Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.442

buddhasya pratyudgamanaṃ gantavyan ti // sādhu mahārāja tti sa rājāmātyo śreṇyasya biṃbisārasya pratiśrutvā kṣipram eva bhadrāṇi yānāni yojāpesi rājagṛhe ghoṣaṇāṃ kārāpesi catvaraśṛṃgāṭaka-antarāpaṇamukheṣu // buddho bhagavāṃ rājagṛhe antagirismiṃ yaṣṭīvanaṃ udyānaṃ samanuprāpto tatra sarvehi bhavantehi rājñā śreṇyena bimbisāreṇa sārdhaṃ bhagavato pratyudgamanaṃ gantavyaṃ //
___te dāni ghoṣaṇāṃ śrutvā kṣiprameva rājakuladvāre sannipatitā kumārāmātyapāriṣadyāḥ purohitapramukhā brāhmaṇāḥ śreṣṭhipramukho nigamo sārthavāhapramukho vaṇijagrāmo sarvā ca rājagṛhakā aṣṭādaśa śreṇīyo / tadyathā cakrikatālikagandharvikā naṭanartaka-ṛllamallapāṇisvarikā śobhikā laṃghakā kuṃbhatūṇikā velaṃbakā dvistvalabhāṇakā paṃcavaṭukā gāyanakā guṇavartā tāṇḍavikā cetayikā gaṇikā hāsyakārakā bheriśaṃkhamṛdaṃgapāṭahikā tūṇapaṇavavīṇāvallakī-ekādaśāyellavādyakā anye ca bahuvādyakarā rājakuladvāre sannipatensuḥ sarvāyo ca śreṇyo / tadyathā sauvarṇikahairaṇyikaprāvārikā maṇiprastārakā gandhikā kośāvikā tailikā ghṛtakuṇḍikā golikā dadhyikā kārpāsikā khaṇḍakārakā modakakārakā kaṃḍukā samitakārakā śaktukārakā phalavāṇijā mūlavāṇijā cūrṇakuṭṭā gandhatailakā aṭṭavāṇijā āviddhakā guḍapācakā madhukārakā śarkaravāṇijā ye ca anye pi vyavahārikā sarvā ca śilpāyatanā / tadyathā lohakārakā tāmrakuṭṭā suvarṇakārā taddhukārā praccopakā

Like what you read? Consider supporting this website: