Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.393

eṣa brāhmaṇa evaṃ jalpati kathaṃ tava utpadyati // dāni āha // evaṃ bhavatūti //
___brāhmaṇena evaṃ samayaṃ kṛtvā parivrājikāye daṇḍakaṃ praśaktaṃ parivrājikāpi taṃ brāhmaṇaṃ samajyāpratyanubhāvārthaṃ uttaraṃ pratyuddhāreti / evan tehi vākyaprativākyehi taṃ divasaṃ kṣapitaṃ naiva eko ekasya śaknoti nigrahītuṃ naiva aparo aparasya // evaṃ yathā ekaṃ divasaṃ tathā saptarātraṃ gacchati / ca na eko ekasya śaknoti nigṛhṇituṃ nāpi aparo aparasya // te manuṣyā tato pariṣāto vikāle vikāle gṛhaṃ gatā santo strībhiḥ pṛcchīyanti kuto yūyaṃ adya saptarātraṃ upādāya vikāle vikāle āgacchatha // te āhansuḥ // na jānatha kasyārthāya vayaṃ vikāle āgacchāma / dakṣiṇāpathāto brāhmaṇo āgato ṣaḍaṃgavedapārago sarvaśāstreṣu gatiṃgato vaiyākaraṇo adya saptamaṃ divasaṃ tāye parivrājikāye sārdhaṃ saṃlapati na ca śaknoti nigṛhṇituṃ // dāni teṣāṃ svāmikānāṃ āhaṃsuḥ // evaṃ paṇḍitāyo strīyo ko puruṣo striye agrato buddhīye ca mīmāṃsāye // teṣāṃ manuṣyāṇāṃ bhavati // yadi kenacid upāyena so brāhmaṇo tāye parivrājikāye parigṛhṇīyeya tato imā asmākaṃ striyaḥ sarvakālaṃ paribhavensuḥ tṛṇasaṃjñāṃ pi utpādayensuḥ // evan taṃ nagaraṃ sarvaṃ yobhūyena tasya parivrājakasya yobhūyena tasyā parivrājikāye anukūlakaṃ saṃvṛttaṃ // aparaṃ divasaṃ pariṣāye samāgatāye brāhmaṇena parivrājikāye uttaraṃ dinnaṃ tāye ca icchantiye tam uttaraṃ na pratyanubhāṣṭaṃ tataḥ janena hakkārā kṣiptā brāhmaṇasya jayo parivrājikā nigṛhītā // tena dāni brāhmaṇena parivrājikā tridaṇḍaṃ ārūpayitvā chattropānahāṃ ca gṛhṇāpetvā tato pariṣāmadhyāto śiṣyadharmeṇa niṣkāsitā // brāhmaṇo pi parivrājikāye

Like what you read? Consider supporting this website: