Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.415

nagare kṣīṇakulaputro abhūṣi / yaṃ so tatra pratyekabuddhe adhikāraṃ kṛtvā praṇidhānam utpāditaṃ tasya karmasya vipākena tad upādāya na kadācid durgativinipāteṣūpapanno manuṣyeṣu cyuto deveṣu devamaheśākhyo upapanno deveṣu cyuto manuṣyamaheśākhyo upapanno ihaiva ca naṃ paścime janme tathāgataṃ ārāgetvā balavaśībhāvaṃ prāpto //

_____yaśodajātakaṃ samāptaṃ //

___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve / tatra khalu bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargīyān āmantrayati // mukto haṃ bhikṣavaḥ sarvapāśehi ye divyā ye ca mānuṣā / caratha bhikṣavaś cārikāṃ ca duve ekena agamittha // santi hi bhikṣavaḥ satvāḥ śuddhā alparajā aparokṣajātikā te ca aśravaṇatvād dharmāṇāṃ parihāyanti / ahaṃ pi gaṃse yena uruvilvāyāṃ senāpatigrāmakaṃ jaṭilānām anukaṃpāya //
___atha khalu mārasya papiṣṭhasyaitad abhūṣi // ayaṃ khu śramaṇo gautamo vārāṇasyāṃ viharati ṛṣivadane mṛgadāve so paṃcakāṃ bhadravargikāṃ bhikṣūn āmantrayati mukto haṃ bhikṣavaḥ sarvapāśehi ye divyā ye ca mānuṣā yūyam api bhikṣavaḥ muktāḥ sarvapāśehi ye divyā ye ca mānuṣāś caratha bhikṣavaḥ cārikāṃ ca ekena duve agamittha santi bhikṣavaḥ satvā alparajā aparokṣajātikā aśravaṇatvād dharmāṇāṃ parihāyanti ahaṃ pi gaṃse yena uruvilvāyāṃ senapatigrāmakaṃ jaṭilānām anukaṃpāya yaṃ nūnāhaṃ upasaṃkrameyaṃ

Like what you read? Consider supporting this website: