Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.405

śramaṇabrāhmaṇeṣu kṛpaṇavanīpakeṣu anyasya ca janakāyasya annapānakhajjabhojyagandhamālyavilepanaṃ viśrāṇīyati tailapraṇālīyo ca pravāhīyanti ghṛtapraṇālīyo ca pānapraṇālīyo ca // saptāhasyātyayena daivajñabrāhmaṇapariṣā śabdāpitā dārakasya nāmaṃ karotha // tehi tasya dārakasya nāmaṃ karontehi tasya dārakasya yaśodo ti nāmaṃ kṛtaṃ // te dāni brāhmaṇā tena khādanīyabhojanīyena saṃtarpayitvā saṃpravārayitvā hiraṇyasuvarṇasya utsaṃgaśatāni dattvā visarjitā // yaśodasya catvāri dhātrīyo upasthāpitāḥ / ekā udvarteti ca snāpeti cāparā stanaṃ pāyeti aparā uccāraprasrāvam apakarṣati aparā aṃkena dhāreti // evaṃ yaśodo kumāro yathā utpalaṃ padumaṃ puṇḍarīkaṃ evaṃ saṃvardhīyati // yathoktaṃ bhagavatā //
kṛtapuṇyā hi vardhanti nyagrodho va subhūmiyaṃ /
anupanthako viya drumo na alpapuṇyo viruhyati //
yadā kumāro vijñaprāpto saṃjāto tadā lipiṃ śikṣito nikṣepaṇaṃ dhāraṇaṃ vyavahāraṃ ca / trīṇi cāsya pitareṇa prāsādāni kārāpitāni hemantiko grīṣmiko vārṣiko ṣaṣṭi ca strīsahasrāṇi antaḥpuraṃ upasthāpitaṃ // tehi ca prāsādehi yantramantrayuktāni sopānāni kārāpitāni paṃcahi puruṣaśatehi allīpiyanti ca apanīyanti ca tehi sopānehi allīpiyantehi ca apanīyantehi ca ardhayojanaṃ śabdaṃ gacchati //
___dvitīyakuliko vyavahāreṇa pūrvadeśaṃ gatvā āgato / tasya dāni śreṣṭhinā dūtaṃ

Like what you read? Consider supporting this website: