Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 6 - ṣaṣṭhaḥ paṭalavisaraḥ

Ṣaṣṭhaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ aparamapi paṭavidhānarahasyaṃ tṛtīyaṃ kanyasaṃ nāma / yaḥ sarvasattvānāmayatnenaiva siddhiṃ gaccheyuḥ / pūrvanirdiṣṭenaiva vidhinā śilpibhiḥ sugatavitastipramāṇaṃ tiryak tathaiva samaṃ caturasraṃ pūrvavat paṭaścitrāpayitavyaḥ pūrvanirdiṣṭairaṅgaiḥ //

ādau tāvadāryamañjuśrīḥ siṃhāsanopaniṣaṇṇaḥ bāladārakarūpī pūrvavat dharmaṃ deśayamānaḥ samantaprabhā arciṣo nirgacchamānaścārurūpī citrāpayitavyaḥ / vāmapārśve āryasamantabhadaḥ ratnopalasthitaḥ camaravyagrahastaḥ cintāmaṇivāmavinyastakaraḥ priyaṅguśyāmavarṇaḥ pūrvavaccitrāpayitavyaḥ / dakṣiṇapārśve āryamañjuśriyasya ratnopalasthitaḥ āryāvalokiteśvaraḥ pūrvavat / camaravyagrahastaḥ vāmahastāravindavinyastaḥ samantadyotitamūrtirabhilekhyaḥ / adhaśca siṃhāsanāt kanakavarṇaḥ parvato yāvat paṭānte citrāpayitavyaḥ / paṭāntakoṇasya āryamañjuśriyasya siṃhāsanasyādhastād dakṣiṇapārśve yamāntakaḥ krodharājā pūrvavaccitrāpayitavyaḥ / dhūpakaṭacchukavyagrahastaḥ yathāpūrvaṃ tathaiva sādhakaḥ / upariṣṭādāryamañjuśriyasya saṅkusumitarājendrastathāgataciatrāpayitavyaḥ ṣoḍaśāṅgulapramāṇaḥ ratnaparvataguhālīnaḥ / kūṭāgārasadṛśāḥ prāgbhāraparvatā daśa citrāpayitavyāḥ / samantācca tatpaṭaṃ parvatākāraveṣṭitaṃ likhet / upariṣṭācca paṭakoṇāvasthitau parvataprāgbhārasaṃśliṣṭau utpatamānavimānapuṣpaughamutsṛjamānau śuddhāvāsakāyikau devaputrau śuddhaśca nāma viśuddhaśca nāma pūrvavaccitrāpayitavyau / nānāpuṣpābhikīrṇaṃ ca tat paṭamabhilikhāpayitavyamiti //

etat kathitaṃ sarvaṃ trividhaṃ paṭalakṣaṇam /
kanyasaṃ nāmato hyetat paṭaḥ śreyo kṣudrakarmasu // verse 6.1 //
yat kṛtaṃ kāritaṃ cāpi pāpaṃ karma sudāruṇam /
kalpakoṭisahasrāṇi darśanāt paṭamucyate // verse 6.2 //
paṭaṃ tu dṛṣṭamātraṃ vai tatkṣaṇādeva mucyate /
buddhakoṭīsahasrāṇi satkuryād yo hi buddhimāṃ /
kanyasaṃ tu paṭaṃ dṛṣṭvā kalā nāyāti ṣoḍaśīm // verse 6.3 //
yat puṇyaṃ sarvabuddhānāṃ pūjā kṛtvā tu tāpinām /
tat puṇyaṃ prāpnuyād vidvāṃ kanyase paṭadarśane /
śobhanāni ca karmāṇi bhogahetoḥ ihācaret // verse 6.4 //
yāvanti kecana mantrā brahmendraṛṣibhāṣitāḥ /
vainateyena tu proktāḥ varuṇādityakuberayoḥ // verse 6.5 //
dhanādyaiḥ rākṣasaiḥ sarvairdānavendrairmahoragaiḥ /
somavāyūamādyaiśca bhāṣitā hariharādibhiḥ /
sarve mantrā ihānītāḥ sidhyante paṭamagrataḥ // verse 6.6 //
śāntikāni sadā kuryāt pauṣṭikāni tathā iha /
dāruṇāni ca varjīta garhitā jinavaraistviheti // verse 6.7 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād mañjuśrīmūlakalpāt ṣaṣṭhaḥ paṭalavisaraḥ / tṛtīyaḥ kanyasapaṭavidhānaḥ parisamāpta iti //

__________________________________________________________



(Vaidya 51)
Like what you read? Consider supporting this website: