Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 32 - dvātriṃśaḥ paṭalavisaraḥ

Atha dvātriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantrāṇāṃ sarvatantreṣu samanupraveśasarvavidyārahasyamanekakālaguṇaśakalaphalodayamapyanubandhanimittaṃ pramāṇato vakṣye siddhikāraṇāni / tadyathā -

janmāntaritā siddhiḥ na siddhiḥ kālahetutaḥ /
tatpramāṇaprayogastu pūrvasambaddhamudbhavā // verse 32.1 //
ahitāvahito siddhiḥ bhaved yuktivicāraṇam /
tvatkumārāśrayayuktiḥ dṛśyate sarvadehinām // verse 32.2 //
atra pūrvakṛtaṃ karma yuktirityabhidhīyate /
tadyoge yuktitaḥ dhīro prāpnuyāt siddhimuttamām // verse 32.3 //
asiddhaṃ siddhyate karma na siddhiḥ karmaṇā vinā /
karmakartṛsamāyuktaṃ saṃyuktaḥ siddhi kalpyate // verse 32.4 //
lilebha paramaṃ sthānaṃ vidhiyuktena hetunā /
na vavre mantriṇā mantraṃ amantro mantriṇo bhavet // verse 32.5 //
maunakarmasamācāre siddhimāpnoti puṣkalām /
jāpī bījasamāhāra ājahāra dhiyottamam // verse 32.6 //
viyataḥ śreṣṭhatamaṃ sthānaṃ prathamaṃ gatimāpnuyāt /
viyatābhāvataḥ svastho prāpnuyā nirjarasampadam // verse 32.7 //
nimittā kālato yasya akāle siddhikāṃkṣiṇaḥ /
na siddhistasya mantrāṇāṃ śakrasyāpi samāsataḥ // verse 32.8 //
ahito bhūtajantūnāṃ akālākramaṇaḥ punaḥ /
na siddhistasya dṛśyate brahmaṇasyāpi mahātmanaḥ // verse 32.9 //
tandrītṛṣṇāsamāyukto madāmānasamanvitaḥ /
śaithilyodīryamudvekṣī nityaṃ prāvyajane rataḥ // verse 32.10 //
ālasyā mithunasaṃyogī asya siddhiḥ kuto bhavet /
surāṇāṃ guravo yadya asurāṇāṃ ca yestadā // verse 32.11 //
te'pi sādhayituṃ mantraṃ na śakto vidhivarjitam /
vidhihīnaṃ tathā karma cittavibhramakārakam // verse 32.12 //
tasmāt taṃ japenmantraṃ ayuktaṃ vidhinā vinā /
bālānāṃ dṛṣṭisammohaṃ janayanti tathāvidhā // verse 32.13 //
saṃmūḍhāstu tato bālā patante kaṣṭatamāṃ gatim /
tataste mantradharāstasmādujjahāra tataḥ punaḥ // verse 32.14 //
(Vaidya 261)
anupūrvyā tataḥ siddhiṃ prayacchanti śubhāṃ gatim /
tato taṃ japinaṃ mantrā sthāpayanti śivācale // verse 32.15 //
evamamoghaṃ mantrāṇāṃ japamuktaṃ tathāgataiḥ /
dṛṣṭibhrānte'pi cittasya anugrahāyaiva yujyate // verse 32.16 //
ete kalyāṇamitrā vai ete sattvavatsalā /
eteṣāṃ siddhinirdiṣṭā triyānasamatā śivā // verse 32.17 //
tasmāt sarvaprayatnena japenmantraṃ samāhitaḥ /
avidhiprayogānmantrā hi prayuktā mantrajāpibhiḥ // verse 32.18 //
cirakālaṃ tu saṃsārāt kathañcinmuktiriṣyate /
sucirāt kālataraṃ gatvā mantrāṇāṃ siddhi dṛśyate // verse 32.19 //
vidhiyuktā hi mantrā vai kṣipraṃ siddhimavāpnuyāt /
paśyate phalaniṣpattiṃ nāphalaṃ mantramucyate // verse 32.20 //
ihaiva janme siddhyanti mantrāḥ phalasamoditā /
na niṣpattiḥ phalakarmaṇāṃ nāphalaṃ karmamiṣyate // verse 32.21 //
phalaṃ karmasamāyogāt saphalaṃ karma ucyate /
tajjāpī janmajanitā viyatyābhāvasambhavaḥ // verse 32.22 //
śivaṃ lokanirdiṣṭaṃ śāntabhāvā vimucyate /
tadgataṃ gatimāhātmyaṃ buddhavartmānusevinaḥ // verse 32.23 //
viparītakalau kāle siddhistasyāpi dṛśyate /
ihaiva janme bhavet siddhiḥ janmānte ca pravarttate // verse 32.24 //
yāvanniṣṭhā bhavecchānti śivavartmamasaṃskṛtam /
yattu lokavinirdiṣṭaṃ śivaṃ sthānaṃ sunirmalam // verse 32.25 //
buddhatvaṃ saprakāśaṃ tu janaiḥ sarvaprakāśitam /
tadantaṃ tasya antaṃ vai mantrasiddhirudāhṛtā // verse 32.26 //
aprakāśyamabhāvaṃ tu jinānāṃ pratyātmasambhavam /
mantrā tu kathitaṃ loke municandrairmaharddhikaiḥ // verse 32.27 //
sākṣāt siddhi samādiṣṭā iha janme'pi dehinām /
śūnye tatvavide kṣetre mantrā buddhatvamāviśet // verse 32.28 //
ante kaliyuge kāle śāntiṃ tattvavide gate /
mantrā siddhiṃ na gaccheyuḥ kṣipramartthābhikāṃkṣiṇām // verse 32.29 //
tasmiṃ kāle prayogena vidhidṛṣṭena karmaṇā /
sādhayenmantratantrajñaḥ śāsane'smiṃ munirvace // verse 32.30 //
(Vaidya 262)
dhriyate tathāgate siddhiḥ uttamā kṣipramiṣyate /
madhyakāle tathā siddhi madhyamā tu udāhṛtā // verse 32.31 //
yugāntaṃ kālamāsādya adhamā siddhirucyate /
yuge śobhane kāle viyatyotpatanaṃ tathā // verse 32.32 //
siddhiśca sarvamantrāṇāṃ nirdiṣṭā lokanāyakaiḥ /
tadā kāle jinendrāṇāṃ kulāgryaṃ tat prasidhyati // verse 32.33 //
madhye padmakule siddhiḥ yugānte vajrakulasya tu /
praṇidhānavaśāt kecit mantrā siddhyanti sarvadā // verse 32.34 //
avalokiteśo mañjuśrī tārā bhṛkuṭī ca yakṣarāṭ /
sarve māṇicarā yakṣā siddhyante sarvakālataḥ // verse 32.35 //
rāgiṇo ye ca mantrādyā prayuktā sarvadaivataiḥ /
siddhyante kaliyuge kāle laukikā ye sucihnitāḥ // verse 32.36 //
proktā devamanujaiḥ dānavendrairyakṣarākṣasaiḥ /
ṛṣibhirgaruḍaiścāpi piśācairbhūtagaṇairgrahaiḥ // verse 32.37 //
mānuṣāmānuṣāścaiva kāmadhātusamāsṛtaiḥ /
maharddhikaiḥ puṇyavadbhiśca krūrakarmaiḥ sudāruṇaiḥ // verse 32.38 //
śakrabrahmatathārudraiḥ īśānena tathāparaiḥ /
viṣṇunā sarvabhūtaistu mantra proktā maharddhikāḥ // verse 32.39 //
te'pi tasmiṃ yugānte vai siddhiṃ gacchanti jāpinām /
krūrakarme tathā siddhiḥ tasmiṃ kāle mahadbhaye // verse 32.40 //
vaśyākarṣaṇabhūtānāṃ kravyādānāṃ mahītale /
dṛśyate niḥphalā siddhiḥ paralokāntagarhitā // verse 32.41 //
ata eva jinendreṇa tasmiṃ kāle mahadbhaye /
mañjughoṣasamādiṣṭaḥ sattvānugrahatatparaḥ // verse 32.42 //
vinaśyanti tadā sattvāṃ mantrarūpeṇa jāpinām /
śāsane'smin prasannānāṃ triratneṣveva pūjakāmiti // verse 32.43 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt triṃśatimaḥ vidhiniyamakālapaṭalavisaraḥ parisamāptaḥ iti //


__________________________________________________________



(Vaidya 263)
Like what you read? Consider supporting this website: