbodhilābhinaḥ || 105 || {4}
[Analyze grammar]

iti maudgalyasaṃproktaṃ śrutvā sa bhagavāṃstathā |
taṃ maudgalyāyanaṃ dṛṣṭvānuvarṇayan sāmādiśat || 106 || {5}
[Analyze grammar]

evametaddhi maudgalya vicitreyaṃ mahāsabhā |
surendrapramukhā devā yatra santi pramoditāḥ || 107 || {6}
[Analyze grammar]

santi buddhe prasannā ye saṃbodhisādhanotsahāḥ |
kāyabhedādihotpannāste saṃbodhipadonmukhāḥ || 108 || {7}
[Analyze grammar]

santi dharme prasannā ye āryaśīlasamācarāḥ |
kāyabhedādihotpannāste 'pi saṃbodhigāminaḥ || 109 || {8}
[Analyze grammar]

saṃti saṃghe prasannā ye āryasatyasamanvitāḥ |
kāyabhedādihotpannāste 'pi saṃbodhilābhinaḥ || 110 || {9}
[Analyze grammar]

evaṃ śāstrā samākhyātaṃ śrutvā devādhipo 'pi saḥ |
bhagavaṃtaṃ samālokya maudgalyaṃ ca tathābravīt || 111 || {10}
[Analyze grammar]

vicitrā bhagavandevaparṣadiyaṃ virājate |
yatra santi mahāsatvāḥ saṃbodhisādhanodyatāḥ || 112 || {11}
[Analyze grammar]

santi buddhe prasannā ye śraddhayā śaraṇaṃ gatāḥ |
kāyabhedādihotpannāste saṃbuddhapadalābhinaḥ || 113 || {12}
[Analyze grammar]

saṃti dharme prasannā ye śraddhayā śaraṇaṃ gatāḥ |
kāyabhedādihotpannāste saṃbuddhapadalābhinaḥ || 114 || {13}
[Analyze grammar]

santi dharme prasannā ye śraddhayā śaraṇaṃ gatāḥ |
kāyabhedādihotpannāste 'pi saṃbodhilābhinaḥ || 115 || {14}
[Analyze grammar]

saṃti saṃghe prasannā ye śraddhayā śaraṇaṃ gatāḥ |
kāyabhedādihotpannāste 'pi saṃbodhilābhinaḥ || 116 || {15}
[Analyze grammar]

iti devādhipākhyātaṃ śrutvānyāpi surātmajaḥ |
maudgalyaṃ śrīghanaṃ cāpi śakraṃ caikṣyaivamabravīt || 117 || {16}
[Analyze grammar]

vicitreyaṃ mahāsatva devasabhā virājate |
santi yatra mahātmānaḥ saṃbodhisādhodyatāḥ || 118 || {17}
[Analyze grammar]

santi saṃghe prasannā ye satkṛtya prabhajanti te |
dehabhedādihotpannā bhavaṃti bodhilābhinaḥ || 119 || {18}
[Analyze grammar]

santi dharme prasannā ye bhajanti śraddhayā mudā |
dehabhedādihotpannāste 'pi saṃbodhilābhinaḥ || 120 || {19}
[Analyze grammar]

santi buddhe prasannā ye bhajaṃti śaraṇaṃ gatāḥ |
dehabhedādihotpannāste 'pi saṃbodhilābhinaḥ || 121 || {20}
[Analyze grammar]

evametatsamākhyātaṃ maudgalyena mahātmanā |
munīndraśakradevaiśca śrutvā sarve surā mudā || 122 || {21}
[Analyze grammar]

prabodhitāḥ parijñāya saṃbuddhaśaraṇaṃ yayuḥ |
tatra sarve 'pi te devāstriratnabhajanodyatāḥ || 123 || {22}
[Analyze grammar]

tatpuṇyaiḥ śrotaāpattiphalaṃ sākṣātsamāyayuḥ || 124 || {23!}
[Analyze grammar]

tatastāṃ śrīghanaṃ nātvā maudgalyaṃ ca prasāditāḥ |
te śakrādayo devāḥ sarve svasvālayāṃ yayuḥ || 125 || {24}
[Analyze grammar]

atha so 'rhanmahābhijño maudgalyāyana ātmavit |
bhagavantaṃ tamānamya sāṃjalirevamabravīt || 126 || {25}
[Analyze grammar]

bhagavannātha sarvajña bhavatkāryaṃ prasiddhyati |
atra sarve surā bhadraiścaranti bodhimānasāḥ || 127 || {26}
[Analyze grammar]

tattatrāpi manuṣyāṇāṃ hitāya bhagavānapi |
jambudvīpe 'dhunā śāstaḥ samavatarttumarhati || 128 || {27}
[Analyze grammar]

iti saṃprārthite tena maudgalyena mahātmanā |
bhagavāṃstaṃ mahāsatvaṃ maudgalyamevamādiśat || 129 || {28}
[Analyze grammar]

sādhu gachādhunā tatra jambudvīpe nijāśrame |
gatvā lokasabhāmadhye sthitvaivaṃ saṃprabodhaya || 130 || {29}
[Analyze grammar]

avatarejjagadvandhurito 'hni saptame divaḥ |
sāṃkāśe nagare hyāpajjure vana udumvare || 131 || {30}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā maudgalya ātmavit |
tatheti prativijñapya tathā kartuṃ samaichata || 132 || {31}
[Analyze grammar]

atha sa ṛddhimānyogī maudgalyāyana ātmavit |
sāṃjalistaṃ muniṃ natvā samādhiṃ vidadhe tadā || 133 || {32}
[Analyze grammar]

tataḥ so 'rhaṃ mahābhijño maudgalyo 'ntarhito divi |
kṣaṇātpakṣī yathākāśājjambudvīpamavātarat || 134 || {33}
[Analyze grammar]

tatra jetāśrame so 'rhannavatārya nijāśrame |
śubhāsanasamāsīnaḥ prabhāsayannyaṣīdata || 135 || {34}
[Analyze grammar]

taṃ dṛṣṭvāsana āsīnaṃ maudgalyaṃ samupāgataṃ |
matvā te sāṃghikāḥ sarve muditāḥ samupācaran || 136 || {35}
[Analyze grammar]

tacchrutvā muditāḥ sarve lokāścāpi nṛpādayaḥ |
vihāre jetakārāme sahasā samupācaran || 137 || {36}
[Analyze grammar]

tatrāsanasamāsīnaṃ maudgalyaṃ taṃ maharddhikaṃ |
dṛṣṭvā sarve 'pi te natvā parivṛtyopatasthire || 138 || {37}
[Analyze grammar]

tataste bhikṣavaḥ sarve maudgalyaṃ taṃ maharddhikaṃ |
kṛtāṃjalipuṭā natvā paprachurevamādarāt || 139 || {38}
[Analyze grammar]

bhadanta kuśalaṃ kaccidbhavato 'pi jagadguroḥ |
kutra sa bhagavāndharmamādiśaṃstiṣṭhate divi || 140 || {39}
[Analyze grammar]

kadā sa bhagavāṃcchāstā svargādiha samācaret |
kathaṃ cāpi samākhyāti tatsarvaṃ samupādiśa || 141 || {40}
[Analyze grammar]

iti taiḥ prārthitaṃ śrutvā sa maudgalyāyano yatiḥ |
tāṃ sarvān saṃghikāl lokāṃścāpi dṛṣṭvaivamabravīt || 142 || {41}
[Analyze grammar]

bhavantaḥ kuśalaṃ śāstu munīndrasya mamāpi ca |
yuṣmākamapi nāmno 'hamavandaṃ taṃ munīśvaraṃ || 143 || {42}
[Analyze grammar]

parijātamupāśritya sendradevaiḥ samarcitaḥ |
mātuḥ sa bhagavāndharmamādiśaṃstiṣṭhate divi || 144 || {43}
[Analyze grammar]

yathā yuṣmābhirākhyātaṃ tathā niveditaṃ mayā |
śrutvā sa bhagavāṃcchāstā mamaivaṃ samupādiśat || 145 || {44}
[Analyze grammar]

ito 'hni saptame svargādavatareya bhūtale |
sāṃkāśanagaropāpajjure vane udumvare || 146 || {45}
[Analyze grammar]

ityādiśya munīndreṇa preṣito 'hamihācare |
etad yūyaṃ parijñāya prābhyanandata sāṃprataṃ || 147 || {46}
[Analyze grammar]

iti tenārhatākhyātaṃ śrutvā te saṃghikā mudā |
sevaṃ nṛpādi lokāśca prābhyanandanpramoditāḥ || 148 || {47}
[Analyze grammar]

tataste sāṃghikāḥ sarve lokā bhūpādayo 'pi ca |
sāṃkāśanagaropāpajjure vane upācaran || 149 || {48}
[Analyze grammar]

tadā sa bhagavāṃstatra svarge sendrān surānapi |
mātaraṃ samupāmaṃtrya pura evamupādiśat || 150 || {49}
[Analyze grammar]

mātaḥ sendrādi devāśca yūyaṃ sarve samādarāt |
triratnabhajanaṃ kṛtvā pracaradhvaṃ sadā śubhe || 151 || {50}
[Analyze grammar]

gacheyaṃ sāṃprataṃ dharmamupadeṣṭuṃ mahītale |
nṛṇāmapi hitārthena gantumichāmi nānyathā || 152 || {51}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa sarve sendrāḥ surā api |
mātāpi sāṃjalirnatvā prārthayattaṃ munīśvaraṃ || 153 || {52}
[Analyze grammar]

bhagavannātha sarvajña ko 'smākaṃ dharmamādiśet |
tadatra kṛpayā dharmamādeṣṭuṃ sthātumarhati || 154 || {53}
[Analyze grammar]

iti taiḥ prārthite bhūyo bhagavān sa munīśvaraḥ |
mātaraṃ tān surān sarvāndṛṣṭvaivaṃ ca samādiśat || 155 || {54}
[Analyze grammar]

mātarnāhaṃ sadaikatra tiṣṭheyaṃ dharmamādiśan |
sarvasatvahitārthena saṃbuddho 'smi jagadguruḥ || 156 || {55}
[Analyze grammar]

tanmātarahamālokya martyānāṃ hitakāmpayā |
saddharmāmṛtasaṃdānaṃ dātuṃ gachāmi sāṃprataṃ || 157 || {56}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā mātā surā api |
sendrāḥ sarve 'pi te śāstuḥ pādāmbuje praṇemire || 158 || {57}
[Analyze grammar]

tataste tridaśāḥ sarve mātāpi tasya tāyinaḥ |
tridhā pradakṣiṇīkṛtya natvā svasvālayaṃ yayuḥ || 159 || {58}
[Analyze grammar]

tataḥ sa bhagavāṃstatra devālaye samāhitaḥ |
tatsamādhiṃ samādhāya kṣaṇādantarhito 'carat || 160 || {59}
[Analyze grammar]

tataḥ sa bhagavāṃstatra jambudvīpe prabhāsayan |
sāṃkāśanagaropāpajjure dāve udumvare || 161 || {60}
[Analyze grammar]

avatīrya kṣaṇāttatra śuddhāsane surāstṛte |
samādhāya samāsīnastasthau dhyānasamāhitaḥ || 162 || {61}
[Analyze grammar]

taṃ dṛṣṭvā svāsanāsīnaṃ śrīghanaṃ samupāgataṃ |
sarve te sāṃghikā lokā bhūpādayo 'pyupācaran || 163 || {62}
[Analyze grammar]

tatra taṃ śrīghanaṃ natvā sarve te saṃpramoditāḥ |
tridhā pradakṣiṇīkṛtya samabhyarcyopatasthire || 164 || {63}
[Analyze grammar]

brahmaśakrādi devāśca yakṣagaṃdharvakinnarāḥ |
daityā vidyādharā nāgā garuḍāḥ siddhādayo 'pi ca || 165 || {64}
[Analyze grammar]

śrīghanaṃ samāyātaṃ draṣṭuṃ sarve samāgatāḥ |
natvā pradakṣiṇīkṛtya samabhyarcyopatasthire || 166 || {65}
[Analyze grammar]

tatropapāduko bhikṣurbhagavantaṃ sasāṃghikaṃ |
devādi sarvalokāṃśca bhojayituṃ nyamaṃtrayat || 167 || {66}
[Analyze grammar]

bhagavānapi devādi lokāḥ sarve prasāditāḥ |
tasyānugrahamādhātuṃ tatheti pratyamodayan || 168 || {67}
[Analyze grammar]

atha sa bhagavāṃstatra bhojanasamayāgate |
saṃghamelāpane gaṇḍīmākoṭayanpranādinīṃ || 169 || {68}
[Analyze grammar]

tadgaṇḍīdeśanākāle tasya bhikṣoryathehitaṃ |
tathāsanāṃ vastrāṇi divyāni rucirāni ca || 170 || {69}
[Analyze grammar]

pūjāṅgānyapi divyāni bhojyapānāmṛtānyapi |
sarvāṇyupacāravastūni punaḥ prādurbabhūvire || 171 || {70}
[Analyze grammar]

tadā sa bhikṣurālokya sarvasāmagrasaṃyutaṃ |
bhagavaṃtaṃ sasaṃghaṃ taṃ natvaivaṃ prārthayanmudā || 172 || {71}
[Analyze grammar]

bhagavanbhojanasyātra samayo varttate 'dhunā |
tatsasaṃgho bhavānatra svasvāsane niṣīdatu || 173 || {72}
[Analyze grammar]

tataḥ sa bhagavāṃstatra pādyaṃ gṛhya sasāṃghikaḥ |
svasvāsane samāruhya samāśrayad yathākramaṃ || 174 || {73}
[Analyze grammar]

tathā devādi lokāśca sarvasvasvāsaneṣu tat |
yathākramaṃ samāśritya saṃniṣeduḥ prasāditāḥ || 175 || {74}
[Analyze grammar]

tānbuddhapramukhān sarvān svasvāsanasamāśritān |
dṛṣṭvā sa mudito bhikṣuryathāvidhiṃ samarcayat || 176 || {75}
[Analyze grammar]

tato divyopacāraistairbhojyapānāmṛtādibhiḥ |
tānbuddhapramukhān sarvanyathechaiḥ samatoṣayat || 177 || {76}
[Analyze grammar]

saṃbuddhapramukhāḥ sarve saṃghā lokāḥ surādayaḥ |
taddivyabhojanaṃ bhuktvā vismitāstṛptimāyayuḥ || 178 || {77}
[Analyze grammar]

tataḥ sa bhikṣurālokya sarvānstān saṃpratoṣitān |
tatpātrāṇyapanītvā taddhastādīn samaśodhayat || 179 || {78}
[Analyze grammar]

tataḥ sa bhikṣuroṣadhyatāmbūlādi rasāyanaiḥ |
tānbuddhapramukhān sarvān saṃmoditānakārayat || 180 || {79}
[Analyze grammar]

tatropapāduko bhikṣuḥ sāṃjaliḥ saṃpramoditaḥ |
sasāṃghikaṃ munīndraṃ taṃ natvā tatpura āśrayat || 181 || {80}
[Analyze grammar]

tataḥ sa bhagavāṃstasya bhikṣormatvā śubhāśayaṃ |
āryasatyaṃ samārabhya dideśa dharmamuttamaṃ || 182 || {81}
[Analyze grammar]

taddharmadeśanāṃ śrutvā sa upapāduko yatiḥ |
bhitvā 'vidyāgaṇaṃ prāptavidyābhijñāpado bhavan || 183 || {82}
[Analyze grammar]

paṃcagaṇḍamayaṃ dehaṃ saṃsāramaticañcalaṃ |
viditvā sarvasaṃskāragatīścāpi vighātinīḥ || 184 || {83}
[Analyze grammar]

kleśānmāragaṇāñcāpi jitvārhatvamavāptavān |
tataḥ so 'rhaṃ mahābhijñaḥ pariśuddhatrimaṃḍalaḥ || 185 || {84}
[Analyze grammar]

jiteṃdriyo viśuddhātmā nirvikalpo niraṃjanaḥ |
saṃsāralābhasatkāranispṛhastrijagatsvapi || 186 || {85}
[Analyze grammar]

vaṃdyaḥ pūjyo 'bhimānyo 'bhūdbrahmacārī jinātmajaḥ || 187 || {86}
[Analyze grammar]

taddṛṣṭvā bhikṣavaḥ sarve vismayākulitāśayaḥ |
bhagavaṃtaṃ tamānamya paprachustatpurākṛtaṃ || 188 || {87}
[Analyze grammar]

bhagavan kiṃ purānena bhikṣuṇā sukṛtaṃ kṛtaṃ |
yenopapāduko 'rhaṃ ca bhavatyayaṃ mahāsudhīḥ || 189 || {88}
[Analyze grammar]

yaccāpyasya yaterbhikṣoḥ prārthitaṃ tatsamṛdhyati |
etatsarvaṃ samākhyāya sarvānasmānprabodhaya || 190 || {89}
[Analyze grammar]

evaṃ tairbhikṣubhiḥ prārthite sa munīśvaraḥ |
tān sarvān sāṃghikāl lokān samālokyaivamādiśat || 191 || {90}
[Analyze grammar]

śṛṇudhvaṃ bhikṣavānena bhikṣuṇā yatpurākṛtaṃ |
tatsarvaṃ saṃpravakṣyāmi yuṣmaccittaprabodhane || 192 || {91}
[Analyze grammar]

purāsīnbhagavānbuddho vipaścī nāma sarvavit |
dharmarājo jagacchāstā tathāgato munīśvaraḥ || 193 || {92}
[Analyze grammar]

sa saṃbuddho jagannātho vandhumato mahīpateḥ |
vandhumatyā mahāpūryā rājadhānyā upāśraye || 194 || {93}
[Analyze grammar]

jināśrame mahodyāne sarvasatvahitechayā |
saddharmaṃ samupādiśya vijahāra sasāṃghikaḥ || 195 || {94}
[Analyze grammar]

tasya vipaścinaḥ śāstuḥ sāṃghikāḥ paṃcabhikṣavaḥ |
anyasminmahodyāne varṣāsu vyaharanstadā || 196 || {95}
[Analyze grammar]

tatraikabhikṣuṇā teṣāṃ caturṇāṃ brahmacāriṇāṃ |
vaiyāvṛtyakṛtaṃ karma suprasannānucāriṇā || 197 || {96}
[Analyze grammar]

tataste bhikṣavassarve catvārastatprasādhanāt |
sarvavidyāsamudyuktāḥ samādhisādhanodyatāḥ || 198 || {97}
[Analyze grammar]

klesānmāragaṇāñjitvā pariśuddhatrimaṇḍalāḥ |
sākṣādarhattvasaṃprāptā babhūvu brahmavittamāḥ || 199 || {98}
[Analyze grammar]

tānarhato mahābhijñāndṛṣṭvā sa paṃcamo yatiḥ |
muditastaccaraṇānnatvā praṇidhānaṃ tathā vyadhāt || 200 || {99}
[Analyze grammar]

yadetebhirmamāgamya sākṣādarhattvamāgataṃ |
etaddharmavipākena pravrajyārhattvamāpnuyāṃ || 201 || {100}
[Analyze grammar]

sarvopakaraṇairdravyairavaikalyaṃ yathehitaṃ |
tattathā sarvamapyeva sarvatrāpi samṛddhyatu || 202 || {1}
[Analyze grammar]

etatpuṇyavipākena sa bhikṣuḥ paṃcamaḥ sudhīḥ |
ayameva mahābhijño bhavati hīti manyatāṃ || 203 || {2}
[Analyze grammar]

punarapi bhavatyatra yenāyamupapādukaḥ |
tatkarmaṃ pravakṣyāmi śṛṇuta yūyamādarāt || 204 || {3}
[Analyze grammar]

purāsīdbhagavānbuddhaḥ kāśyapo nāma sarvavit |
arhannātho jagacchāstā dharmarājastathāgataḥ || 205 || {4}
[Analyze grammar]

sa saṃbuddho mahāpūryā vārāṇasyā upāśrame |
mṛgadāve 'diśaddharmaṃ vijahāra sasāṃghikaḥ || 206 || {5}
[Analyze grammar]

tasmiṃśca samaye tatra vārāṇasyaṃ gṛhādhipaḥ |
āsīttasya priyā bhāryā garbhiṇī garbhapīḍitā || 207 || {6}
[Analyze grammar]

prasūtisamaye 'krandadārttasvarā vilāpitā |
tasyā ārttaravaṃ śrutvā sa bharttā karuṇārditaḥ |
śokālaye samudvignaḥ niśrityaivaṃ vyaciṃtayat || 208 || {7}
[Analyze grammar]

hā duḥkhaṃ garbbhapīḍāsyā jāyate kiṃ kariṣyate |
evaṃ duḥkhaṃ hi saṃsāre rogiṇāṃ bhavacāriṇāṃ || 209 || {8}
[Analyze grammar]

māturevaṃ mahadduḥkhaṃ garbbhasthasya śiśorna kiṃ |
etadduḥkhamahaṃ soḍhuṃ na śaknuyāṃ kathaṃ cana || 210 || {9}
[Analyze grammar]

tadatra kāśyapasyāhaṃ śāsane śaraṇaṃ gataḥ |
pravrajya saṃvaraṃ dhṛtvā careyaṃ saṃvṛtiṃ sadā || 211 || {10}
[Analyze grammar]

iti niścitya sa śreṣṭhī gatvā kāśyapaśāsane |
pravrajya saṃvaraṃ dhṛtvā cacāra saṃvṛtiṃ sadā || 212 || {11}
[Analyze grammar]

tataḥ kāle samāghrāte śreṣṭhī sa parikheditaḥ |
triratnasmaraṇaṃ kṛtvā praṇidhānaṃ vyadhāttadā || 213 || {12}
[Analyze grammar]

etatpuṇyavipākena sarvadātra punarbhave |
māturgarbhe hyajāyeyaṃ bhaveyamupapādukaḥ || 214 || {13}
[Analyze grammar]

etena praṇidhānena kāśyapaśaraṇaṃ gataḥ |
triratnabhajanaiḥ kṛtvā pracacāra samāhitaḥ || 215 || {14}
[Analyze grammar]

etatpuṇyavipākena sārthavāhaḥ sa sanmatiḥ |
bhavatyayaṃ mahābhijñaḥ sāṃpratamupapādukaḥ || 216 || {15}
[Analyze grammar]

yathānena tadā tatra praṇidhānaṃ kṛtaṃ mudā |
tathātra śāsane bauddhe pravrajyārhattvamāpyate || 217 || {16}
[Analyze grammar]

evaṃ hi manyatāṃ sarve saṃsāre karma yatkṛtaṃ |
tatphalaṃ bhujyate nūnaṃ yathehitaṃ tathā dhruvaṃ || 218 || {17}
[Analyze grammar]

yenaiva yatkṛtaṃ karmaṃ tenaiva bhujyate phalaṃ |
abhuktaṃ kṣīyate naiva kṛtakarmaphalaṃ kvacit || 219 || {18}
[Analyze grammar]

nāgnibhirdahyate karmaṃ kriyate nāpi codakaiḥ |
vāyubhiḥ śuṣyate nāpi kṣīyate naiva bhūmiṣu || 220 || {19}
[Analyze grammar]

anyāthāpi bhavennaiva yatkṛtaṃ tatphalaṃ khalu |
sarvatra bhujyate sarvairjantubhirbhavacāribhiḥ || 221 || {20}
[Analyze grammar]

kṛṣṇasya karmaṇaḥ pāke duḥkhataiva sadā bhave |
śubhasya sukhatā nityaṃ miśritasyāpi miśritaṃ || 222 || {21}
[Analyze grammar]

evaṃ matvātra saṃsāre sarvadā sukhavāṃchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā || 223 || {22}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te bhikṣavastathā |
satyamiti parijñāya prābhyanandanprabodhitāḥ || 224 || {23}
[Analyze grammar]

so 'pi bhikṣuḥ parijñāya śrutvaivaṃ sugatoditaṃ |
prabodhitaḥ prasannātmā prācaran sarvadā śubhe || 225 || {24}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate |
śrutvā rājanstvayāpyevaṃ caritavyaṃ śubhe sadā || 226 || {25}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
prerayitvā śubhe dharme pālanīyāstvayādarāt || 227 || {26}
[Analyze grammar]

evaṃ te sarvadā rājan sarvatrāpi śubhaṃ bhavet |
krameṇa bodhimāsadya saṃbuddhapadamāpnuyāḥ || 228 || {27}
[Analyze grammar]

iti tenārhatākhyātaṃ śrutvāśokaḥ sa bhūpatiḥ |
tatheti prativijñapya prābhyanaṃdatsapārṣadaḥ || 229 || {28}
[Analyze grammar]

yadāvadānaṃ hyupapādukasya śṛṇvaṃti ye cāpi niśāmayaṃti |
sarve 'pi te kleśavimuktadehā bhuktvā sukhaṃ yānti jinālayaṃ te || 230 || {29}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Upapāduka-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: